Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
संसाररोगभिषग्वराणां । चित्रा = नानाप्रकारा गीः शिष्यानुगुण्यतो=विनयाभिप्रायानुरोधात् । यथा वैद्या बालादीन् प्रति नैकमौषधमुपदिशन्ति, किन्तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तरापायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना, सुगतादीनां तु भोगास्थावतोऽधिकृत्योपसर्जनीकृत्यद्रव्या पर्यायप्रधाना देशनेति । न तु तेऽन्वयव्यतिरेकवस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः । तदुक्तं
चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ (यो. ह. स. १३४)
तयैव बीजाधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि भेदतः ॥ २८ ॥
तयैवेति । तयैव = चित्रदेशनयैव । बीजाधानादेः =भवोद्वेगादिभावलक्षणात् । यथाभव्यं=भव्यसदृशं । उपक्रिया = उपकारो भवति । यदुक्तं
यस्य येन प्रकारेण बीजाधानादिसम्भवः ।
सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ॥ ( यो. ह. स. १३५ )
१५९
एकस्या वा तीर्थकरदेशनाया अदः = अचिन्त्यपुण्यसामर्थ्याद् अनिर्वचनीयपरबोधाश्रयोपात्तकर्मविपाकाद् भेदतः = श्रोतृभेदेन विचित्रतया परिणमनाद् यथाभव्यमुपक्रिया भवतीति न देशनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह
एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥
यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ॥ (यो. ह. स. १३६-३७)
प्रकारान्तरमाह
१६०
चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ॥ २९॥
चित्रेति । वा अथवा । तत्तन्नयैः = द्रव्यास्तिकादिभिः । कालादियोगतो दुःषमादियोगमाश्रित्य । यन्मूला = यद्वचनानुसारिणी । चित्र=नानारूपा देशना कपिलादीनामृषीणां । तस्य= सर्वज्ञस्य प्रतिक्षेपः । भावं तत्तद्देशनानयाभिप्रायम् अजानतः अयुक्तः । आर्यापवादस्यानाभोगजस्यापि महापापनिबन्धनत्वात् । तदुक्तं
यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः ॥ तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥
योगदृष्टिसंग्रह
न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥
कुदृष्ट्यादि च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारखच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ (यो. ह. स. १३८-४२) तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसारिणस्तस्याव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाह
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्य एवोपपद्यते ॥३०॥
यत्नेनेति । यत्नेन=असिद्धत्वादिदोषनिरासप्रयासेन अनुमितोऽप्यर्थः । कुशलैः=व्याप्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः अधिकव्याप्त्यादिगुण

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131