________________
योगदृष्टिसंग्रह
योगभेदद्वात्रिंशिका
अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः ॥ (योगबिन्दुः ३६६) केवलज्ञानलाभश्च शैलेशीसंपरिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् ॥२६॥ केवलेति । स्पष्टः ॥२६॥
येन तत् । तथा समत्वे सुप्रतिष्ठितं सम्यग्व्यवस्थितं । आत्मारामं स्वभावप्रतिबद्धं मनः तज्ज्ञैः=तद्वेदिभिर्मनोगुप्तिस्त्रिधा त्रिभिः प्रकार उदिता कथिता ॥२९॥
अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समितिगुप्तीनां प्रपञ्चो योग उत्तमः ॥३०॥
वृत्तिरोधोऽपि योगश्चेद्भिद्यते पञ्चधाऽप्ययम् । मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः ॥२७॥
अन्यासामिति । अन्यासां वाक्कायगुप्तीर्यासमित्यादीनां । अवतारोऽपि अन्तर्भावोऽपि । यथायोगं यथास्थानं । विभाव्यतां विचार्यताम् । यतो यस्मात् । समितिगुप्तीनां प्रपञ्चो यथापर्यायं विस्तारो योगः उच्यते । उत्तमः=उत्कृष्टः । न तु समितिगुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ॥३०॥
वृत्तिरोधोऽपीति । मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितं । वृत्तिरोधोऽपि चेद्योग उच्यते अयमपि पञ्चधा भिद्यते । मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः अनुभवसिद्धानां भेदानां दुरपह्नवत्वात्, अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः ॥२७॥
प्रवृत्तिस्थिरताभ्यां हि मनोगुप्तिद्वये किल । भेदाश्चत्वार इष्यन्ते तत्राऽन्त्यायां तथाऽन्तिमः ॥२८॥
उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते ।
तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः ॥३१॥
उपायत्व इति । अत्र अध्यात्मादिभेदेषु योगेषु । पूर्वेषाम् अध्यात्मादीनाम् । उपायत्वे योगोपायत्वमात्रे वक्तव्ये । अन्त्य एव=वृत्तिक्षय एव योगः अवशिष्यते । तत् तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपाय: तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेवेति स्थितिः सत्तंत्रमर्यादा ॥३१॥
भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ॥३२॥
प्रवृत्तीति । प्रवृत्तिःप्रथमाभ्यासः, स्थिरता उत्कर्षकाष्ठाप्राप्तिस्ताभ्यां । मनोगुप्तिद्वये किल । आद्याः चत्वारो भेदा अध्यात्मभावनाध्यानसमतालक्षणा इष्यन्ते व्यापारभेदादेकत्र कमेणोभयोः समावेशाद्यथोत्तरं विशुद्धत्वात् । तथा अन्त्यायां चरमायाम् । तत्र=मनोगुप्तौ । अन्तिमो वृत्तिसङ्क्षयः इष्यते । इत्थं हि पञ्चापि प्रकारा निरपाया एव ॥२८॥
भगवदिति निगदसिद्धोऽयम् ॥३२॥
विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैः मनोगुप्तिस्त्रिधोदिता ॥२९॥
विमुक्तेति । विमुक्तं परित्यक्तं कल्पनाजालं सङ्कल्पविकल्पचक्र