Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
किमित्याह-स्कन्धभाराऽपनुत्तये=स्कन्धभाराऽपनुत्त्यर्थं स्कन्धाऽन्तरसमारोपः वर्तते । कुत इत्याह- तत्संस्कारविधानतः = तथाकर्मबन्धेनाऽनिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छाऽनिवृत्तेरिति । उक्ता पञ्चमी दृष्टिः ।
सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तम्
अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरघृष्यत्वमभीष्टलाभः जनप्रियत्वं च तथा परं स्यात् ॥
६३
दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीर्निष्यन्नयोगस्य तु चिह्नमेतत् ॥ इत्यादि । इहाप्येतदकृत्रिमं गुणजातम् । अत एवारभ्य विज्ञेयम् ॥१६१ ॥ तथा च षष्ठीं दृष्टिमभिधातुमाह
कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नान्यमुन्नित्यं मीमांसाऽस्ति हितोदया ॥ १६२॥
कान्तायां दृष्टौ एतद् = अनन्तरोदितं नित्यदर्शनादि । अन्येषां प्रीतये भवति न तु द्वेषाय । तथा धारणा परा=प्रधानचित्तस्य देशबन्धलक्षणा । यथोक्तम् "देशबन्धश्चित्तस्य धारणा"। अतो धारणातः । अत्र दृष्टौ नान्यमुद्= नान्यत्र हर्ष:, तदा तत्तत्प्रतिभासायोगात् । तथा नित्यं सर्वकालं, मीमांसाऽस्ति सद्विचारात्मिका । अत एवाह-हितोदया सम्यग्ज्ञानफलत्वेन ॥ १६२ ॥
अमुमेवार्थं स्पष्टयन्नाह -
अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ १६३॥
योगदृष्टिसंग्रह
अस्यामेव दृष्टौ कान्तायां नियोगेन धर्ममाहात्म्यात् कारणात् समाचारविशुद्धितो हेतोः । किमित्याह-प्रियो भवति भूतानां प्राणिनां, धर्मैकाग्रमनास्तथा भवतीति ॥ १६३ ॥
एतदेवाह
६४
श्रुतधर्मे मनोनित्यं कायस्त्वस्याऽन्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥ १६४॥
श्रुतधर्मे= आगमे, मनो नित्यं तद्भावनोपपत्तेः, कायस्तु = काय एव । अस्य = अधिकृतदृष्टिमतो, अन्यचेष्टिते सामान्ये अतस्तु = अत एव कारणात् । आक्षेपकज्ञानात्= सम्यगाक्षेपकज्ञानेन हेतुभूतेन, भोगा - इन्द्रियार्थ सम्बन्धाः । भवहेतवः = संसारहेतवो, न इति ॥१६४॥
अमुमेवार्थं दृष्टान्तमधिकृत्याह
मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥ १६५ ॥
मायाम्भस्तत्त्वतः पश्यन् मायाम्भस्त्वेनैव, अनुद्विग्नस्ततो=मायाम्भसो द्रुतं=शीघ्रं, तन्मध्येन मायाम्भोमध्येन, प्रयात्येव न न प्रयाति । यथा इत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वादिति ॥१६५॥
भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥१६६॥
भोगान्=इन्द्रियार्थसम्बन्धान्, स्वरूपतः पश्यन् = समारोपमन्तरेण, तथा=तेनैव प्रकारेण, मायोदकोपमान् = असारान् भुञ्जानोऽपि हि कर्मा

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131