________________
कल्प
पार्श्वनाथ चरि०
बारसा०
श्रीपार्श्वस्य सांवत्सरिकदानं CITIES
॥४३॥
इए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसी-दिवसे | णं पुव्वण्ह-काल-समयंसि विसालाए सिबि- | | आए सदेव-मणुआसुराए परिसाए, तं चेव सव्वं. नवरं वाणारसिं नगरिं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोग-वरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ. पच्चोरुहित्ता सयमेव आभरण-मल्लालंकारं ओमुअइ, सयमेव
॥४३॥