Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१३१
योगदृष्टिसंग्रह
मित्रादृष्टिद्वात्रिंशिका
निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः ॥१८॥
सत्स्विति । सत्सु साधुषु सत्त्वधियं साधुत्वबुद्धि हन्त । तीव्र प्रबले मले कर्मबन्धयोग्यतालक्षणे सति को लभेत ? ततो लाभशक्तेरयोगान्न कोऽपीत्यर्थः । अङ्गल्या पङ्गः सुमहतस्तरोः शाखां न स्पृशेत्, तत्प्राप्तिनिमित्तस्वोच्चत्वस्यारोहशक्तेर्वाऽभावात्, तद्वत्प्रकृतेऽपि भावनीयम् ॥२१॥
निमित्तमिति । अमुष्य चानन्तरोदितलक्षणयोगिनो जीवस्य । भद्रमूर्तेः प्रियदर्शनस्य । सत्प्रणामादेर्योगबीजस्य निमित्तं शुभः प्रशस्तः निमित्तसंयोगः सद्योगादिसम्बन्धः । सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाज्जायते । अवञ्चकोदयाद् वक्ष्यमाणसमाधिविशेषोदयात् ॥१८॥
योगक्रियाफलाख्यं च साधुभ्योऽवञ्चकत्रयम् । श्रुतः समाधिव्यक्त इषुलक्ष्यक्रियोपमः ॥१९॥
वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टार्थसिद्धये । स्वल्पकर्ममलस्यापि तथा प्रकृतकर्मणि ॥२२॥
वीक्ष्यत इति । स्वल्परोगस्य मन्दव्याधेः चेष्टा= राजसेवादिप्रवृत्तिलक्षणा च इष्टार्थस्य कुटुम्बपालनादिलक्षणस्य सिद्धये निष्पत्तये वीक्ष्यते न तु तीव्ररोगस्येव प्रत्यपायाय । स्वल्पकर्ममलस्यापि पुंसः तथा प्रकृतकर्मणि योगबीजोपादानलक्षणे । ईदृशस्यैव स्वप्रतिपन्ननिर्वाहक्षमत्वात् ॥२२॥
योगेति । साधुभ्यः साधूनाश्रित्य । योगक्रियाफलाख्यम् अवञ्चकत्रयं योगावञ्चकक्रियावञ्चकफलावञ्चकलक्षणम् । अव्यक्तः समाधिः श्रुतः तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः शरव्यक्रियासदृशः ।
यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्कियात्वायोगात्, तथा सद्योगावञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः ॥१९॥
हेतुरत्रान्तरङ्गश्च तथा भावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलापगम उच्यते ॥२०॥
हेतुरिति । अत्र सत्प्रणामादौ । अन्तरङ्गश्च हेतुः तथा भावमलस्य= कर्मसम्बन्धयोग्यतालक्षणस्य अल्पता । ज्योत्स्नादाविव रत्नकान्त्यादाविव रत्नादिमलापगम उच्यते । तत्र मृत्पुटपाकादीनामिवात्र सद्योगादीनां निमित्तत्वेनैवोपयोगादिति भावः ॥२०॥
सत्सु सत्त्वधियं हन्त ! मले तीव्र लभेत कः ? । अङ्गल्या न स्पृशेत् पङ्गः शाखां सुमहतस्तरोः ॥२१॥
यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । तत्त्वतोऽपूर्वमेवेदमपूर्वासत्तितो विदुः ॥२३॥
यथेति । यथाप्रवृत्तकरणे चरमे पर्यन्तवर्तिनि च । ईदृशी-योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका । स्थितिः स्वभाव्यवस्था । अपूर्वस्य =अपूर्वकरणस्य आसत्तितः सन्निधानात्फलव्यभिचारायोगात् । इदं चरमं यथाप्रवृत्तिकरणम् तत्त्वतः परमार्थतः अपूर्वमेव विदुः जानते योगविदः । यत उक्तं
अपूर्वासन्नभावे न व्यभिचारवियोगतः ।। तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ (यो. दृ. स. ३९) इति । प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् ।
अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ॥२४॥ प्रवर्तत इति । यदिह-जिनप्रवचने गुणस्थानपदं मिथ्यादृशि=

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131