Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
क्षिप्तान्, असङ्गः सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतया परवशाभावात्
।।१६६ ॥
भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ? ॥१६७॥
भोगतत्त्वस्य तु=भोगपरमार्थस्य पुनः न भवोदधिलङ्घनं तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च- मायोदकदृढावेशः तथाविपर्यासात्, तेन यातीह कः पथा यत्र मायायामुदकबुद्धिः ॥१६७॥
स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥ १६८॥
६५
स=मायायामुदकदृढावेशः, तत्रैव = पथि, भवोद्विग्नः सन् । यथा इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं = तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि = ज्ञानादिलक्षणे, तथा तिष्ठत्यसंशयं, भोगजम्बालमोहितः = भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥ १६८ ॥
मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्सदैव हि हितोदयः ॥१६९॥
मीमांसाभावतः=सद्विचारभावेन नित्यं = सर्वकालं, न मोहोऽस्यां दृष्टौ यतो भवेत् । अतस्तत्त्वसमावेशात् कारणात्, सदैव हितोदयोऽस्यां दृष्टाविति ॥ १६९॥
प्रतिपादिता षष्ठी दृष्टिः ।
साम्प्रतं सप्तम्युच्यते
६६
योगदृष्टिसंग्रह
ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ॥ १७० ॥
ध्यानप्रिया = ध्यानवल्लभा विशेषोद्वेगात्, प्रभा दृष्टिः प्रायः = बाहुल्येन नास्यां=दृष्टौ रूग्=वेदना अत एव हि तथा तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः ॥ १७० ॥
ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि ॥ १७१ ॥
ध्यानजं सुखमस्यां नु = अधिकृतदृष्टावेव । किंविशिष्टमित्याह-जितमन्मथसाधनं व्युदस्तशब्दादिविषयम् । एतदेव विशेष्यते विवेकबलनिर्जातं=ज्ञानसामर्थ्योत्पन्नम् । अत एव शमासारं सदैव हि विवेकस्य शमफलत्वादिति ॥ १७१ ॥
किञ्च
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ १७२ ॥
सर्वं परवशं दुःखं तल्लक्षणयोगात् । सर्वमात्मवशं सुखम् अत एव हेतोः । एतदुक्तं मुनिना, समासेन सङ्क्षेपेण, लक्षणं = स्वरूपं, सुखदुःखयोः इति ॥ १७२ ॥
पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ॥१७३॥
पुण्यापेक्षमपि ह्येवम्=उक्तनीत्या, सुखं परवशं स्थितं पुण्यस्य परत्वात् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगात्, तदित्थं, ध्यानजं तात्त्विकं

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131