Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 115
________________ परिशिष्ट- १ पदार्थसंकलन ९२ वृत्तिसंक्षयस्तु स्थिरता योगस्य । ९३ मनोगुप्तिस्त्रिधा । ९४ कल्पनाजालविमुक्तं मनः प्रथमा । ९५ समतायामवस्थितं मनो द्वितीया । ९६ आत्मभावनिर्लीनं मनः तृतीया । ९७ समितिगुप्तिविस्तर एव योगः । ९८ तेन वचनकायगुप्तियुगलमपि योगेऽवतीर्णम् । ९९ समितिगुप्तिविहीनो न कोऽपि योगः । १०० अध्यात्मादियोग उपायः, वृत्तिसंक्षयस्तु योगः । १०१ एवं च पञ्चमगुणस्थानाद् अर्वाग् उपायरूपो योगः । १०२ पञ्चमात् पुनः सानुबन्धा योगप्रवृत्तिः । १ २ ३ ४ ५ ६ ७ योगविवेकद्वात्रिंशिका ८ अध्यात्मादिको मुख्यो योगः । अधुना तदवान्तरभेदविचारः । त्रिविधो योगः । इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्च । बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिन एकं किञ्चित् कर्म अविकलमपि यदि स्यात्तथापि तद् इच्छायोगे समाविशति । विकथादिप्रमादविकलस्य तीव्र श्रद्धावतः तीव्रबोधतश्च कालादिभिरविकलं यदनुष्ठानं स शास्त्रयोगः । यदवाप्तिर्मोक्षशास्त्रदर्शितदिशा भवति, प्रकृष्टवीर्यवत्त्वात्, यत्पुनः शास्त्रवर्णनगोचरं नास्ति तदनुष्ठानं सामर्थ्ययोगः । ९ यदि सामर्थ्ययोगः शास्त्रवचनवर्ण्यः स्यात् तदा तदवगत्या सर्वज्ञत्वमेव लभ्येत । १० सर्वसिद्धिकारणज्ञानं शास्त्रैरेव भवति इति मतं चेत् तदा तज्ज्ञानस्य उत्कृष्टत्वमपेक्षितम्, तदर्थं च उत्कृष्टचारित्रमपेक्षितम् । २१७ धर्मकरणेच्छावतः श्रुताभ्यासवतश्च विकथादिप्रमादवशाद् यः कालादिविकलो धर्मः स इच्छायोगः । २१८ ११ सर्वज्ञता व्याप्यधर्मः सर्वसिद्धिउपायस्तु व्यापको धर्मः । १२ वस्तुतस्तु सामर्थ्ययोगः प्रातिभज्ञानगम्यः । १३ प्रातिभं हि ज्ञानं न श्रुतज्ञानं तेन सामर्थ्यस्य श्रुतगम्यत्वं नापद्यते । १४ क्षपक श्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यमिदं प्रातिभं केवलोदयपूर्व कालीनम् । १५ इदं न क्षायिकमिति श्रुतमित्यपि नास्ति । १६ केवलज्ञानपूर्ववर्तित्वादेवास्य श्रुतभिन्नत्वम् । १७ अत्रारूणदृष्टान्तः । १८ अरूणोदयो न रात्रिर्नापि दिवसः । तथेदं न श्रुतं नापि केवलमिति । १९ इदं तत्त्वतः संव्यवहार्यं नास्ति, तेन श्रुतं नास्ति । २० श्रुतात् परवर्ति केवलाच्च पूर्ववर्ति ज्ञानमिदम् । २१ पातंजलादयो ज्ञानमेनं ऋतम्भरादिनाम्ना व्यवहरन्ति । २२ प्रातिभस्य सामर्थ्ययोगगमकत्वं सर्वैः स्वीकृतम् । २३ सोऽयं सामर्थ्ययोगेः द्वेधा । २४ धर्मसंन्यासः योगसंन्यासश्च । २५ मोहनीयादिक्षयोपशमनिवृत्ताः क्षान्त्यादयो धर्माः । २६ कायोत्सर्गादिकर्माणि तु योगाः । २७ २८ योगदृष्टिसंग्रह धर्मसंन्यासो द्वितीयापूर्वकरणे भवति तात्त्विकः । क्षपक श्रेणिगतयोगिनः क्षायोपशमिकधर्माणां निर्वृत्या क्षायिको भावोऽवाप्यते । स एव धर्मसंन्यासः । अतात्त्विकस्तु धर्मसंन्यासः प्रव्रज्याकालेऽपि । असत्प्रवृत्तिलक्षणस्य धर्मस्य परिहाराद् । २८ २९ ३० भवविरक्तिमत्त्वादिदमुपपद्यते । ३१ योगसंन्यासः शैलेशी अवस्थाप्रान्ते कायादियोगानां सर्वथापरिहाररूपः । ३२ योगानामभावादेव अयोगिगुणस्थानमिदम् । ३३ ३४ तात्त्विकोऽतात्त्विकश्च । ३५ यो योगो न तात्त्विकः स तदाभासः (अथं य द्वेधा तद्योग्यतारूप: तदाभासरूपश्च ।) पुनरपि योगस्य भेदत्रयम् ।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131