Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
वादिनः स्वभावस्यापर्यनुयोज्यत्वाद्विशेषस्याविर्निगमात् । तदुक्तं
अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च । अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥ ( यो. ह. स. ९३-९४)
दृष्टान्तमात्रसौलभ्यात्तदयं केन बाध्यताम् । स्वभावबाधने नालं कल्पनागौरवादिकम् ? ॥१०॥
१५१
दृष्टान्तेति । दृष्टान्तमात्रस्य सौलभ्यात् । तत् =तस्मात् । अयम्= अन्यथास्वभावविकल्पकः कुतर्कः केन वार्यताम् ? | अग्निसन्निधावपां दाहस्वभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह-स्वभावस्य =उपपत्तिसिद्धस्य बाधने कल्पनागौरवादिकं नालं=न समर्थम्, कल्पनासहस्रेणापि स्वभावस्यान्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनापि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् ।
अथ स्वस्य भावोऽनागन्तुको धर्मो नियतकारणत्वादिरूप एव स च कल्पनालाघवज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेन्न गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्वात्, प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् ॥१०॥
द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः ।
धियां निरालम्बनतां कुतर्कः साधयत्यपि ॥ ११॥
द्विचन्द्र इति । द्विचन्द्रस्वप्नविज्ञाने एव निदर्शने उदाहरणमात्रे तद्बलादुत्थितः कुतर्कः । धियां = सर्वज्ञानानां । निरालम्बनताम् अलीकविषयताम् अपि साधयति ॥ ११ ॥
१५२
योगदृष्टिसंग्रह
तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा । अतीन्द्रियार्थसिद्धर्थं नावकाशोऽस्य कुत्रचित् ॥१२॥
तदिति । तदसमञ्जसकारिणा-प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण । अतीन्द्रियार्थानां = धर्मार्थानां सिद्ध्यर्थं नास्य=कुतर्कस्य कुत्रचिदवकाशः ॥ १२ ॥
शास्त्रस्यैवावकाशोऽत्र कुतर्काग्रहतस्ततः । शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद्भवेत् ॥१३॥
शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवावकाशः, तस्यातीन्द्रियार्थसाधनसमर्थत्वाच्छुष्कतर्कस्यातथात्वात् । तदुक्तं
गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः ।
चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ।। (यो. ह. स. ९९ )
ततः=तस्मात् कुतर्काग्रहतोऽत्र = शास्त्रे श्रद्धावान् शीलवान्= परद्रोहविरतिः योगवान् सदा योगतत्परः तत्वविद्=धर्माद्यतीन्द्रियार्थदर्शी भवेत् ॥१३॥
ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धापि स्यादित्यत आह
तत्त्वतः शास्त्रभेदश्च न शास्तॄणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ||१४||
तत्त्वत इति । तत्त्वतो धर्मवादापेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च नास्ति । शास्तृणां=धर्मप्रणेतृणाम् अभेदतः तत्तन्नयापेक्षदेशनाभेदे नैव स्थूलबुद्धीनां तद्भेदाभिमानात् । अत एवाह ततः = तस्मात् तदधिमुक्तीनां= शास्तृश्रद्धावतां तद्भेदाश्रयणां= शास्तृभेदाङ्गीकरणम् मोहो=अज्ञानम् निर्दोषत्वेन सर्वेषामैक्यरूप्यात् । तदुक्तं

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131