Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
तारादित्रयद्वात्रिंशिका
१४७ ___एत इति । एते=भवाभिनन्दिनः असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजमात्मानं मलिनं कुर्वते कर्मरजःसम्बन्धात् । बडिशामिषवत्= मत्स्यगलमांसवत् । तुच्छे अल्पे रौद्रविपाके प्रसक्ता भोगजे= भोगप्रभवे सुखे ॥३१॥
अवेद्यसंवेद्यपदं सत्सङ्गागमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ॥३२॥
अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत्=तस्माद अवेद्यसंवेद्यपदं दुर्गतिप्रदं नरकादिदुर्गतिकारणम् । सत्सङ्गागमयोगतो विशिष्टसत् सङ्गमागमसम्बन्धात् । परमानन्दं मोक्षसुखम् इच्छता जेयम् । अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगासिद्धेरिति ॥३२॥
इति तारादित्रयद्वात्रिंशिका
अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति, सैव चात्यन्तमादरणीयेत्याह
जीयमानेऽत्र राजीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः ॥१॥
जीयमान इति । जीयमानेऽत्र अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । स्वत एव आत्मनैवापरोपदेशेन शीघ्रम् । कुतर्क एव विषमग्रहो दृष्टापायहेतुत्वेन कूरग्रहः । कुतर्कस्य विषमग्रहः कुटिलावेशरूपो वा निवर्तते । राज्ञि जीयमान इव चमूचरपरिच्छदः ॥१॥
शमारामानलज्वाला हिमानी ज्ञानपङ्कजे ।
श्रद्धाशल्यं स्मयोल्लास: कुतर्कः सुनयार्गला ॥२॥ शमेति । व्यक्तः ॥२॥ कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् ॥३॥
कुतर्क इति । श्रुते आगमे । शीले परद्रोहविरतिलक्षणे । समाधौ= ध्यानफलभूते ॥३॥

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131