Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तारादित्रयद्वात्रिंशिका
१४५ मित्रादिदृष्टिष्वपि सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ॥२५॥
अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् । न वेद्यसंवेद्यपदं वज्रतण्डुलसन्निभे ॥२६॥
अपायेति । अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वं सूक्ष्मबोधस्य विघातकृत्, अपायहेत्वासेवनक्लिष्टबीजसद्भावात्तस्य सज्ज्ञानावरणक्षयोपशमाभावनियतत्वात् । न वेद्यसंवेद्यपदे उक्तलक्षणे वजतण्डुलसन्निभे । प्रायो दुर्गतावपि मानसदु:खाभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकायोगात् ।
एतच्च व्यावहारिकं वेद्यसंवेद्यपदं भावमाश्रित्योक्तम् । निश्चयतस्तु प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव वेद्यसंवेद्यपदभावः । नैश्चयिकतद्वति क्षयिकसम्यग्दृष्टौ श्रेणिकादाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि पापप्रवृत्तेश्चरमाया एवोपपत्तेः । यथोक्तं
अतोऽन्यदुत्तरास्वस्मात् पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥ वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनटुंत्ययोगतः ॥ (यो. इ. स. ७०-७१) इति । तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाक्षतम् । तत्र यत्पुण्यबन्धोऽपि हन्तापायोत्तरः स्मृतः ॥२७॥
योगदृष्टिसंग्रह प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः ।। प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् ॥२८॥
प्रवृत्तिरपीति । तत्रेति प्राक्तनमत्रानुषज्यते । तत्र मोहगर्भतो वैराग्यात् योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याभावे अपायजननीमुत्तरां मोहवासनां प्रसूते मोहमूलानुष्ठानस्य मोहवासनाऽवन्ध्यबीजत्वात्, अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्-करीति भावः ॥२८॥
अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ॥२९॥
अवेद्येति । अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् अनुबन्धरहितं स्यात् । यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् । भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां पापं सानुबन्धकम् अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धावन्ध्यबीजत्वात् ॥२९॥
कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि ।
अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् ॥३०॥
कुकृत्यमिति । कुकृत्यं प्राणातिपातादि कृत्यं करणीयम् आभाति । कृत्यं च अहिंसादि अकृत्यमेव हि अनाचरणीयमेव । अत्र अवेद्यसंवेद्यपदे व्यामूढचित्तानां मोहग्रस्तमानसानां कण्डूलानां कण्डूयनादिवत् । आदिना कृम्याकुलस्य कुष्टिनोऽग्निसेवनग्रहः । कण्डूयकादीनां कण्ड्वादेखि भवाभिनन्दिनामवेद्यसंवेद्यपदादेव विपर्ययधीरिति भावः ॥३०॥
तच्छक्तिरिति । अन्यत्र चावेद्यसंवेद्यपदे तच्छक्ति: अपायशक्तिः स्थूलबोधस्य बीजम् अक्षतम् अनभिभूतम् । तत्र अवेद्यसंवेद्यपदे यद्= यस्मात् पुण्यबन्धोऽपि हन्तापायोत्तरो=विघ्ननान्तरीयकः स्मृतः । ततस्तत्पुण्यस्य पापानुबन्धित्वात् ॥२७॥
एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम् । बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे ॥३१॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131