Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
योगदृष्टिसंग्रह
सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते (ईष्यते) ॥२१९॥
बीजपुष्ट्या ॥२२२॥
क: पक्षपातमात्रादुपकार इत्याशङ्कापोहायाह
सद्भिः कल्याणसम्पन्नः विशिष्टपुण्यवद्भिः दर्शनादपि पावनैः= अवलोकनेनाऽपि पवित्रैः । तथा तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं =तथादर्शनम् । ततस्तेन, यो योगः सम्बन्धस्तैः सह स आद्यावञ्चक इष्यते सद्योगाऽवञ्चक इत्यर्थः ॥२१९॥
तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥२२३॥
तात्त्विकः पक्षपातश्च पारमार्थिक इत्यर्थः । भावशून्या च या क्रिया इति, कयोरिखेत्याह भानुखद्योतयोरिव महदन्तरमित्यर्थः ॥२२३॥
तथा चाह
तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोग: स्यान्महापापक्षयोदयः ॥२२०॥
खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥२२४॥
तेषामेव=सतां, प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोग: स्याद् भवेदिति । अयं च महापापक्षयोदयो नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥२२०॥
फलवञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलाऽवाप्तिधर्मसिद्धौ सतां मता ॥२२१॥
फलाऽवञ्चकयोगस्तु चरमो योगोत्तमः । किम्भूत इत्याह-सद्भ्य एव अनन्तरोदितेभ्यः, नियोगत: अवश्यंतया, सानुबन्धफलाऽवाप्तिः तथा सदुपदेशादिना, धर्मसिद्धौ विषये, सतां मता इति ॥२२१॥
एवमेषां स्वरूपमभिधाय प्रकृतयोजनमाहकुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥२२२॥
खद्योतकस्य सत्त्वविशेषस्य, यत्तेजः प्रकाशात्मकम्, तत्, किमित्याह-अल्पं च विनाशि च स्वरूपेण । विपरीतमिदं भानो: बहु अविनाशि चादित्यस्येति । इति एवं भाव्यमिदम् अधिकृतपक्षपातादेतत्क्रियादिकं, बुधैः तत्त्वनीत्येति ॥२२४॥
विशेषमाहश्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः ॥२२५॥
श्रवणे श्रवणविषये, प्रार्थनीयाः स्युः भवेयुः । न हि योग्याः कदाचन शुश्रूषाभावेन स्वतः प्रवृत्तेः । तथा चाह-यत्नः कल्याणसत्त्वानां पुण्यवतां, महारत्ने चिन्तामण्यादिविषयः, स्थितो यतः तथौचित्ययोगेन, पक्षपातादेरपि जन्मान्तराऽवाप्तिश्रुतेः ॥२२५॥
अयोग्यदानदोषपरिहारायाह
कुलादियोगिनाम् उक्तलक्षणानां, अस्माद्=योगदृष्टिसमुच्चयात्, मत्तोऽपि सकाशात्, जडधीमताम् अन्येषाम् । किमित्याह-श्रवणात्= श्रवणेन, पक्षपातादे:=पक्षपातशुभेच्छादेः, उपकारोऽस्ति लेशतः तथा

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131