Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः
उपादेयधियाऽत्यन्तं सञ्जाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥२५॥
उपादेयधिया उपादेयबुद्ध्या, अत्यन्तं सर्वान्यापोहेन तथापरिपाकात्सम्यग्ज्ञानपूर्वरूपत्वेन । सञ्जाविष्कम्भणाऽन्वितम्=क्षयोपशमवैचित्र्यादाहारादिसञोदयाऽभावयुक्तम् । सज्ञा आहारादिभेदेन दश । तथा चार्षम् ।
"कइविहा णं भन्ते । सन्ना पन्नत्ता ? । गोयमा ! दसविहा । आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना" इति ।।
एतत्सम्प्रयुक्ताऽऽशयानुष्ठानं सुन्दरमप्यभ्युदयाय, न निःश्रेयसाऽवाप्तये परिशुद्ध्यभावाद्, भवभोगनिःस्पृहाशयप्रभवमेतदिति योगिनः । फलाभिसन्धिरहितं भवान्तर्गतफलाऽभिसन्ध्यभावेन । आह असम्भव्येव सञ्ज्ञाविष्कम्भणे पूर्वोदितफलाऽभिसन्धिः ? | सत्यमेतत् तद्भवान्तर्गतफलमधिकृत्य, इह तु तदन्यभवान्तर्गतमपि सामानिकादिलक्षणफलमधिकृत्य गृह्यते, तदभिसन्धेरसुन्दरत्वात्तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनं, स्वप्रतिबन्धसारं तु तत्स्थानस्थितिकारि एव तथास्वभावत्वात्, गौतमभगवद्बहुमानवत्, एवम्भूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिबीजात्कालेनाऽपि शाल्यङ्करः । एतत्त्वभिन्नग्रन्थेरपि तदैवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वादप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम् । यथाहुर्योगाचार्याः ।
___ "योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः, तत्सक्त्यतिशयशैथिल्यकारी, प्रकृतेः प्रथमविप्रियेक्षा, तदाकूतकारिणी मुज्जासमागमोपायनं चेतस्तदुचितचिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात्तद्भेदकारि भवचारकपलायनकालघण्टा तदपसारकारिणी समासेन इत्यादि" ।
___ अतः संशुद्धं ह्येतदीदृशम् एतदिति जिनकुशलचित्तादि । एतच्च तथाविधकालादिभावेन तत्तत्स्वभावतया फलपाकाऽऽरम्भसदृशमिति ॥२५॥
न चेदमेव केवलं योगबीजमिति तदन्तराभिधित्सयाह
आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥२६॥
आचार्यादिष्वपि आचार्योपाध्यायतपस्व्यादिष्वपि, एतदेव कुशलचित्तादि, विशुद्धं-संशुद्धमेवेत्यर्थः । किंविशिष्टेषु ? आह-भावयोगिषु न द्रव्याचार्यादिष्वधर्मजलक्षणेषु, कूटरूपे खल्वकूटबुद्धेरप्यसुन्दरत्वात् । नैतदेव केवलं योगबीजम्, किं तर्हि ? वैयावृत्त्यं च व्यावृत्तभावलक्षणमाहारादिना, विधिवत् =सूत्रोक्तविधियुक्तं पुरुषाद्यपेक्षयेत्यर्थः । यदाह
पुरिसंतस्सुवयारं, उवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काऊं निरासंसो ॥ इत्यादि ।
अत एवाह-शुद्धाशयविशेषतः शुद्धचित्तप्रबन्धविशेषेण अयं च तथाविधकालादिभावेनेत्युक्तप्रायम् ।
बीजान्तरमाह
भवोद्वेगश्च सहजो द्रव्याऽभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥२७॥
भवोद्वेगश्च संसारोद्वेगश्च जन्मादिरूपतया भवत्यस्य, सहजो नेष्टवियोगादिनिमित्तः, तस्याऽऽर्तध्यानरूपत्वात् । उक्तं च "प्रत्युत्पन्नात्त दुःखान्निर्वेदो द्वेष ईदृशः । न वैराग्यमित्यादि" योगबीजमिति वर्तते । तथा द्रव्याऽभिग्रहपालनम् औषधादिसमादानमधिकृत्य भावाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याऽभिन्नग्रन्थेरसम्भवाद् द्रव्याऽभिग्रहग्रहणम् । तथा

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131