Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१६८
योगदृष्टिसंग्रह
सदृष्टिद्वात्रिंशिका
भोगेति । भोगतत्त्वस्य तु=भोगं परमार्थतया पश्यतः तु न भवोदधिलङ्घनम् । मायोदकदृढावेशः तथाविपर्यासात् तेन यातीह कः पथा ? यत्र मायायामुदकबुद्धिः ॥१३॥
मीमांसा दीपिका चास्यां मोहध्वान्तविनाशिनी । तत्त्वालोकेन तेन स्यान्न कदाप्यसमञ्जसम् ॥१६॥
स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥१४॥
मीमांसेति । मीमांसा सद्विचारणा दीपिका चास्यां कान्तायाम् । मोहध्वान्तविनाशिनी अज्ञानतिमिरापहारिणी तत्त्वालोकेन=परमार्थप्रकाशेन । तेन कारणेन । न कदाप्यसमञ्जसं स्यात् । अज्ञाननिमित्तको हि तद्भाव इति ॥१६॥
ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदावहा ॥१७॥
स इति । स मायायामुदकसमावेशः । तत्रैव पथि । भवोद्विग्नः सन् । यथा इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हिं ज्ञानादिलक्षणे तिष्ठत्यसंशयम् । भोगजम्बालमोहितो=भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥१४॥
धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुज्वलन्तं न दवानलम् ॥१५॥
ध्यानेति । ध्यानेन सारा रुचिरा प्रभा । तत्त्वप्रतिपत्त्या यथास्थितात्मानुभवलक्षणया युता । रुजा वजिता । वक्ष्यमाणलक्षणसत्प्रवृत्तिपदावहा च विनिर्दिष्टा ॥१७॥
चित्तस्य धारणादेशे प्रत्ययस्यैकतानता । ध्यानं ततः सुखं सारमात्मायत्तं प्रवर्तते ॥१८॥
धर्मशक्तिमिति । अस्यां कान्तायाम् । कर्माक्षिप्तत्वेन निर्बला भोगशक्तिः । अनवरतस्वरसप्रवृत्तत्वेन बलीयसी धर्मशक्ति न हन्ति । विरोधिनोऽपि निर्बलस्याकिञ्चिकरत्वात् । अत्र दृष्टान्तमाह-दीपापहो दीपविनाशको वायुज्वलन्तं दवानलं न हन्ति प्रत्युत बलीयसस्तस्य सहायतामेवावलम्बते ।
इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोगकर्मक्षये भोगशक्तिः सहायतामेवालम्बते न तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानापेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदंशे प्रमादसहकारित्वमपि तेषाम् । कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । गृहिणोऽप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः, न तु तद्विरोधपरिणाम लेशतोऽपीत्याचार्याणामाशयः ॥१५॥
चित्तस्येति । चित्तस्य मनसो धारणादेशे धारणाविषयो । प्रत्ययस्यैकतानता=विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् । यदाह-"तत्र प्रत्ययैकतानता ध्यानं" इति (पातं. ३-२) । तत तस्मात् सुखं सारम् उत्कृष्टम् । आत्मायत्तं परानधीनं प्रवर्तते ॥१८॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥१९॥
सर्वमिति । सर्व परवशं पराधीनं दुःखं, तल्लक्षणयोगात् । सर्वमात्मवशम् अपराधीनं सुखम् । अत एव हेतोः । एतदुक्तं मुनिना । समा

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131