Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 116
________________ परिशिष्ट- १ पदार्थसंकलन २१९ ३६ अयं तद्योग्यतारूपोऽतात्त्विको योग: अपुनबंधकस्य सम्यग्दृष्टेश्च व्यवहारेण वर्तते । (तदाभासरूपोऽभव्यादीनां भवाभिनन्द्यादीनां वा) ३७ स अध्यात्मरूपो भावनारूपश्च तात्त्विकः । ३८ निश्चयेन तु चारित्रवतामेवायम् । ३९ (उपचारेण) अतात्त्विकस्तु सकृद्बन्धकानां द्विर्बन्धकानां च । ४० अत्र हि परिणामो न शुद्धः । ४१ अस्य फलमपि अनर्थरूपमेव । ४२ इह च वेषादिमात्रमेव योगलक्षणम् । ४३ अन्तरङ्गस्तु भावलेशोऽपि नास्ति । ४४ तात्त्विके योगे चारित्र्यमुत्तरोतरशुद्धि ध्रुवं पुष्णाति । ४५ ध्यानादिकं चारित्र्यस्य शुद्धिजनकम् । ४६ पुनरपि योगस्य भेदद्वयम् । ४७ सापायो निरपायश्चेति द्विधायोगः । ४८ सापायो निरनुबन्धः, निरपायो सानुबन्धः ॥ अपाय इति योगबाधकं क्लिष्टं कर्म । ४९ ५० विशिष्टानुष्ठानादिभिरपि न तन्नाशः । ५१ सापाययोगः साश्रवो भवति । ५२ देवाद्यनेकजन्महेतुभूतकर्मानुबन्धीति भावः । ५३ अनाश्रवे तु योगे वर्तमानमेव जन्म, न पुनरागन्तुकभवः । ५४ सांपरायिककर्मबन्धाभावात् अनाश्रवे कर्माश्रवनिषेधः स्वीकार्यः । ५५ निश्चयप्रापकव्यवहारेणेदं बोध्यम् । ५६ पुनरपि योगस्य भेदद्वयम् । ५७ शास्त्रेण नाधीयते, शास्त्रेणाधीयते चेति । ५८ गोत्रयोगिनां निष्पन्नयोगिनां च न शास्त्रेणाधीयते । ५९ गोत्रयोगिनां शास्त्रेणोपकाराभावात् । ६० निष्पन्नयोगिनां च शास्त्रप्रयोजनाभावात् । ६१ कुलयोगिनां प्रवृत्तचक्राणां तु शास्त्रेणाधीयते । ६१ योगिनां कुले जातानां योगिधर्मसङ्गतानां च सत्प्रवृत्तिमतां कुलयोगित्वं मतम् । ६२ कुलयोगिनः सर्वत्रद्वेषि गुरुप्रमुखपूज्यजनप्रियाः दातुचित्ता, विनीताः २२० ग्रन्थिभेदेन सम्यग्बोधवन्तः, चारित्र्येण च जितेन्द्रियाः । ६३ प्रवृत्तचक्रास्तु इच्छायमप्रवृत्तियमसंयुक्ताः । ६८ तेषां स्थिरयमसिद्धियमप्राप्तिवांछा । ६९ सदुपायप्रवृत्ताश्च ते शुश्रूषाग्रहणधारणाविज्ञानोहापोहगुणैः संयुताः । ७० योगावञ्चकलाभेन ये क्रियावञ्चकफलावञ्चकभाजो भवन्ति ते योगप्रयोगाधिकारिणः । ७१ इह योगविचारे योगप्रक्रियामूलस्य यमस्यापि विचार आवश्यकः । ७२ स चतुर्धा इच्छा, प्रवृत्तिः स्थिरः सिद्धिश्चेति । ७३ योगप्राप्तिनिबन्धमवञ्चकत्वमपि त्रिधा । योगदृष्टिसंग्रह ७४ योगः, क्रिया, फलञ्चेति । ७५ यमवतां कथायां प्रीतिः तद्युता च यमस्येच्छा इच्छायमः । ७६ यमानां पालनं प्रशमगुणसन्निधानं प्रवृत्तियमः । ७७ प्रवृत्तियमस्य पालनं कालादिविकलं नास्तीति तद्भिद्यत इच्छायमात् । ७८ इच्छायमे तथाविधसाधुचेष्टा वर्तते यथा तद्वत: तात्त्विकः पक्षपातो द्रव्यक्रिया मतिशेते । " ७९ प्रवृत्तियमो यदि भावविकलः तदा स इच्छायोगाद् हीनः अथ भावसहितः तदा इच्छायोगाद् उत्तमः | ८० संविग्नपाक्षिकानां चारित्र्यं न परिपूर्ण तथापि तेषां गणना प्रवृत्तचक्रे यदि क्रियते तदा तेषां प्रवृत्तियम एव मन्तव्यः । ८१ प्रवृत्तियमे शास्त्रयोगनियतत्वमस्तीति कृत्वा । ८२ यत्र अतिचारसंभावनाऽभावात् तच्चिन्तारहिता यमसेवा स स्थिरयमः । स्वयंसाधितयोगानां परेषु विनियोजकत्वं यत्र सिद्ध्यति स सिद्धियमः । ८३ ८४ चतुर्थस्यास्य शक्तिरविचिन्त्या । ८५ अत्र परार्थसाधनं शुद्धात्मभावात् संपद्यते । ८६ अथ अवञ्चकत्रयम् । ८७ सतां कल्याणकारिणां कल्याणकारी योग: योगावञ्चकम् । ८८ सतामेव प्रणामादिकल्याणक्रिया क्रियावञ्चकम् । ८९ सद्भ्यो धर्मावाप्तिरुत्तरोत्तरफलवती फलावञ्चकम् । ९० एवमस्यां द्वात्रिंशिकायां, इच्छादियोगत्रयम्, तात्त्विकादियोगत्रयम्, सापायादियोगद्वयम् शास्त्रसाध्यादियोगद्वयम् इति चतुर्धा योगविचारः प्रस्तुतः ।

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131