Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तारादित्रयद्वात्रिंशिका
१३९
सुखमिति । सुखम् = अनुद्वेजनीयं स्थिरं च निष्कम्पं यदासनं तेन उपेतं = सहितम्, उक्तविशेषणविशिष्टस्यैवासनस्य योगाङ्गत्वात् । यत्पतञ्जलिः"स्थिरसुखमासनमिति (२-४६) । बलायां दृष्टौ दर्शनं दृढं काष्ठाग्निकणोद्योतसममिति कृत्वा । परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्व श्रवणेच्छा जिज्ञासासम्भवात् । न क्षेपो योगगोचरः तदनुद्वेगे उद्वेगजन्यक्षेपाभावात्
॥१०॥
असत्तृष्णात्वराभावात् स्थिरं च सुखमासनम् । प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलादिह ॥ ११ ॥
असदिति । असत्तृष्णाया = असुन्दरलालसायाः त्वरायाः चान्यान्यफलौत्सुक्य लक्षणाया अभावात् स्थिरं सुखं चासनं भवति । प्रयत्नस्य श्लथता=क्लेशेनैवासनं बध्नामीतीच्छायामङ्गलाघवेन तन्निबन्धः आनन्त्ये चाकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्यापादनं दुःखहेतुदेहाहङ्काराभावफलं तद्बलादिह - बलायां दृष्टौ भवति । यथोक्तं-"प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम्' इति (पातं. २-४७) ॥११॥
॥१२॥
अतोऽन्तरायविजयो द्वन्द्वानभिहतिः परा । दृष्टदोषपरित्यागः प्रणिधानपुरः सरः ॥ १२॥
अत इति । अतो = यथोक्तादासनाद् अन्तरायाणाम्=अङ्गमेजयादीनां विजयः । द्वन्द्वैः=शीतोष्णादिभिः, अनभिहतिः दुःखाप्राप्तिः परा = आत्यन्तिकी 'ततो द्वन्द्वानभिघातः' (पातं. २-४८) इत्युक्तेः । दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशादीनां परित्यागः प्रणिधानपुरस्सरः प्रशस्तावधानपूर्वः
कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ॥१३॥
योगदृष्टिसंग्रह
कान्तेति । कान्ताजुषः = कामिनीसहितस्य विदग्धस्य = गेयनीतिनिपुणस्य दिव्यस्य अतिशयितस्य गेयस्य किन्नरादिसम्बन्धिनः श्रुतौ श्रवणे यथा यूनो=यौवनगामिनो कामिनो भवति शुश्रूषा, तथाऽस्यां=बलायां तत्त्वगोचरा शुश्रूषा ॥ १३ ॥
१४०
अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः ॥१४॥
अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे श्रुतम् = अर्थश्रवणं व्यर्थम् । ऊषर इव बीजन्यासः । श्रुताभावेऽपि = अर्थश्रवणाभावेऽपि अस्या=उक्तशुश्रूषाया भावे पुनः ध्रुवो = निश्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः ॥ १४ ॥
योगारम्भ इहाक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयः सेकेन पीनता ॥ १५ ॥
योगेति । इह = बलायाम् अक्षेपाद् = अन्यत्र चित्ताभ्यासाद् योगारम्भे उपायेषु = योगसाधनेषु कौशलं = दक्षत्वं भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । उप्यमाने तरौ पयः सेकेन पीनता दृष्टा, तद्वदिहाप्य क्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात् । अन्यथा पूर्णपयः सेकं विनोप्तस्य तरोरिव प्रकृतानुष्ठानस्य कार्श्यमेवाकौशललक्षणं स्यादिति भावः ॥ १५ ॥
प्राणायामवती दीप्रा योगोत्थानविवर्जिता । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता ॥ १६ ॥ (विवर्जिता)
प्राणायामवतीति । प्राणायामवती-प्राणायामसहिता दीप्रा दृष्टिः । योगोत्थानेन विवर्जिता प्रशान्तवाहितालाभात् तत्त्वश्रवणेन संयुक्ता शुश्रूषाफलभावात् सूक्ष्मबोधेन विवर्जिता वेद्यसंवेद्यपदाप्राप्तेः ॥ १६ ॥

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131