Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१७२
योगदृष्टिसंग्रह समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदासङ्गेन समाध्यासङ्गेन विवर्जिता । सात्मीकृतप्रवृत्तिश्च सर्वाङ्गीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताभावेन ॥२६॥
सदृष्टिद्वात्रिंशिका
१७१ उच्यते समाहितचित्तान्वयिनी । तदुक्तं -"शान्तोदितौ तौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः" (पातं. ३-१२) ।
न चैवमन्वयव्यतिरेकवस्त्वसम्भवः । यतोऽन्यत्रापि धर्मलक्षणावस्थापरिणामा दृश्यन्ते । तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्मापत्तिधर्मपरिणामः, यथा मृल्लक्षणस्य धर्मिण पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः अवस्थापरिणामश्च यथा तस्य घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन चलगुणवृत्तीनां गुणपरिणामानां धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्वव्यपदेशेषु धर्मेषु कथञ्चिद् भिन्नेष्वन्वयी दृश्यते । तथा पिण्डघटादिषु मृदेव प्रतिक्षणमन्यान्यत्वाद्विपरिणामान्यत्वम् ।
तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते यथा सुखादयः संस्थानादयो वा । केचिच्चानुमानगम्या यथा कर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः । तदिदमुक्तं-"एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः (पातं. ३-१३) "शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी (पातं. ३-१४) "क्रमान्यत्वं परिणामान्यत्वे हेतुरिति (पातं. ३-१५) ॥२४॥
स्वरूपमात्रनिर्भासं समाधिानमेव हि । विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥२७॥
स्वरूपेति । स्वरूपमात्रस्य ध्यानस्वरूपमात्रस्य निर्भासो यत्र तत्तथा । अर्थाकारसमावेशेन भूतार्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यतापत्तेः ध्यानमेव हि समाधिः । तदुक्तं-"तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति (पातं. ३-३) । विभागम् अष्टाङ्गो योग इति प्रसिद्धम् अनतिक्रम्य अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति विदुः ॥२७॥
निराचारपदो ह्यस्यामतः स्यान्नातिचारभाक् ।
चेष्टा चास्याखिला भुक्तभोजनाभाववन्मता ॥२८॥ निराचारेति । अस्यां दृष्टौ योगी नातिचारभाक् स्यात् तन्निबन्धनाभावात् । अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य= एतद्दृष्टिमतः अखिला भुक्तभोजनाभाववन्मता आचारजेयकर्माभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ॥२८॥
कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह
अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः । ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदावहा ॥२५॥
अस्यामिति । अस्यां प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति साधयति । ततश्चयंप्रभा सत्प्रवृत्तिपदावहा विनिर्दिष्टा सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ॥२५॥
समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥२६॥
रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते ॥२९॥
रत्नेति । रत्नशिक्षादृशोऽन्या हि यथा शिक्षितस्य सतः तन्नियोजनहक्, तथाचारक्रियाप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते, पूर्व

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131