Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 127
________________ परिशिष्ट- १ पदार्थसंकलन ५६ भोगान् आत्मरूपे पश्यतस्तु कर्मोपलेपः प्रचुरः । ५७ यद्यपि भोगशक्तिरत्र विचित्रा कथं न हन्याद् धर्ममित्यत्र शङ्कावसरः । ५८ तथापि धर्मशक्तिसमक्षं नेयं भोगशक्ति: कार्यक्षमा । ५९ स्थिरायां ज्ञानं भोगान् अकिञ्चित्करान् करोति तथापि तत्र प्रमादो वर्तते । ६० कान्तायां तु न प्रमादभावः । ६१ अयं गृहवानपि यतिभावस्थ एव । ६२ चारित्रमोहोदयादेव न संयमलाभः । ६३ परिणामस्तु न चारित्रविदूरः । ६४ अस्यां मीमांसागुणः मोहध्वान्तविनाशनः । ६५ तत्त्वालोकादयं लाभः । ६६ प्रभादृष्टिः । ६७ ध्यानमंत्र योगाङ्गम् । ६८ तत्त्वप्रतिपत्तिरत्र गुणः । ६९ रूग् अत्र विनष्टदोषः । ७० सत्प्रवृत्तिरपि चात्र वर्तते । २४१ ७१ धारणाया देशे चित्तस्य विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् । ७२ ततो महत् सुखम् । ७३ नात्र परापेक्षा । ७४ यत एव बोधो विमलः अत एव ध्यानम् । ७५ अत्र स्वभावादेव सद्अनुष्ठानम् असङ्गानुष्ठानम् । ७६ नावधानविशेषेण न वा इच्छाप्रवृत्तेः, अपितु प्राच्यप्रयत्नसंस्कारादेव शुभप्रवृत्तिः । ७७ प्रशांतवाहिता, विभागपरिक्षयः, शिववर्त्म, ध्रुवाध्वा इत्यादि नाम्ना परिख्यातिः । ७८ संस्काराणां निरोधात् प्रशांतवाहिता । ७९ सदृशपरिणामवाहिता सा । ८० निरोधस्य प्रादुर्भावः व्युत्थानस्य तिरोभावः इति द्वयं साध्यते प्रशान्तवाहितायाम् । ८१ चित्ते सर्वार्थता एकाग्रता च दृश्यते । ८२ सर्वार्थता नानाविधार्थग्रहणशीलता, विक्षेपो वा । ८३ एकाग्रता एकार्थपरिणामिता । ८४ सर्वार्थतायास्त्यागे एकाग्रतायाश्चोदये समाधिः । ८५ विक्षेपस्य अभिभवः निरोधाद् पूर्वमुक्तः, अत्र विक्षेपस्योत्पत्तिविध्वंसः । ८६ शान्ते अतीतेऽध्वनि, उदिते वर्तमानेऽध्वनि, समवृत्तिकः परिणामः समाहितः २४२ योग एकाग्रता । प्रभायां व्यवस्थितो योगी निरोधं समाधिम् एकाग्रतां च निष्पादयति । परादृष्टिः । ८७ ८८ ८९ समाधिस्त्र योगाङ्गम् । ९० अत्र समाधौ नासङ्गः । ९१ आसङ्गो हि स्वस्थानैकप्रीति: प्रगति रुणद्धि । ९२ अत्र नायं दोषः । ९३ द्विविधेयं दृष्टिः । ९४ सात्मीकृतप्रवृत्तिः, तदुत्तीर्णाशया च । ९५ सात्मीकृतप्रवृत्तिरिति चन्दनगन्धवदात्मसाद्भूता सर्वाङ्गीणतया धर्मप्रवृत्तिः । ९६ ततोऽपि विशुद्धा चित्तवृत्तिः द्वितीयायाम् । ९७ प्रवृत्तिवासकस्य चित्तस्यैवाऽभाव इति । ९८ यत्र ध्यानं स्वरूपमात्रनिर्भासम् । ९९ ध्यानमेव च समाधिः । १०० अन्ये अष्टाङ्गयोगक्रमाद् ध्यानेन समाधिरिति वदन्ति । १०१ अत्र नातिचारसंभावना । १०२ क्रियाकलापस्तु कृतकृत्यत्वान्नास्ति । १०३ भुक्तस्य भोजनं न भवति तद्वत् । १०४ सांपरायिककर्मक्षयः पूर्वम् । अस्यां भवोपग्राहिक्षयः । १०५ धर्मसंन्यासविनियोगादत्र वर्तमानो महामुनिः सर्वथा कृतकृत्यः । १०६ एतेन लभ्यते कैवल्यम् । १०७ ततः परार्थनिष्पादनम् । १०८ अन्ते च योगान्तेन शिवगतिः ।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131