Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१०७
योगविवेकद्वात्रिंशिका योगानियतत्वादिति नयभेदेन भावनीयम् ॥२६॥
सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहिता यमसेवा तु तृतीयो यम उच्यते ॥२७॥
सदिति । सतो विशिष्टस्य क्षयोपशमस्य उत्कर्षाद् उद्रेकाद् अतिचारादीनां चिन्तया रहिता तदभावस्यैव विनिश्चयात् । यमसेवा तु तृतीयो यमः स्थिरयम उच्यते ॥२७॥
१०८
योगदृष्टिसंग्रह क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य नीचैर्गोत्रकर्मक्षयस्य उदय उत्पत्तिर्यस्मात् स तथा ॥३०॥
फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥३१॥
फलेति । फलावञ्चकयोगस्तु सभ्य एव अनन्तरोदितेभ्यो नियोगतः अवश्यंभावेन सानुबन्धस्य उत्तरोत्तरवृत्तिमतः फलस्य अवाप्तिः तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ॥३१॥
इत्थं योगविवेकस्य विज्ञानाद्धीनकल्मषः । यतमानो यथाशक्ति परमानन्दमश्नुते ॥३२॥
परार्थसाधिका त्वेषा सिद्धिः शुद्धान्तरात्मनः ।
अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ॥२८॥ परार्थेति । परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा यमसेवा सिद्धिः । शुद्धः क्षीणमलतया निर्मलः अन्तरात्मा यस्य । अचिन्त्याया अनिर्वचनीयायाः शक्ते: स्ववीर्योल्लासरूपाया योगेन चतुर्थो यम उच्यते ॥२८॥
इत्थमिति । स्पष्टः ॥३२॥
सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते ॥२९॥
सद्भिरिति सद्भिः उत्तमैः । कल्याणसम्पन्नैः विशिष्टपुण्यवद्भिः । दर्शनादपि अवलोकनादपि पावनैः पवित्रैः । तथा तेन प्रकारेण गुणवत्तयेत्यर्थः । दर्शनतो योगः सम्बन्धः आद्यावञ्चक: सद्योगावञ्चक इष्यते ॥२९॥
तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥३०॥ तेषामेवेति । तेषामेव सतामेव प्रणामादिक्रियानियम इत्यलं

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131