Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगावतारद्वात्रिंशिका
अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति व्यवतिष्ठत इत्यतोऽयं निरूप्यते
सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते ।
सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥
सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरोऽसम्प्रज्ञातश्चेति अन्यैः = पातञ्जलैरयं योगो द्विधेष्यते । सम्यक् संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते=प्रकर्षेण ज्ञायते भावस्य स्वरूपं येन स सम्प्रज्ञात उच्यते ॥१॥
वितर्केण विचारेणानन्देनास्मितयाऽन्वितः । भावस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः ॥२॥
वितर्केणेति । वितर्केण विचारेण आनन्देण अस्मितयाऽन्वितः क्रमेण युक्तः । भावस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुन - निवेशनलक्षणाया भेदात् । सम्प्रज्ञातश्चतुर्विधो भवति । तदुक्तं- वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति ( पातं. १-१७) ॥२॥
पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सविकल्पोऽन्यथा ऽपरः ॥ ३ ॥
११०
योगदृष्टिसंग्रह
पूर्वेति । पूर्वापरयोः=अर्थयो: अनुसन्धानाच्छब्दोल्लेखात्=शब्दार्थोपरागाच्च यदा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु अर्थेषु स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा = अस्मिन्नेवालम्बने पूर्वापरानुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायाम् अपरः निर्वितर्कः ॥३॥
तन्मात्राऽन्तःकरणयोः सूक्ष्मयोर्भावना पुनः । दिक्कालधर्मावच्छेदात् सविचारोऽन्यथा परः || ४ ||
तन्मात्रेति । तन्मात्रान्तःकरणयोः सूक्ष्मयोः भाव्ययोर्दिक्कालधर्मावच्छेदाद् देशकालधर्मावच्छेदेन भावना पुनः सविचारः समाधिः । अन्यथा=तस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावनायाम् अपरो निर्विचारः ॥४॥
यदा रजस्तमोलेशानुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः ॥५॥
यदेति । यदा रजस्तमसोर्लेशेन अनुविद्धं मनः=अन्तःकरणतत्त्वं भाव्यते तदा भावस्य = भावनाविषयस्य सुखस्य सुखप्रकाशमयस्य सत्त्वस्य उद्रेकाद्=आधिक्यात् चिच्छक्तेर्गुणभावतः =अनुद्रेकात् ॥५॥
सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाहाङ्कारविगमात् प्रधानमुपदर्शिनः ॥६॥
सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते । देहाहङ्कारविगमाद् =बहिर्विषयावेशनिवृत्तेः । प्रधानमुपदर्शिनः=प्रधानपुरुषतत्त्वाविर्भावकाः ॥६॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131