Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 121
________________ परिशिष्ट- १ पदार्थसंकलन ३६ तथाभव्यतायाः परिपाकाद् इदं चरमावर्ते भवति । ३७ मिथ्यात्वमान्द्याच्च गुणोन्मेषः । स चायम् । ३८ धर्मकरणे अतिशयम् उपादेयताबुद्धिः, आहारादिसञ्ज्ञासु उदयबाधः फलानाम् अपेक्षानिर्वृतिः । ३९ इदमेव बीजाधानं निजस्थानैकरागं यदि भवति तर्हि तत्स्थानस्थितिकारकं भवति । गौतमप्रभोर्यथा वीरविभुरागः । ४० असङ्गभावस्तु जनयत्युत्तरोत्तरपरिणामप्रवाहम् । ४१ ४२ ग्रन्थिभेदविकलस्यापि चरमयथाप्रवृत्तकरणवतः शुद्धयोगबीजोपादानेनापूर्वी मोदानु भावः । ४३ सरागस्यापि यतेर्यथा वीतरागदशासम आनन्दलाभः । ४४ तथैव ग्रन्थिवतोऽपि प्रकर्षवान् आत्मानन्दः । ४५ योगबीजोपादानमानसं भवसागरे मनागुन्मज्जनानुभूतिः । भवशक्तेर्या उत्कर्षवती सीमा तद्नाशनम् । ४६ ४६ ग्रन्थिपर्वते च वज्रप्रहारसमम् । ४७ आचार्यादिगुणवत्सु चाचार्यादिषु एतदेव कुशलचित्तादि संशुद्धं योगबीजम् । ४८ निजप्रशंसादिभावनाया अत्र परिहारः । ४९ चित्तोत्साहपूर्वकं वैयावृत्त्यं भावयोगिषु । ५० भवादुद्वेगः । ५१ निर्दोषाहारौषधादिदानाभिग्रहः । २२९ ५२ तथा अर्हदागमानुसारिशास्त्राणां विधिपूर्वकं लेखनादि । ५३ लेखनम्, पूजनम्, दानं पात्रेषु श्रवणं सद्गुरुद्वारा, वाचना, विधिना ग्रहणम्, अवगतस्य भव्येषु प्रकाशना, स्वाध्यायः, चिन्तनं, भावना च शास्त्राणामत्र क्रियते । ५४ योगबीज श्रवणे च तथेति प्रतिपत्तिरूत्तमा । ५५. नाऽत्र शङ्कालेशावकाशः । ५६ अत्यन्तं समादरो बीजश्रुतौ । ५७ अभ्युदयादिफलेषु औत्सुक्याभावः । ५८ अवञ्चकयोगाद् योगबीजलाभः । शरस्य लक्षभेद इव अवञ्चकस्य बीजदानं फलम् । ५९ ६० सत्प्रणामादेरन्तरङ्गो हेतुर्भावमलाल्पता । २३० ६१ मलतीव्रतायां सत्सु सत्त्वधियो नोत्पत्तिः । ६२ रोगस्याल्पता क्रियादिकं निष्पादयति तथा कर्मणामल्पता योगबीजादिकं निष्पादयति । ६३ चरमयथाप्रवृत्तकरणे कर्मणामल्पतामातन्वती स्वभावव्यवस्था वस्तुतस्तु अपूर्वा वर्तते । ६८ मिथ्यादृशोऽपि गुणस्थानपदं यदुक्तं तस्य योजना मित्रायां नूनं घटते । ६९ ग्रन्थान्तरेषु मित्रादृष्टिरेव मिथ्यादृष्टिगुणस्थानकपदप्रयोजिकेति निरुक्तम् । ७० अत्र व्यक्तत्वं घनमले सति न सम्भवेत् । ७१ दुष्टा धीस्तु व्यक्ताऽपि दुःखदैव । ७२ तेन गुणस्थानीभूतमिथ्यात्वं मंदमिथ्यात्वं तस्य प्रयोजिकेयं मित्रादृष्टिरिति सुमतम् । ७३ योगमूलेन यमेन धर्मरुचिः तद्वृद्धिश्च भवति । ७४ अपुनबंधकदशावशात् शुद्धेरुत्कर्षः, अशुद्धेश्चापकर्षः अत्र गुणरुपेण प्रवर्तते । ७५ गुणानामाभासस्तु दोषपक्षपातसद्भावान्न हितकरः । ७६ कल्याणतत्त्वानवबोधिनः सकाशात् दृश्यमानरुपेण गुणलाभो यो वर्तते सोऽपि परिशान्तज्वरसमानोऽभ्यन्तरेऽनिवृत्तदोषः । ७७ मुग्धमनसां सद्योगाद गुणलाभ:, असद्द्योगाद् दोषप्रभवः । ७८ तेन सद्योगजनितयोगलाभः श्रेयान् । ७९ योग एव सर्वगुणप्रधानः । १ २ ३ ४ योगदृष्टिसंग्रह ५. ६ ७ ८ ९ तारादित्रयद्वात्रिंशिका तारादृष्टिः । अत्र दर्शनं मनाक् स्पष्टम् । पूर्वदृष्ट्यपेक्षया । नियमाः प्रशस्ताः । परलोकसम्बद्धप्रशस्तानुष्ठानेषु समादरभावोऽत्र । उद्वेगदोषाभावादसौ भवति । तत्त्वविषये जिज्ञासागुणः । नियमाः पञ्च । शौचः, संतोष:, स्वाध्यायः तपः, देवताप्रणिधानञ्च । जलादिभिः देहादिक्षालनं बाह्यशौचः ।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131