Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तारादित्रयद्वात्रिंशिका
पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । भवक्षाराम्भसस्त्यागाद् वृद्धिं मधुरवारिणा ॥२१॥
पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या, तत्रोत्सर्गप्रवृत्त्या । तत्त्वश्रुत्या = तथातत्त्व श्रवणेन मधुरवारिणा । सदाशयः= शोभनपरिणामः । भवलक्षणस्य क्षाराम्भसस्त्यागात् । पुण्यबीजं वृद्धि नयति ।
१४३
यथा हि मधुरोदकयोगतस्तन्माधुर्यानवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्व श्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः ॥ २१ ॥
तत्त्व श्रवणतस्तीव्रा गुरुभक्ति: सुखावहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ॥२२॥
तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा । गुरो = तत्त्व श्रावतिरि भक्तिः=आराध्यत्वेन प्रतिपत्तिः । सुखावहा उभयलोकसुखकरी । ततो= गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं
गुरुभक्तिप्रभावेण तीर्थकृद्दर्शनं मतम् ।
समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ (यो. ह. स. ६४)
समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः ॥२२॥
कर्मवज्रविभेदेनाऽनन्तधर्मकगोचरे ।
वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ॥२३॥
कर्मेति । कर्मेव वज्रम् अतिदुर्भेदत्वात् तस्य विभेदेनानन्तधर्मकं
योगदृष्टिसंग्रह
=भेदाभेदनित्यत्वानित्यत्वाद्यनन्त धर्मशबलं यद्वस्तु तद्गोचरे = वस्तुनस्तथात्वपरिच्छेदिनि । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । तदुक्तं
१४४
भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कात्स्र्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ॥ (यो. ह. स. ६६ ) अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ॥२४॥
अवेद्येति । आसु = मित्राद्यासु चतसृषु दृष्टिषु यद्=यस्माद् अवेद्यसंवेद्यपदमुल्बणम्=अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां जलधिया जलचरप्रवृत्तिरिवाभा वेद्यपदसंवेद्यसम्बन्धिनी यत्र तत्तथा । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितया । तात्त्विकम् अत एवानुल्बणमित्यर्थः । एतदपि चरमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं
अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।। (यो. ह. स. ६५ )
वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ॥२५॥
वेद्यमिति । वेद्यं=वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पकज्ञानग्राह्यमित्यर्थः । संवेद्यते = क्षयोपशमानुरूपं निश्चयबुद्ध्या विज्ञायते । यस्मिन् = आशयस्थाने । अपायादिनिबन्धनं=नरकस्वर्गादिकारणं हिंसाहिंसादि तद्वेद्यसंवेद्यं पदम् अन्यद्=अवेद्यसंवेद्यपदम् एतद्विपर्ययाद्-उक्तलक्षणव्यत्ययात् ।
यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131