Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 124
________________ परिशिष्ट- १ पदार्थसंकलन १०८ ग्रन्थभेदविकलानां भवाभिनन्दिनां पापं सानुबन्धं भवति । १०९ रागद्वेषादिप्राबल्यस्य तदनुबन्धबीजत्वादिति । ११० अकृत्यं कृत्यमिवाभाति । कृत्यं तु अकृत्यमिवाभाति । १११ कण्डूकण्डूयने यथा कण्डूरोगवतो रागः, कुम्याकुलकुष्ठिनो यथाऽग्निसेवने रागः तथा भवाभिनन्दिनामनाचरणीये रागः । ११२ असच्चेष्ट्या च ते निजात्मानं मलीनीकुर्वते । ११३ भोगजसुखे तेषां मत्स्यगलवद् प्रबलो रागः । ११४ मोक्षकांक्षिण सत्सङ्गेन, सदागमेन च अवेद्यसंवेद्यपदमिदं जेयम् । २. ३ ४ ५ ६. ७ ८ कुतर्कग्रहनिर्वृतिद्वात्रिंशिका अवेद्यसंवेद्यपदे जिते कुतर्का अपि जिता भवन्ति । कुतर्को न श्रद्धेयः । श्रुते शीले समाधौ चाभिनिवेशः कार्यः । श्रुतमिति जिनशास्त्रम् । शीलमिति परद्रोहविरतिभावः । समाधिरिति ध्यानलभ्यो दशाविशेषः । कुतर्केण न तत्त्वानां निर्णयो भवति । ज्ञानावरणीयकर्मसंपर्कजनिता: (अविद्याजनिता:) शब्दविकल्पा अर्थविकल्पाश्च कल्पिता सन्तः कुतर्कशब्दवाच्या भवन्ति । न हि अविद्याप्रभवे सत्कार्यताप्रभवः । २३५ ९ १० अनुपादेयानामंशानां विकल्पः कुतर्के भवति । ११ सोऽयं प्रतीत्य फलेन च बाध्यत इति जातिप्रायः । १२ अत्र हस्ती हन्तीति निदर्शनं सुप्रसिद्धम् । १३ कुतर्कस्य निष्ठा स्वभाव दर्शनात् पूर्वं न याति । १४ स्वभावस्तु न छद्यस्थगोचरः सर्वज्ञसंवेद्यत्वात् । १५ कः खलु छद्मस्थानां प्रामाणिकत्वं स्वीकुर्यात् सति सर्वज्ञवचने । १६ अपां शैत्यस्वभाववादिनः, दहनसन्निधौ अपां दाहकतामवलोक्य, अग्निसान्निध्ये दहतीति स्वभावमामनन्ति । २३६ १७ अयस्कान्तो लोहमाकर्षतीति स्वभावः । १८ तस्याकर्षणकरणं दूरवर्तित्वधर्मिणां न पुनः समाकृष्टानाम् । १९ अयमपि स्वभावः । २० एवं कुतर्कः स्वभावोत्तरेण विश्रामं दधाति । २१ तस्य हि दृष्टान्तलाभः सर्वकालीनः । २२ स्वभावसाधनाय कल्पनागौरवादिकं न बाधकम् । २३ न हि कल्पनामात्रेण परिवर्त्यते स्वभावः । २४ स्वभावसाधने कल्पनालाघवस्य साहाय्यमपि अत एव न प्रयोजकम् । २५ कल्पनागौरवं प्रामाणिकं स्यात्तर्हि प्रयोजकम्, न तत्र गौरवस्य दोषत्वम् । २६ द्विचन्द्रविषयं स्वप्नज्ञानं कुतर्क समुत्थापयेद् । २७ तदेव सर्वज्ञानां निर्विषयत्वान्नालं कस्यचिदपि बोधस्य जनने । २८ अतीन्द्रियाणामर्थाणां सिद्ध्यर्थं न कुतर्कस्य शक्तिः । २९ तेन प्रस्तुतयोगसाधनायां नावकाशः कुतर्कस्य । ३० योगदृष्टिसंग्रह शास्त्रमेवात्र बोधकम् । ३१ शास्त्रे श्रद्धावान्, शीलवान् स्वभावेन तथा योगवानेव तत्त्वबोधं लभते । ३२ न च विभिन्नत्वं शास्त्राणां दोषास्पदम् । ३३ तेषामेककर्तृत्वमेव दोषपरिहरणक्षमम् । ३४ ३५ शास्त्रभेदः शास्तृभेद इति विचारस्तु मोहमात्रम् । शास्त्रसाधनार्थं च सर्वज्ञ एव सर्वशास्त्रमूलः साधनीयः । ३६ विशेषबोधो न सर्वज्ञादितरस्य भवति । ३७ सर्वज्ञाभ्युपगन्तारस्तु विशेषं लभन्ते । ३८ बहवो न तं समापन्ना, तेन न विशेषं लभन्त इति । ३९ मुमुक्षुभिः शास्त्रकर्तृषु केवलं सर्वज्ञत्वं समादरणीयम्, तैनेव च सर्वेषां शास्त्रकृतां तुल्यता भावनीया । ४० सर्वज्ञोपासनायां समाहतायां सर्वज्ञसामीप्यं तद्दूरत्वमेव न दृष्टव्यम् । ४१ नामादिभेदेऽपि सर्वज्ञत्वधर्मो समान इति सामीप्ये सत्यसति वा तदुपासनाऽविरतैव । ४२ चित्राचित्रादिविभागेन भक्तिवर्णनं यदुपदिश्यते तदपि नामभेदेः योऽभेदः सार्वज्ञ्यमूलः तमपेक्ष्यैव । ४३ द्विविधा भक्ति: ।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131