Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
त्राह
योगभेदद्वात्रिंशिका
अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवा
अध्यात्मं भावना ध्यानं समता वृत्तिसङ्क्षयः । योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः ॥ १ ॥
अध्यात्ममिति । व्यक्तः ॥ १ ॥
औचित्याद् वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः ॥ २ ॥
औचित्यादिति । औचित्याद्=उचितप्रवृत्तिलक्षणात् वृत्तयुक्तस्य= अणुव्रतमहाव्रतसमन्वितस्य । वचनात् = जिनागमात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् । मैत्र्यादिभावैः = मैत्रीकरुणामुदितोपेक्षालक्षणैः समन्वितं=सहितम् अध्यात्मं तद्विदो= अध्यात्मज्ञातारो विदुः = जानते ॥२॥
सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारिस्वकीयस्वप्रतिपन्नाऽखिलाश्रया ॥३॥
सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण= विषयभेदेन चतुर्विधा । उपकारी= स्वोपकारकर्ता, स्वकीयो =अनुपकर्ताऽपि
योगदृष्टिसंग्रह
नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाश्रितः स्वाश्रितो वा अखिलाश्च= प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया तद्विषया । तदुक्तम् -
उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्रीति ॥ ( षोड० १३९)
८६
करुणा दुःखहानेच्छा मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥४॥
करुणेति । दुःखहानस्य = दुःखपरिहारस्य इच्छा करुणा । साच मोहाद्-अनारेका । यथा ग्लानयाचितापथ्यवस्तुप्रदानाभिलाषलक्षणा । अन्या च दुःखितस्य=दीनादेर्दर्शनात् तस्य लोकप्रसिद्धाहारवस्त्रशयनासनादिप्रदानेन । संवेगात्=मोक्षाभिलाषाच्च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु सांसारिकदुःखपरित्राणेच्छा छद्मस्थानाम् अपरा । अपरा पुनः परेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं
मोहासुखसंवेगान्यहितयुता चैव करुणेति ( षोड. १३९) ॥
आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥५॥
आपातेति । मुदिता नाम सन्तुष्टिः । सा चाद्या आपातरम्ये= अपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे तत्कालमात्ररमणीये स्वपरगते वैषयिके सुखे । द्वितीया तु सद्धेतौ शोभनकारणे ऐहिकसुखविशेषे एव परदृष्टहितमिताहारपरिभोगजनितस्वादुरसास्वादसुखकल्पे । तृतीया च अनुबन्धयुते=अव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणप्राप्तिलक्षणे इहपरभवानुगते । चतुर्थी तु परे प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131