Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 54
________________ योगदृष्टिसंग्रह योगभेदद्वात्रिंशिका अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः ॥ (योगबिन्दुः ३६६) केवलज्ञानलाभश्च शैलेशीसंपरिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् ॥२६॥ केवलेति । स्पष्टः ॥२६॥ येन तत् । तथा समत्वे सुप्रतिष्ठितं सम्यग्व्यवस्थितं । आत्मारामं स्वभावप्रतिबद्धं मनः तज्ज्ञैः=तद्वेदिभिर्मनोगुप्तिस्त्रिधा त्रिभिः प्रकार उदिता कथिता ॥२९॥ अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समितिगुप्तीनां प्रपञ्चो योग उत्तमः ॥३०॥ वृत्तिरोधोऽपि योगश्चेद्भिद्यते पञ्चधाऽप्ययम् । मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः ॥२७॥ अन्यासामिति । अन्यासां वाक्कायगुप्तीर्यासमित्यादीनां । अवतारोऽपि अन्तर्भावोऽपि । यथायोगं यथास्थानं । विभाव्यतां विचार्यताम् । यतो यस्मात् । समितिगुप्तीनां प्रपञ्चो यथापर्यायं विस्तारो योगः उच्यते । उत्तमः=उत्कृष्टः । न तु समितिगुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ॥३०॥ वृत्तिरोधोऽपीति । मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितं । वृत्तिरोधोऽपि चेद्योग उच्यते अयमपि पञ्चधा भिद्यते । मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः अनुभवसिद्धानां भेदानां दुरपह्नवत्वात्, अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः ॥२७॥ प्रवृत्तिस्थिरताभ्यां हि मनोगुप्तिद्वये किल । भेदाश्चत्वार इष्यन्ते तत्राऽन्त्यायां तथाऽन्तिमः ॥२८॥ उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते । तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः ॥३१॥ उपायत्व इति । अत्र अध्यात्मादिभेदेषु योगेषु । पूर्वेषाम् अध्यात्मादीनाम् । उपायत्वे योगोपायत्वमात्रे वक्तव्ये । अन्त्य एव=वृत्तिक्षय एव योगः अवशिष्यते । तत् तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपाय: तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेवेति स्थितिः सत्तंत्रमर्यादा ॥३१॥ भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ॥३२॥ प्रवृत्तीति । प्रवृत्तिःप्रथमाभ्यासः, स्थिरता उत्कर्षकाष्ठाप्राप्तिस्ताभ्यां । मनोगुप्तिद्वये किल । आद्याः चत्वारो भेदा अध्यात्मभावनाध्यानसमतालक्षणा इष्यन्ते व्यापारभेदादेकत्र कमेणोभयोः समावेशाद्यथोत्तरं विशुद्धत्वात् । तथा अन्त्यायां चरमायाम् । तत्र=मनोगुप्तौ । अन्तिमो वृत्तिसङ्क्षयः इष्यते । इत्थं हि पञ्चापि प्रकारा निरपाया एव ॥२८॥ भगवदिति निगदसिद्धोऽयम् ॥३२॥ विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैः मनोगुप्तिस्त्रिधोदिता ॥२९॥ विमुक्तेति । विमुक्तं परित्यक्तं कल्पनाजालं सङ्कल्पविकल्पचक्र

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131