Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
Catalog link: https://jainqq.org/explore/009512/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रहः मुनिश्री प्रशमरतिविजयजी Page #2 -------------------------------------------------------------------------- ________________ श्रीविजयमहोदयसूरिग्रंथमाला - 11 योगदृष्टिसङ्ग्रह सम्पादक तपागच्छाधिराज पूज्याचार्यदेव श्रीमद् विजयरामचन्द्रसूरीन्द्राणां शिष्याणुः प्रशमरतिविजय प्रवचन प्रकाशन 488, रविवार पेठ पूना - 2 ग्रन्थनाम सम्पादक प्रकाशक आवृत्ति मूल्य पत्र (c) पूना अहमदाबाद मुंबई मुद्रण अक्षरांकन 3 3 3 प्रवचन प्रकाशन-पूना : : प्रथमा : 1. श्रीविजयमहोदयसूरिग्रंथमाला- 11 योगदृष्टिसङ्ग्रह मुनिश्रीप्रशमरतिविजयजी : : रु.75-00 10+254 PRAVACHAN PRAKASHAN, 2003 प्राप्तिस्थान सरस्वती पुस्तक भंडार, हाथीखाना, रतनपोल, अहमदाबाद 380001, फोन : 5356692 अशोकभाई घेलाभाई शाह, 201, ओएसीस, अंकुर स्कूल सामे, पालडी, अहमदाबाद-7 फोन: 079-6633085079-31007579 : हिन्दी ग्रंथ कार्यालय, हीराबाग, सी. पी. टेंक, मुंबई - 40004, फोन : 23826739 Website - www.hindibooks.8m.com Email : manish.modi@bol.net.in राज प्रिन्टर्स, पूना विरति ग्राफिक्स, अहमदाबाद प्रवचन प्रकाशन, 488, रविवार पेठ, पूना- 411002, फोन : 020-4453044 Page #3 -------------------------------------------------------------------------- ________________ अनुक्रम प्रकाशकीय s = 6 y 206 124 135 योगदृष्टिसमुच्चयः योगभेदद्वात्रिंशिका योगविवेकद्वात्रिंशिका योगावतारद्वात्रिंशिका मित्रादृष्टिद्वात्रिंशिका तारादित्रयद्वात्रिंशिका कुतर्कग्रहनिवृत्तिद्वात्रिंशिका सदृष्टिद्वात्रिंशिका आठ दृष्टिनी सजझाय परिशिष्ट-1 पदार्थसंकलन परिशिष्ट-2 श्रीयोगदृष्टिसमुच्चयगाथावर्णानुक्रमणिका परिशिष्ट-3 श्रीयोगदृष्टिद्वात्रिंशिकागाथावर्णानुक्रणिका 6 झ छे ना छ आपणां महानुं सद्भाग्ये आपणने पू. A. श्रीहरिभद्रसू.म. अने पू. उपाध्यायश्री यशोविजयजी म. आ बे महापुरुषोनां शास्त्रो सांभळवा अने वांचवा maLe che. A be महापुरुषो जो शासनमां थया न होत तो आपणने केटकेटलां शास्त्रीय रहस्यो समजवा ना मळत तेनी कल्पनामात्रथी पण शासप्रेमीओने गभरामण थई आवे. बंने महापुरुषोए दरेक दिशाएथी प्रभुशासनने समृद्ध कर्युं छे. श्रीयोगदृष्टि संग्रह नामनो प्रस्तुत ग्रंथ आ बंने महापुरुषोए, आठ योगदष्टिना विषयमां जे शास्त्रो रच्यां छे तेनुं संपादन छे.. नवस्तकुर्तष: आ बहु जाणीती वात छे. श्रीहरिभद्रयोगदृष्टि अने श्रीयशोयोगदृष्टिना ग्रंथ उपलब्ध छे जे सौ जाणे छे. ए ग्रंथो एकीसाथे हाथमां होय तेवुं योजकत्व, तपागच्छाधिराज पूज्यपाद आचार्य देव श्रीमविजयरामचंद्रसूरीश्वरजी महाराजा विद्वानुं शिष्यरत्नो प्रवचनकार बंधु बेलडी पू. मुनिराजश्री वैराग्यरतिविजयजी म., पू. मुनिराजश्री प्रशमरतिविजयजीम. ए दाखव्युं छे ते आ ग्रंथनां अवलोकनथी समजी शकाशे. सुविशालगच्छाधिपति, पूजयपाद आचार्यभगवंत श्रीमद्विजय हेमभूषणसूरीश्वरजी महाराजनी मंगल प्रेरणाथी, श्रीनायगांव जैन संघनी बेनो, श्रीदादर(इस्ट) जैन संघनी आराधक बेनोए श्रीमहोदयसूरिग्रंथमाळाना बारमां पुष्प तरीके प्रकाशित थई रहेलां आ पुस्तकमां लाभ लीधो छे. साथोसाथ, पू. गच्छाधिपतिश्रीमदना आशावर्तिनी पू. विदुषीसाध्वीजी श्री फाल्गनचंद्राश्रीजीम.नी प्रेरणाथी श्रीलक्ष्मीवर्धक जैन संघे पण आ ग्रंथमां लाभ लीधो छे. अमे आ सौनी अनुमोदना करीए छीए. ज्ञानद्रव्यमांथी प्रकाशित थयेलो आ ग्रंथ गृहस्थो योग्य विवेक जाळवीने वापरशे तेवी विनंती छे. प्रवचनप्रकाशन ज 213 243 248 Page #4 -------------------------------------------------------------------------- ________________ संपादकीय योगनी आठ दृष्टिओनो विषय गहन अने अनुभवगम्य छे. - श्रद्धास तो वौध: आ दृष्टिनुं सर्व सामान्य लक्षण छे. बोध होय ते श्रद्धाथी अनुबद्ध होय आ एक वात. श्रद्धा होय ते सतु होय. सतुं होवाना be artha che, संस्कारआधायक अने आचारप्रेरक, तो बोधनो विषय पण कोई तत्त्व ज होय. आ मूळभूत पदार्थ छे. आजकाल योगदृष्टिसमुच्चयना आधारे योगदृष्टि उपर घणुंघणुं लखाई रह्युं छे. शास्त्रनिष्ठ विवेचना पण थई रही che to खोटी रीते आ ग्रंथनो संदर्भ लेवामां आवतो होय तेवुं पण बन्युं छे. योगदष्टिना आधारे आचारधर्मने गौण मानीने चालनारा पण छे. योगदृष्टिना आधारे ज सर्वधर्मसमभावनी वातो करनारा पण छे. योगदष्टिनां नामे तात्त्विक मतभेदने पण वादविवाद गणीने उतारी पाडनारा पण छे. आत्मविकासना अनेक तबक्काओ क्रमवार बताववामां आव्या होवाथी आ ग्रंथमां - अधूरा आत्मविकास पर आवी अटकेला आत्मानी सारी छतां अधूरी होय तेवी विचारणा पण रजू थई छे. तेने ए आत्मानी कक्षागत विचारणा मानवाने बदले, पू. A. हरिभद्रसूरिम.नो समदर्शीभाव गणवामां आवे त्यारे खरेखर, अकळाई जवाय छे. yorcprasaEUR नुं संपादन थयुं तेमां आवुं ज कोई विचारबीज काम करी गयुं छे. योगदृष्टिनो विषयगत पदार्थबोध सम्यगुरूप थाय ते माटे आ ग्रंथमां त्रण शास्त्रोनुं संयोजन करवामां आव्युं छे. 1. पू. A. श्री हरिभद्रसूरिम. कृत योगदृष्टिसमुच्चय स्वोपज्ञवृतिसहित आठ दृष्टिओमां जे विविधा आवे छे तेमां बोध संस्कारआधायक न होय त्यांथी शरूआत थाय छे. बोधनो विषय नहिवतुं होवाथी आम बने छे अथवा तो बोधनो विषय नियत थई जाय तो पण ते विषयमां श्रद्धानी संयोजना थती नथी माटे बोध, मजबूत भूमिकानो बनतो नथी. हवे संस्कारआधान थाय ते पछी आचारप्रेरक्तानी परीक्षा थाय che. to आचारधर्म आवे त्यार पछी ते सातिचार छे, प्रमादनी असर धरावे छे ते जोवामां आवे छे. आगळ हवे, निरतिचार आचारधर्म Ave che to बाह्य योगथी छेक वृत्तिसंक्षय सुधीमां आत्मा क्यां पहोंच्यो छे ते पण जोवानुं रहे छे. 2. पू. महोपाध्याय श्रीयशोविजयजीम. कृत द्वात्रिशद्धात्रिशिका अंतर्गत 18+1+20+21+22+23+24 आटली द्वाझिशिकाओ , स्वपज्ञवृत्तिसहित. 3. पू. महोपाध्यायश्री यशोविजयजीम. कृत श्री आठदष्टिनी सजझाय अने तेनी पर पू. A. श्री ज्ञानविमलसूरिजी म.नो टबो. प्रथम दृष्टिमां पांच यम होय छे अने बोधनुं तेज तद्दन अल्पजीवी मनाय छे, चोथी दृष्टिने पण प्रथम गुणस्थानके ज मानवामां आवी छे छतां आत्मा यम, नियम, आसन, प्राणायाम सुधी पहोंचे छे. अवेदसंघपदनी हाजरीमां योगनां बीजनुं ग्रहण थाय छे, आ बधा विषयोने समजवा गीतार्थदष्टि अने परिणति केळववी पडे तेम छे. आ त्रणेय ग्रंथनो समांतर अभ्यास कर्या बाद, बनी शके तो आटली महेनत थवी जोईए. + संभूतवाद जेवी दार्शनिक चर्चाओनुं अनुसंधान धरावता मूळग्रंथो साथे ते मान्यतानी सरखामणी अने ते ते खंडनग्रंथनी तर्कबद्धता माटे Page #5 -------------------------------------------------------------------------- ________________ स्याद्वादकल्पलता जेवा ग्रंथोनी तुलना करवा साथेनो अभ्यास. जीवनबळ छे. + श्रीहरिभद्रयोगदृष्टिमां जे विषयो नथी ते विषयोनी योजना श्रीयशोयोग दृष्टिमां che. to e बंने ग्रंथ वच्चेनो तुलनात्मक अभ्यास. योगदृष्टिसंग्रह द्वारा आपणो आतमराम परमपदना पंथे प्रगति पामे ए ज शुभाभिलाषा. + श्री आठ दृष्टिनी सझायनो टबो, जे पू. A. श्री ज्ञानविमलसूरिम.नी कृति तरीके प्रसिद्ध छे तेनी पदार्थयोजना श्रीहरिभद्रयोगदृष्टि अने श्रीयशोयोगदष्टि साथे सवाशे सुसंगत छे के नहीं तेनुं अध्ययन. पुखराज रायचंद आराधना भवन साबरमती प्रशमरतिविजय कार्तक वद चौदश अमास वि. सं. 2060 + आठ दोषोनुं निरसन, आठ गुणोनी प्राप्ति क्रमसर थाय che to e आठ तबक्के जे प्रगतिशील मानसिकता होय छे तेनुं विश्लेषण . + आत्मविकासनी जे पद्धति आ ग्रंथमां प्रस्तुत थई छे तेनी तुलना, योगविंशिका, योगशतक, योगबिंदु, योगशास्त्र, षोडशाधिकार, अध्यात्मसार जेवा शास्त्रो साथे करीने संपूर्ण रीते जिनशासननी मर्यादानो होय तेवो योगपदार्थ स्पष्ट करी लेवो. आगमो द्वारा पण जे आजे उपलब्ध नथी थतुं ते आ योगदृष्टिग्रंथो द्वारा मळी शके तेम छे. योगनी वातो अने योगनी चर्चा तो घणा करे छे. योगनी अंतरंग अनुभूति भाग्ये ज कोई करी शके छे. आ संपादननो उपयोग आवी अनुभूति पामवा माटे थाय तो परम संतोष मळे. पूजयपाद, तपागच्छाधिराज आचार्य भगवंत श्रीमद्विजयरामचंद्रसूरीश्वजीम., पूजयपाद सुविशाळगच्छाधिपति आचार्यभगवंत श्रीमद्विजयमहोदय सूरीश्वरजी म., पूजयपाद बहुश्रुत पितामुनिराजश्री संवेगरतिविजयजी म.ना अगणित उपकारो विना आवी प्रवृत्ति थई ज न शके ते निश्चित छे. आ संपादनमां घणी घणी सहाय करनारा, मारा प्राणप्रिय पू. बंधु मुनिराजश्री वैराग्यरतिविजयजी म.नो सदावासी सहवास ए मारुं Page #6 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह श्रीहरिभद्रयोगदृष्टिः Page #7 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः योगतन्त्रप्रत्यासन्नभूतस्य योगदृष्टिसमुच्चयस्य व्याख्या प्रारभ्यते । इह चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेदं श्लोकसूत्रमुपन्यस्तवान् नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तदृष्टिभेदतः ॥ 1 ॥ इति । योगदृष्टिसंग्रह सर्वस्यैव हि शास्त्रस्य, कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृह्यते ? ॥ न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः । / अस्येदं फलमित्येवं, योग: सम्बन्ध उच्यते । तदुक्त्यन्तर्गतत्वेन, न पृथक्कैश्चिदिष्यते ॥ इत्यादि । तत्र नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् वीरम् इत्यनेनेष्टदेवतास्तवमाह, वक्ष्ये समासेन योगं तदृष्टिभेदतः इत्यनेन तु प्रयोजनादित्रयमिति श्लोकसूत्रसमुदायार्थः । अवयवार्थस्तु नत्वा प्रणम्य वीरम् इति योगः । कथमित्याह इच्छायोगतः इति क्रियाविशेषणमदः इच्छायोगेन । शास्त्रयोगसामर्थ्ययोगव्यवच्छेदार्थमेतत् । इष्टव्यवच्छेदश्चायं तदनधिकारित्वेन प्रकरणारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रवृत्तिप्रदर्शनार्थः । एतेषां च त्रयाणामपि योगानां स्वरूपमनन्तरमेव वक्ष्यति । किंविशिष्टं वीरमित्याह जिनोत्तमम् इति वस्तुविशेषणम् । इह रागादिजेतृत्वात्सर्वे एव विशिष्ट श्रुतधरादयो जिना उच्यन्ते । तद्यथा श्रुतजिनाः, अवधिजिनाः मन:पर्यायज्ञानजिनाः, केवलिजिनाश्च । तेषामुत्तमः केवलित्वात्तीर्थकरत्वाच्च । अनेन भगवतस्तथाभव्यत्वाक्षिप्तवरबोधिलाभगर्भार्हद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थंकरनामकर्मविपाकफलरूपां परंपरार्थसम्पादनी कर्मकायावस्थामाह । अयमेव विशिष्यते अयोगम् इति । कायवाङ्मनःकर्म योगः, अविद्यमानयोगोऽयोगः तम् । अनेन च भगवतः शैलेश्यवस्थोत्तरकालभाविनीं समस्तकर्मापगमरूपां तथाभव्यत्वपरिक्षयोद्भूतपरमज्ञानसुखलक्षणां कृतकृत्यतया निष्ठितार्थां परमफलरूपां च तत्त्वकायावस्थामिति । अत एवाह--योगिगम्यम् इति । योगिनां गम्यो योगिगम्यः, तम् । योगिनोऽत्र श्रुतजिनादयो गृह्यन्ते । अनेनापि भगवतोऽयोगिमिथ्यादृष्टिगम्यत्व तत्र शिष्टानामयं समयो यदुत "शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते" / अयमप्याचार्यों न हि न शिष्ट इति, अतस्तत्समयप्रतिपालनाय, तथा चोक्तम् । शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्तन्ते सदैवेष्टदेवतास्तवपूर्वकम् ॥ इत्यादि । तथा श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ इति इदं प्रकरणं तु सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम् । अतो मा भूद्विघ्न इति विघ्नविनायकोपशान्तये । तथा प्रेक्षावतां प्रवृत्त्यर्थं प्रयोजनादिप्रतिपादनार्थं च । तथा चोक्तम् Page #8 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह मित्यर्थः ॥ 2 ॥ इच्छायोगस्वरूपप्रतिपादनायाह कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥ 3 ॥ योगदृष्टिसमुच्चयः व्यवच्छेदमाह, एतज्जिज्ञासाया अपि चरमयथाप्रवृत्तकरणभावित्वादन्यदा तदनुपपत्तिरिति । वीरम् इति चान्वर्थसज्ञेयं, महावीर्यविराजनात्तपःकर्मविदारणेन कषायादिशत्रुजयात्केवल श्रीस्वयंग्रहणेन विक्रान्तो वीरः, तम् । इत्थमनेन यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद् भावस्तवस्य, इष्टदेवतास्तवमाहेति । इष्टत्वं च गुणतो गुणप्रकर्षरूपत्वाद्भगवतः, देवतात्वं च परमगत्यवाप्त्येति । वक्ष्ये समासेन योगं तदृष्टिभेदतः इत्यनेन तु प्रयोजनादित्रयमाह । कथमित्यच्यते-वक्ष्ये अभिधास्ये, योगं मित्रादिलक्षणं, समासेन सक्षेपेण, विस्तरेण तु पूर्वाचायैरेवायमुक्तोऽप्युत्तराध्ययनयोगनिर्णयादिषु, तदृष्टिभेदतः इति =योगदृष्टिभेदेन । तदत्र समासतो योगाभिधानं कर्तुरनन्तरं प्रयोजनम्, परम्पराप्रयोजनं तु निर्वाणमेव, शुद्धाशयतस्तथासत्त्वहितप्रवृत्तेरस्याश्चावन्ध्यनिर्वाणबीजत्वादिति । अभिधेयं योग एव । साध्यसाधनलक्षणः सम्बन्ध इति क्षुण्णोऽयं मार्गः । श्रोतृणां त्वनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानं परम्पराप्रयोजनं त्वमीषामपि निर्वाणमेव, प्रकरणार्थपरिज्ञानादौचित्येनात्रैव प्रवृत्तेरस्याश्चाप्यवन्ध्यनिर्वाणबीजत्वादिति ॥ 1 ॥ एवं सम्पादितेष्टदेवतास्तव: प्रयोजनाद्यभिधाय प्रकरणोपकारकं प्रासङ्गिकमभिधातुमाह कर्तुमिच्छोः कस्यचिन्निर्व्याजमेव तथाविधक्षयोपशमभावेन । अयमेव विशिष्यते । किविशिष्टस्यास्य चिकीर्षोः ? श्रुतार्थस्य श्रुतागमस्य, अर्थशब्दस्यागमवचनत्वात्, aryata'nena तत्त्वम् इति कृत्वा । अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्र्याद्, अत आह ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापीति । एवंभूतस्यापि सतः किमित्याह-प्रमादत:=प्रमादेन विकथादिना, विकल: असम्पूर्णः कालादिवैकल्यमाश्रित्य, धर्मयोगो= धर्मव्यापारः, यः इति योऽर्थः वन्दनादिविषयः स इच्छायोग उच्यते इच्छाप्रधानत्वं चास्य तथाऽकालादावपि करणादिति ॥ 3 ॥ शास्त्रयोगस्वरूपाभिधित्सयाह शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा ॥ 4 ॥ इहैवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥ 2 ॥ इहैव इति प्रक्रमे । किमित्याह-इच्छादियोगानाम् इति । इच्छायोगशास्त्रयोगसामर्थ्ययोगानाम् । किमत आह-स्वरूपमभिधीयते इति स्वलक्षणमुच्यते । किमर्थमेतदित्याह-योगिनामुपकाराय इति । योगिनोऽत्र कुलयोगिनः प्रवृत्तचक्रा गृह्यन्ते वक्ष्यमाणलक्षणाः, न निष्पन्नयोगा वक्ष्यमाणलक्षणा एव, तेषामत उपकाराभावात्, तदितरेषामेवोपकारार्थम् । उपकारश्चातो योगहदयावबोधः । कथमभिधीयत इत्याह-व्यक्तं स्पष्टं । न चाप्रस्तुतमप्येतदित्याह-योगप्रसङ्गत इति, मित्रादियोगप्रसङ्गेन प्रसङ्गाख्यतन्त्रयुक्त्याक्षिप्त शास्त्रयोगस्तु इति शास्त्रप्रधानो योगः शास्त्रयोगः प्रक्रमाद्धर्मव्यापार एव । स तु पुनः, इह-योगतन्त्रे, ज्ञेयो विज्ञेयः । कस्य कीदृगित्याहयथाशक्ति शक्त्यनुरूपम्, अप्रमादिनः =विकथादिप्रमादरहितस्य । अयमेव विशिष्यते-श्राद्धस्य तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावतः, तीव्रबोधेन पटुबोधेन हेतुभूतेन, वचसा आगमेन, अविकल: अखण्डः, तथा कालादिवैकल्याबाधया, 'न ह्यपटवोऽतिचारदोषज्ञा' इति ॥ 4 ॥ सामर्थ्ययोगलक्षणमाह Page #9 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युरेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ 5 ॥ योगदृष्टिसंग्रह परिच्छेदयोगात्, ततश्च तदा =श्रवणकाल एव, सिद्धिपदाप्तितः मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्रादेव सद्भावावगतिप्रसङ्गादिति ॥ 7 ॥ स्यादेतत् अस्त्वेवमपि वा नो बाधा, इत्यत्राह न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् ॥ 8 ॥ शास्त्रसन्दर्शितोपायः इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । तदतिक्रान्तगोचर इति शास्त्रातिकान्तविषयः । कुत इत्याह-शक्त्युद्रेकात् इति शक्तिप्राबल्यात् । विशेषेण इति न सामान्येन शास्त्रातिकान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । सामर्थ्याख्योऽयम् इति सामर्थ्ययोगाभिधानोऽयं योगः, उत्तम: सर्वप्रधानः, तद्भावभावित्वात्, अक्षेपेण प्रधानफलकारणत्वादिति ॥ 5 ॥ एतत्समर्थनार्यवाह सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ 6 ॥ सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा=मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः । किमित्याह-न तत्त्वत:=न तत्त्वभावेन परमार्थतः शास्त्रादेवावगम्यन्ते । न चैवमपि शास्त्रवैयर्थ्यमित्याह-सर्वथैवेह योगिभिः इति सर्वैरेव प्रकारैः इह: लोके योगिभिः साधुभिः अनन्तभेदत्वात्तेषामिति ॥ 6 ॥ सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्युपगम्यमाने दोषमाह न चैतदेवम् अनन्तरोदितं शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धेः । यद् यस्मादेवं, तस्मात् प्रातिभज्ञानसङ्गतो मार्गानुसारिप्रकृष्टोहाख्यज्ञानयुक्तः । किमित्याह-सामर्थ्ययोग: सामर्थ्यप्रधानो योगः सामर्थ्ययोगः प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते । अयम् अवाच्योऽस्ति तद्योगिनो संवेदनसिद्धेः सर्वज्ञत्वादिसाधनम् अक्षेपेणातः सर्वज्ञत्वसिद्धः । आह - इदमपि प्रातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गः । न चैतत्केवलं, सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्धयाख्यपदसम्प्राप्तिहेतुभेदास्तत्त्वतः शास्त्रादेवावगम्यन्त इति । अत्रोच्यते नैतच्छ्रतं, न केवलं, न च ज्ञानान्तरमिति, रात्रिन्दिवारुणोदयवत् । अरुणोदयो हि न रात्रिन्दिवातिरिक्तो, न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन्न तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोपशमिकत्वादशेषद्रव्यपर्यायाविषयत्वान्न केवलमिति । इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः ॥ 8 ॥ सामर्थ्ययोगभेदाभिधानायाहद्विधायं धर्मसंन्यास-योगसंन्याससञ्जितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ 9 ॥ सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥ 7 ॥ सर्वथा सर्वैः प्रकारैरक्षेपफलसाधकत्वादिभिः । तत्परिच्छेदात् शास्त्रादेव सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदपरिच्छेदात् । किमित्याह-साक्षात्कारित्वयोगतः केवलेनेव साक्षात्कारित्वेन योगात्कारणत्वेन योगात्कारणात्, तत्सर्वज्ञत्वसंसिद्धेः श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानामनेन सर्वथा द्विधा द्विप्रकार: अयं सामर्थ्ययोगः । कथमित्याह-धर्मसंन्यासयोगसंन्याससज्ञितः इति । धर्मसंन्याससज्ञा सञ्जातास्येति 'तारकादिभ्य इतच्' / Page #10 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः एवं योगसंन्याससञ्ज्ञा सञ्ज्ञाऽस्येति योगसंन्याससञ्जितः । सञ्ज्ञाआ चेह तया सज्ञायत इति कृत्वा, सा तत्स्वरूपमेव गृह्यते । क एते धर्माः के वा योगा इत्याह-क्षायोपशमिका धर्मा:-क्षयोपशमनिवृत्ताः क्षान्त्यादयः, योगाः कायादिकर्म तु योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः ॥ 9 ॥ एवमेष द्विधा सामर्थ्ययोग इति यो यदा भवति तं तदाऽभिधातुमाहद्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥ 10 ॥ द्वितीयाऽपूर्वकरण इति । ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगाऽसिद्धेः । अपूर्वकरणं त्वपूर्वपरिणाम: शुभोऽनादावपि भवे तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसञ्जातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं "प्रशमसंवेगनिर्वेदानकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इति । यथाप्राधान्यमयमुपन्यासो चारुश्च पश्चानुपूर्वृति समयविदः । द्वितीये त्वस्मिस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्ये यसागरोपमातिकमभाविनि । किमित्याह-प्रथमस्तात्त्विको भवेत् इति । प्रथमोधर्मसन्याससज्ञितः सामर्थ्ययोगः तात्त्विक: पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । अतोऽयमित्थम्पन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्य भवविरक्त एवाधिकार्युक्तः, यथोक्तं "अथ प्रव्रज्याहः 1-आर्यदेशोत्पन्नः, 2-विशिष्टजातिकुलान्वितः, 3-क्षीणप्रायकर्ममलः, 4-तत एव विमलबुद्धिः, 5-'दुर्लभंमानुष्यं जन्ममरणनिमित्तं, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्यः, 6 योगदृष्टिसंग्रह तत एव तद्विरक्तः, 7-प्रतनुकषायः, 8-अल्पहास्यादिः, 9-कृतज्ञः, 10विनीतः, 11-प्रागपि राजामात्यपौरजनबहुमतः, 12-अद्रोहकारी, 13कल्याणाङ्गः, 14-श्राद्धः, 15-स्थिरः, 16-समुपसम्पन्नश्च इति" / न ह्यनीदृशो ज्ञानयोगमाराधयति न चेदृशो नाराधयतीति भावनीयम् । सर्वज्ञवचनमागमः, तत्रायं नानिरूपितार्थ इति । आयोज्यकरणादूर्ध्वम् इति आ केवलाभोगेनाचिन्त्यवीर्यतया, योज्य तथा तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे करणं कृतिरायोज्यकरणं शैलेश्यवस्थाफलमेतत् । अत एवाह द्वितीय इति तद्विदः योगसंन्याससज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् । सर्वमिदमागमिकं वस्तु, तथा चैतत्संवाद्यार्षम् करणं अहापवत्तं, अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढम चिय, भण्णइ करणं ति परिणामो ॥ जा गण्ठी ता पढम, गण्ठि समैच्छओ भवे बीयं । अणियट्टीकरणं पुण, संमत्तपुरक्खडे जीवे ॥ गण्ठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ एत्तो विवज्जओ खलु, भिन्ने एयम्मि संमणाणं तु । थोवं पि सुपरिसुद्धं, सच्चासंमोहहेउ त्ति ॥ संमत्तंमि उ लद्धे, पलियपुहत्तेण सावओ होइ । चरमोवसमखयाणं, सागरसंखंतरा होति ॥ इत्यादि । लेशतः परिभावितार्थमेतत् ॥ 10 ॥ यत आयोज्यकरणादूर्ध्वं द्वितीयः, अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन सर्वसंन्यासलक्षणः ॥ 11 ॥ Page #11 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः अत एव शैलेश्यवस्यां योगसंन्यासात्कारणात् । अयोगो =योगाऽभावः । योगानां मित्रादीनाम् । मध्य इति गम्यते । किमित्याह-योगः पर:=प्रधानः उदाहृतः इति । कथमित्याह मोक्षयोजनभावेन हेतुना, योजनाद्योग इति कृत्वा । स्वरूपमस्याह-सर्वसंन्यासलक्षण: अधर्मधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति ॥ 11 ॥ एवमेतत्स्वरूपमभिधाय प्रकृतोपयोगमाह एतत्त्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्त अष्टौ सामान्यतस्तु ताः ॥ 12 ॥ योगदृष्टिसंग्रह तद्रात्र्यादि च, आदिशब्दाद् दिवसपरिग्रहः, तस्मिन् । सग्रहादिश्चासौ अर्भकादिश्चेति विग्रहः । प्रथमादिशब्दादग्रहपरिग्रहः, द्वितीयादिशब्दादनर्भकपरिग्रहः । ओघदृष्टिः सामान्यदर्शनं भवाभिनन्दिसत्त्वविषया । मिथ्यादृष्टिश्चेतरश्च मिथ्यादृष्टीतरौ, तदाश्रया । काचाद्युपहतो मिथ्यादृष्टिः, तदनुपहतस्त्वितर इत्यक्षरगमनिका । भावार्थस्तु । एका समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अपरा त्वमेघायां मनागधिकतरग्राहिणीति, आदिशब्दाद्दिवसग्रह इति । तदेका समेघे दिवसे तथाऽपराऽमेघ इति, अस्ति चानयोविशेषः । इयमपि सग्रहस्य द्रष्टुः, आदिशब्दादग्रहस्य च, भवत्यनयोरपि विशेषः, चित्रविभ्रमादिभेदात् । इयमप्यर्भकस्य द्रष्टुः, आदिशब्दादनर्भकस्य च, अस्त्यनयोरपि भेदो विवेकवैकल्यादिभेदात् । इयमपि मिथ्यादृष्टेः काचाद्युपहतलोचनस्य, इतरस्य तदनुपहतलोचनस्येति । यथैष दृष्टिभेद एकस्मिन्नपि दृश्ये चित्रोपाधिभेदात्, तथा पारलौकिकेऽपि प्रमेये क्षयोपशमवैचित्र्यतश्चित्रः प्रतिपत्तिभेद इति । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधभावादिति । प्रवृत्तिरप्यमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वात् चारिचरिकसंजीवन्यचरकचारणनीत्येत्यलं प्रसङ्गेन ॥ 14 ॥ - प्रकृतं प्रस्तुमः । प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चेत्थमष्टधेति निदर्शनमात्रमधिकृत्याह एतत्त्रयम् इच्छायोगादिलक्षणं, अनाश्रित्य अनङ्गीकृत्य, विशेषेण= अस्मादियमित्येवंलक्षणेन । किमित्याह-एतदुद्भवाः योगदृष्टय उच्यन्ते मित्राद्याः, अष्टौ सामान्यतस्तु ता: दृष्टय इति ॥ 12 ॥ ताश्चैता: मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ॥ 13 ॥ तत्र मित्रेव मित्रा, तारेव तारा इत्यादि । यथार्थान्येव नामानि योगदृष्टीनाम । लक्षणं च आसां वक्ष्यमाणलक्षणं, निबोधत शृणुतेत्यर्थः । इहौघदृष्टिव्यवच्छेदार्थं योगदृष्टिग्रहणमिति ॥ 13 ॥ तामभिधातुमाह तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा सदृष्टेदृष्टिरष्टधा ॥ 15 ॥ समेघाऽमेघरात्र्यादौ सग्रहाद्यर्भकादिवत् । ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया ॥ 14 ॥ इहौघदृष्टिआनावरणीयादिकर्मक्षयोपशमवैचित्र्याच्चित्रा समेघामेघं च इहाधिकृतदृष्टिबोधः खल्वर्थोक्त एव तृणाग्निकणाद्युदाहरणसाधर्म्यतो निरूप्यते । सामान्येन सदृष्टेः योगिनो दृष्टिः बोधलक्षणा अष्टधा भवति । तणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां. काष्ठाग्निकणोपमा Page #12 -------------------------------------------------------------------------- ________________ 12 योगदृष्टिसमुच्चयः बलायां, दीपप्रभोपमा दीप्रायाम् । तथाविधप्रकाशमात्रादिनेह साधर्म्यम् । (यदाह) मित्रायां बोधस्तृणाग्निकणसदृशो भवति, न तत्त्वतोऽभीष्टकार्यक्षमः, सम्यक्प्रयोगकालं यावदनवस्थानादल्पवीर्यतया पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः, ततश्च विकलप्रयोगभावाद्भावतो वन्दनादिकार्याऽयोगादिति । तारायां तु बोधो गोमयाग्निकणसदृशः । अयमप्येवंकल्प एव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः, तदभावे प्रयोगवैकल्यात्, ततस्तथा तत्कार्याभावादिति । बलायामप्येष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात्, तद्भवतोऽत्र मनाक् स्थितिवीर्ये, अत: पटुप्राया स्मृतिरिह प्रयोगसमये तद्भावे चार्थप्रयोग-मात्रप्रीत्या यत्नलेशभावादिति । दीप्रायां त्वेष दीपप्रभातुल्यो विशिष्टतर उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये तत्पव्यपि प्रयोगसमये स्मृतिः एवं भवतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः । स्थिरा तु भिन्नग्रन्थेरेव भवति तद्बोधो रत्नभासमानस्तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत्परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति । कान्तायां तु ताराभासमान एषः । अतः स्थित एव प्रकृत्या निरतिचारमात्राऽनुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानगम्भीरोदाराऽऽशयमिति । प्रभाया पुनरर्कभासमानो बोधः, स ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पाऽवसरः, प्रशमसारं सुखमिह । अकिञ्चित्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु, तथाऽवन्ध्या सत्क्रियेति । योगदृष्टिसंग्रह परायां पुनदृष्टौ चन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदभावेनोत्तमं सुखं, आरूढावरोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यत्वं पूर्ववदवन्ध्या क्रियेति । एवं सामान्येन सद्दष्टेः योगिनो दृष्टिरष्टधा इति अष्टप्रकारा । / अत्राह-ग्रन्थिभेदे सदृष्टित्वं स च दीर्घोत्तरकालमिति कथं सद्दृष्टेदृष्टिरष्टधेति ? उच्य्ते। अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टिनामपि सतीत्वादिति वर्षोलकनिष्पत्ताविक्षुरसकक्कबगुडकल्पाः खल्वेताः खण्डशर्करामत्स्यण्डीवर्षोलकसमाश्चेतरा इत्याचार्याः । इक्ष्वादीनामेव तथाभवनादिति रुच्यादिगोचरा एवैताः एतेषामेव संवेगमाधुर्योपपत्तेः । इक्षुकल्पत्वादिति नलादिकल्पास्त्वभव्याः संवेगमाधुर्यशून्यत्वात् । अनेन सर्वथाऽपरिणामिक्षणिकात्मवादे दृष्टिभेदाभावमाह, तत्तथाभवनाऽनुपपत्तेरिति ॥ 15 ॥ इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाऽभिधातुमाह यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥ 16 ॥ यमादियोगयुक्तानामिति । इह यमादयो योगाङ्गत्वाद्योगा उच्यन्ते । यथोक्तं यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि । (खेदादिपरिहारतः) तदेवं यमादियोगप्रत्यनीकाशयपरिहारेण । एतेऽपि चाष्टावेव । तथा चोक्तम्, खेदोद्वेग्क्स्सेपोत्थान्भ्रान्त्य्न्य्मुद्रुगास्न्ग्गैः। युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ तदेतत्परिहारेणापि क्रमेणैषाष्टधेति । एवमद्वेषादिगुणस्थानमिति यत एतान्यप्यष्टावेव । यथोक्तम् । Page #13 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥ एवं क्रमेणैषा=सद्दृष्टिः सतां मुनीनां भगवत्पतञ्जलि भदन्त भास्करबन्धुभगवद्दत्तादीनां योगिनामित्यर्थः । मता = इष्टा । एतत्साकल्यं च प्रतिदृष्टि दर्शयिष्यामः ॥ 16 ॥ साम्प्रतं दृष्टिशब्दार्थाभिधानायाह सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥ 17 ॥ 13 सच्छ्रद्धासङ्गतो बोधः इत्यनेनासच्छ्रद्धाव्यवच्छेदमाह । असच्छ्रद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासदूहात्मिका गृह्यते, तद्वैकल्यात् सच्छ्रद्धासङ्गतः इति । एवंभूतो बोधो = अवगमः । किमित्याह - दृष्टिरित्यभिधीयते दर्शनं दृष्टिरिति कृत्वा निष्प्रत्यपायतया । फलत एतामेवाह-असत्प्रवृत्तिव्याघातात् इति तथा श्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन । किमित्याहसत्प्रवृत्तिपदावहः इति । शास्त्राऽविरुद्धप्रवृत्तिपदावहोऽवेद्यसंवेद्यपरित्यागेन वेद्यसंवेद्यपदप्रापक इत्यर्थः । वेद्यसंवेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्यैवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वेन न कश्चिद्दोष इति ॥ 17 ॥ एष च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाह इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ 18 ॥ इयम्=अनन्ततरोदितलक्षणा दृष्टि: / आवरणापायभेदाद्=आवरणापगमभेदेन परिस्थूरनीत्या । अष्टविधा स्मृता पूर्वाचार्यै: सामान्येन= सूक्ष्मेक्षिकामनादृत्य । विशेषास्तु भेदाः पुनः सद्दृष्टेर्भूयांसो=अतिबहवः सूक्ष्म 14 योगदृष्टिसंग्रह भेदतो अनन्तभेदत्वाद्दर्शनादीनां मिथः षट्स्थानपतितत्वाभिधानादिति ॥ 18 ॥ इह च दृष्टिसमुच्चये प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥ 19 ॥ प्रतिपातयुता=भ्रंशोपेताः । आद्याश्चतस्त्रो दृष्टयो मित्रादिरूपाः । एता अपि च प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव ताभ्यस्तदुत्तरभावादिति । नोतरास्तथा =न स्थिराद्यास्तेन प्रकारेण प्रतिपातयुताः । यत एवं सापाया अपि दुर्गतिहेतुत्वेन, एतास्ता = एता एव । कथमित्याह प्रतिपातेन = भ्रंशेन, नेतरा=न स्थिराद्याः सापाया इति आह कथं श्रेणिकादीनामेतदप्रतिपातादपाय: ? उच्यते एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु सम्भवमात्रमधिकृत्य सापाया अपि । तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सद्दृष्ट्यघाते सत्यप्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाऽऽशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ॥ 19 ॥ इहापि - प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥ 20 ॥ प्रयाणभङ्गाभावेन इति कान्यकुब्जादिगमनेऽनवरतप्रयाणकगमनेनापि । निशि=रात्रौ । स्वापसमः पुनः = स्वापतुल्यस्तु । किमित्याह-विघातः = प्रतिबन्धः, दिव्यभवतः = देवजन्मनः सकाशात्, चरणस्य = चारित्रस्य, उपजायते तथाविधौदयिकभावयोगेन, तदभावे तु पुनस्तत्रैव प्रवृत्तिः, स्वापविगमेऽनवरतप्रयाणे च प्रवृत्तकान्यकुब्जगन्तृगमनप्रवृत्तिवत् ॥ 20 ॥ Page #14 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः इदानीं प्रतिदृष्टि साकल्येनाङ्गयोजनामुपदर्शयन्नाह मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चाऽपरत्र तु ॥ 21 ॥ 15 मित्रायां दृष्टौ । दर्शनं मन्दं = स्वल्पो बोधः, तृणाग्निकणोद्द्योतेन सदृशः । यम=अहिंसादिलक्षणः, इच्छादिकस्तथा, यथोक्तम् "अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहा यमाः " / एते च इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा इति वक्ष्यति । अखेदो देवकार्यादौ, आदिशब्दाद् गुरुकार्यादिपरिग्रहः । तथातथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्र, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्च = अमत्सरश्च । अपरत्र तु= कार्यादौ तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावेऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्यस्याशयः । अतोऽस्यापरत्र न चिन्ता तद्भावेऽपि करुणां बीजस्यैवेषत्स्फुरणमिति ॥ 21 ॥ अस्यां दृष्टौ व्यवस्थितो योगी यत्साधयति तदभिधित्सयाह करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्ष हेतूनामिति योगविदो विदुः ॥ 22 ॥ करोति तत्त्वकरणेन । योगबीजानां वक्ष्यमाणलक्षणानाम् । उपादानं= ग्रहणम् । इह स्थितो मित्रायां दृष्टौ मैत्रो योगीत्यर्थः । किंविशिष्टानां योगबीजानामित्याह-अवन्ध्यमोक्षहेतूनाम् इति, न हि योगबीजं न योगफलं नाम, योगश्च मोक्षफल इति । इति योगविदो विशिष्टा एव योगाचार्याः, विदुरिति जानते ॥ 22 ॥ साम्प्रतं योगबीजान्युपन्यस्यन्नाह 16 योगदृष्टिसंग्रह जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ 23 ॥ जिनेषु =भगवदर्हत्सु । कुशलं चित्तं = द्वेषाद्यभावेन प्रीत्यादिमत्, अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव च = जिननमस्कार एव च तथामनोयोगप्रेरित इति, अनेन तु वाग्योगवृत्तिम् । प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः, संशुद्धम् इत्यसंशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वानुपपत्तेः । एतत्सर्वमेव सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजकाऽनुष्ठानकारणम् । अनुत्तमम् इति सर्वप्रधानं विषयप्राधान्यादिति ॥ 23 ॥ यदैतद्भवति तत्समयमभिधातुमाह चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमादन्यदाऽपीति तद्विदः ॥ 24 ॥ चरमे पुद्गलावर्ते इति । पुद्गलानामावर्तास्तथातथा तत्तद्ग्रहणसन्त्यागाभ्यामिति पुद्गलावर्ता: "एते ह्यनादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित्कियन्तोऽपि " इति वचनप्रामाण्याच्चरमपदे चरमावर्ताभिधानात् । अत्रापि कारणमाह तथा भव्यत्वपाकतः इति तथाभव्यत्वपाकेन ततस्तस्मान्मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुर्यसिद्धेः संशुद्धमेतत्=जिनेषु कुशलादिचित्तम् । नियमात् = नियमेन तथाभव्यत्वपाकभावेन कर्मणां तथा, अन्यदा संशुद्धवदसंशुद्धाऽनुपपत्तेः । अत एवाह - नान्यदापि नान्यस्मिन्नपि काले प्राक् पश्चाच्च क्लिष्टाशयविशुद्धतराशययोगात् । इति तद्विदः=इत्येवं योगविदोऽभिदधति ॥ 24 ॥ एवमस्य समयमभिधायैतदभिधित्सया त्वाह Page #15 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः उपादेयधियाऽत्यन्तं सञ्जाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ 25 ॥ उपादेयधिया उपादेयबुद्ध्या, अत्यन्तं सर्वान्यापोहेन तथापरिपाकात्सम्यग्ज्ञानपूर्वरूपत्वेन । सञ्जाविष्कम्भणाऽन्वितम्=क्षयोपशमवैचित्र्यादाहारादिसञोदयाऽभावयुक्तम् । सज्ञा आहारादिभेदेन दश । तथा चार्षम् । "कैविहा णं भन्ते । सन्ना पन्नत्ता ? / गोयमा ! दसविहा । आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना" इति । / एतत्सम्प्रयुक्ताऽऽशयानुष्ठानं सुन्दरमप्यभ्युदयाय, न निःश्रेयसाऽवाप्तये परिशुद्ध्यभावाद्, भवभोगनिःस्पृहाशयप्रभवमेतदिति योगिनः । फलाभिसन्धिरहितं भवान्तर्गतफलाऽभिसन्ध्यभावेन । आह असम्भव्येव सञ्ज्ञाविष्कम्भणे पूर्वोदितफलाऽभिसन्धिः ? | सत्यमेतत् तद्भवान्तर्गतफलमधिकृत्य, इह तु तदन्यभवान्तर्गतमपि सामानिकादिलक्षणफलमधिकृत्य गृह्यते, तदभिसन्धेरसुन्दरत्वात्तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनं, स्वप्रतिबन्धसारं तु तत्स्थानस्थितिकारि एव तथास्वभावत्वात्, गौतमभगवद्बहुमानवत्, एवम्भूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिबीजात्कालेनाऽपि शाल्यङ्करः । एतत्त्वभिन्नग्रन्थेरपि तदैवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वादप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम् । यथाहुर्योगाचार्याः । ___ "योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः, तत्सक्त्यतिशयशैथिल्यकारी, प्रकृतेः प्रथमविप्रियेक्षा, तदाकूतकारिणी मुज्जासमागमोपायनं चेतस्तदुचितचिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात्तद्भेदकारि भवचारकपलायनकालघण्टा तदपसारकारिणी समासेन इत्यादि" / ___ अतः संशुद्धं ह्येतदीदृशम् एतदिति जिनकुशलचित्तादि । एतच्च तथाविधकालादिभावेन तत्तत्स्वभावतया फलपाकाऽऽरम्भसदृशमिति ॥ 25 ॥ न चेदमेव केवलं योगबीजमिति तदन्तराभिधित्सयाह आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ 26 ॥ आचार्यादिष्वपि आचार्योपाध्यायतपस्व्यादिष्वपि, एतदेव कुशलचित्तादि, विशुद्धं-संशुद्धमेवेत्यर्थः । किंविशिष्टेषु ? आह-भावयोगिषु न द्रव्याचार्यादिष्वधर्मजलक्षणेषु, कूटरूपे खल्वकूटबुद्धेरप्यसुन्दरत्वात् । नैतदेव केवलं योगबीजम्, किं तर्हि ? वैयावृत्त्यं च व्यावृत्तभावलक्षणमाहारादिना, विधिवत् =सूत्रोक्तविधियुक्तं पुरुषाद्यपेक्षयेत्यर्थः । यदाह पुरिसंतस्सुवयारं, उवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काऊं निरासंसो ॥ इत्यादि । अत एवाह-शुद्धाशयविशेषतः शुद्धचित्तप्रबन्धविशेषेण अयं च तथाविधकालादिभावेनेत्युक्तप्रायम् । बीजान्तरमाह भवोद्वेगश्च सहजो द्रव्याऽभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥ 27 ॥ भवोद्वेगश्च संसारोद्वेगश्च जन्मादिरूपतया भवत्यस्य, सहजो नेष्टवियोगादिनिमित्तः, तस्याऽऽर्तध्यानरूपत्वात् । उक्तं च "प्रत्युत्पन्नात्त दुःखान्निर्वेदो द्वेष ईदृशः । न वैराग्यमित्यादि" योगबीजमिति वर्तते । तथा द्रव्याऽभिग्रहपालनम् औषधादिसमादानमधिकृत्य भावाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याऽभिन्नग्रन्थेरसम्भवाद् द्रव्याऽभिग्रहग्रहणम् । तथा Page #16 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः सिद्धान्तमाश्रित्य आर्षं न तु कामादिशास्त्राणि । किमित्याह-विधिना= न्यायात्तधनसत्प्रयोगादिलक्षणेन । किमित्याह-लेखनाऽऽदि च योगबीजमनुत्तममिति ॥ 27 ॥ आदिशब्दार्थमाहलेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥ 28 ॥ योगदृष्टिसंग्रह सम्बन्धयोग्यतालक्षणे, क्षीणे सति न स्तोके किन्तु प्रभूते पुद्गलपराऽऽवर्ताक्षेपके, जायते प्रादुर्भवति, नृणां पुंसाम् । प्राय एतेऽधिकारिण इति नृग्रहणं, अन्यथा चातुर्गतिकमेतत् । प्रभूत एव क्षीणे नाल्प इत्याह करोत्यव्यक्तचैतन्यः हिताऽहितविवेकशून्यो बालः, न महत्कार्यं अर्थानुष्ठानादि, यत्क्वचित्, किं तु व्यक्तचैतन्य एव करोति ॥ 30 ॥ यदाऽस्य क्षयोऽभिमतः तदोपदर्शयन्नाह चरमे पुद्गलावर्ते क्षयश्चास्योपपद्यते । जीवानां लक्षणं तत्र यत एतदुदाहृतम् ॥ 31 ॥ चरमे पुद्गलावर्ते यथोदितलक्षणे क्षयश्चास्योपपद्यते भावमलस्य, जीवानां लक्षणं तत्र चरमे पुद्गलावर्ते, यत एतदुदाहृतं वक्ष्यमाणमिति ॥ 31 ॥ यदुदाहृतं तदभिधातुमाह लेखना सत्पुस्तकेषु, पूजना पुष्पवस्त्रादिभिः दानं पुस्तकादेः, श्रवणं व्याख्यानस्य, वाचना स्वयमेवास्य, उद्ग्रहः विधिग्रहणमस्यैव, प्रकाशना गृहीतस्य भव्येषु, अथ स्वाध्यायो वाचनादिः अस्यैव, चिन्तना ग्रन्थार्थतः अस्यैव, भावनेति च एतद्गोचरैव योगबीजमिति योगः ॥ 28 ॥ तथा बीजश्रुतौ च संवेगात्प्रतिपत्तिः स्थिराशया । तदुपादेयभावश्च परिशुद्धो महोदयः ॥ 29 ॥ दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाऽविशेषतः ॥ 32 ॥ बीजश्रुतौ च यथोक्तगोचरायाम्, संवेगात् श्रद्धाविशेषात् प्रतिपत्तिः एवमेतत् इत्येवंरूपा, स्थिराशया तथाविधचित्तप्रबन्धविस्रोतसिकाभावेन । तदुपादेयभावश्च-बीजश्रुत्युपादेयभावश्च, परिशुद्धः फलोत्सुक्याभावेन, महोदयः अत एवाऽनुषङ्गिकाऽभ्युदयतो निःश्रेयससाधनादिति ॥ 29 ॥ एवमेतद्योगबीजोपादानं यथा जायते तथाऽभिधातुमाह दुःखितेषु शरीरादिना दुःखेन दयाऽत्यन्तं सानुशयत्वमित्यर्थः । औचित्यात्सेवनं चैव शास्त्रानुसारेण, सर्वत्रैव दीनादौ, अविशेषतः सामान्येन ॥ 32 ॥ यतश्चैवमतः एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत् कार्यं न यत्क्वचित् ॥ 30 ॥ एतद्=अन्तरोदितं योगबीजोपादानं, भावमले=तत्तत्पुद्गलाऽऽदि एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ॥ 33 ॥ एवंविधस्य जीवस्य अनन्तरोदितलक्षणयोगिनो, भद्रमूर्तेः प्रिय Page #17 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः दर्शनस्य, महात्मनः सद्वीर्ययोगेन । किमित्याह - शुभः = प्रशस्त । क इत्याहनिमित्तसंयोगः=सद्योगादिसंयोगः, सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वात् । जायते कुत इत्याह- अवञ्चकोदयात् वक्ष्यमाणसमाधिविशेषोदयादित्यर्थः ॥ 33 ॥ अवञ्चकोदयाद् इत्युक्तम्ः अत एतत्स्वरूपप्रतिपिपादयिषयाह योगक्रियाफलाख्यं यच्छूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् ॥ 34 ॥ 21 योगक्रियाफलाख्यं यस्माच्छूयतेऽवञ्चकत्रयमागमे "योगावञ्चकः क्रियावञ्चकः फलावञ्चक" इति वचनात् । अव्यक्तसमाधिरेवैष तदधिकारे पाठात्, चित्रक्षयोपशमतस्तथाविध आशयविशेष इति । एतच्च साधूनाश्रित्य साधवो=मुनयः, परमम् अवञ्चकत्रयम् । स्वरूपतस्त्वेतद्, इषुलक्ष्यक्रियोपमं शरस्य लक्ष्यक्रिया तत्प्रधानतया तदविसंवादिन्येव, अन्यथा लक्ष्यक्रियात्वाऽयोगात् एवं साधूनाश्रित्य योगावञ्चकस्तद्योगाऽविसंवादी । एवं तद्बन्दनादिक्रिया तत्फलं चाऽऽश्रित्यैष एवमेव द्रव्यत इति ॥ 34 ॥ एतदपि यन्निमित्तं तदभिधातुमाह एतच्च सत्प्रणामाऽऽदिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाऽल्पता ॥ 35 ॥ एतच्च=अवञ्चकत्रयं, सत्प्रणामादिनिमित्तं = साधुवन्दनादिनिमित्तमित्यर्थः । समये स्थितं = सिद्धान्ते प्रतिष्ठितम् । अस्य = सत्प्रणामाऽऽदेः, हेतुश्च परमः । क इत्याह तथाभावमलाऽल्पता= कर्मसम्बन्धयोग्यताऽल्पता रत्नाऽऽदिमलाऽपगमे ज्योत्स्नादिप्रवृत्तिवदिति योगाचार्याः ॥ 35 ॥ प्रकृतवस्त्वपोद्बलनाय व्यतिरेकसारमाह 22 योगदृष्टिसंग्रह नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया । किं सम्यग् रूपमादत्ते कदाचिन्मन्दलोचनः ॥ 36 ॥ नास्मिन्=भावमले, घने प्रबले, यतः सत्सु = साधुषु, तत्प्रतीति:= सत्प्रतीतिर्भवति । किंविशिष्टेत्याह-महोदया अभ्युदयाऽऽदिसाधकत्वेन । प्रतिवस्तूपमयाऽमुमेवार्थमाह- किं सम्यग् रूपमादत्ते लक्षणव्यञ्जनादिकात्स्र्त्स्न्येन, कदाचिनन्मन्दलोचनः इन्द्रियदोषान्नादत्त एवेत्यर्थः ॥ 36 ॥ अधुनाऽन्वयसारमधिकृतवस्तुसमर्थनायेवाह अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध्यर्थं वृ( धृ ) त्त्यैवायं तथा हिते ॥ 37 ॥ अल्पव्याधि=क्षीणप्रायरोगः । यथा लोके कश्चित्तद्विकारै: = कण्ड्वादिभिः, न बाध्यते = व्याधेरल्पत्वेन न बाध्यते । किं चेत्याह-चेष्टते च राजसेवादौ, इष्टसिद्ध्यर्थं = कुटुम्बादिपालनाय । एष दृष्टान्तोऽयमर्थोपनय इत्याहवृ ( धृ ) त्त्यैव धर्मयोनिरूपया । एतच्च "वृत्तिः ( धृतिः) श्रद्धा सुखा विविदिषा विज्ञप्तिरिति धर्मयोनयः" इति वचनात् तदनया हेतुभूतया अयं = योगी तथा=अल्पव्याधिपुरुषवत्स्थूराऽकार्यवृत्तिनिरोधेन, हिते = हितविषये दानादौ चेष्टत इति ॥ 37 ॥ एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाह यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥ 38 ॥ यथाप्रवृत्तकरणे प्राग्व्यावर्णितस्वरूपे । चरमे = पर्यन्तवर्तिनि । अल्पमलत्वतः कारणात् । आसन्नग्रन्थिभेदस्य सतः, समस्तम् अनन्तरोदितं, जायते ह्यद= एतदिति ॥ 38 ॥ Page #18 -------------------------------------------------------------------------- ________________ 24 योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः अथवा चरमं यथाप्रवृत्तमिदमपूर्वमेवेत्याह अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ 39 ॥ 'ऽनुगुण्यमिति ॥ 41 ॥ अस्यां दृष्टौ यदन्यद् गुणजातं भवति तदाह भवत्यस्यां तथाऽच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद् बहुमानश्च योगिषु ॥ 42 ॥ अपूर्वाऽसन्नभावेन हेतुना । तथा व्यभिचारवियोगतः कारणात् । तत्त्वत:=परमार्थेन, अपूर्वमेवेदं चरमं यथाप्रवृत्तम्, इति योगविदो विदुः एवं योगविदो जानत इति भावः ॥ 39 ॥ इहेव गुणस्थानयोजनमाह भवत्यस्यां दृष्टौ तथा तेन प्रकारेण । अच्छिन्ना भावप्रतिबन्धसारतया । प्रीतिर्योगकथास्वलम् अत्यर्थं तथा शुद्धयोगेषु अकल्कप्रधानेषु, नियमाद् नियमेन, बहुमानश्च योगिषु भवति ॥ 42 ॥ न केवलमयम् । किञ्च प्रथमं यद् गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥ 40 ॥ प्रथमम् आद्यं, यद् गुणस्थानं मिथ्यादृष्ट्याख्यं, सामान्येनोपवर्णितम् आगमे "मिच्छद्दिठी सासायणाइ" इति वचनात् ॥ अस्यां तु तदवस्थायाम् इत्यस्यामेव, मुख्य निरुपचरितम् । कुत इत्याह-अन्वर्थयोगतः एवंगुणभावेन गुणस्थानोपपत्तेरिति । ॥ 40 ॥ उक्ता मित्रा अधुना तारोच्यते तदन्त्राह यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः । योगिनां नियमादेव तदनुग्रहधीयुतः ॥ 43 ॥ यथाशक्ति शक्त्यौचित्येन । किमित्याह-उपचारच ग्रासादिसम्पादनेन यथोक्तयोगिष्विति प्रक्रमः । स एव विशिष्यते-योगवृद्धिफलप्रदः= तत्सम्यक्परिणामेन, योगिनां नियमादेव नान्यथा तद्विघातहेतुरिति । तदनुग्रहधीयुतः=उपचारसम्पादकानुग्रहबुद्धियुक्त इत्यर्थः ॥ 43 ॥ अयमेव विशिष्यते तारायां तु मनाक् स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हिताऽरम्भे जिज्ञासा तत्त्वगोचरा ॥ 41 ॥ लाभान्तरफलश्चाऽस्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसंमतता तथा ॥ 44 ॥ तारायां पुनदृष्टौ । किमित्याह-मनाक्स्पष्टं दर्शनमिति, अतः नियमश्च तथाविधः शौचादिरिच्छादिरूप एव "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति वचनात् । तदत्र द्वितीययोगात्प्रतिपत्तिरपि, मित्रायां त्वेतदभाव एव तथाविधक्षयोपशमाभावात् । तथा अनुद्वेगो हितारम्भे पारलौकिकेऽखेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा अद्वेषत एव तत्प्रतिपत्त्या लाभान्तरफलश्चास्य उपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । हितोदयः पूर्ववत् । क्षुद्रोपद्रवहानिश्च भवति । अत एव व्याध्यादिनाशः शिष्टसंमतता तथा । अत एवाऽस्याऽतिसुन्दरो बहुमानः ॥ 44 ॥ Page #19 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः तथा योगदृष्टिसंग्रह नाऽस्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥ 48 ॥ भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथाऽनाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥ 45 ॥ भयं नातीव भवजं तथाऽशुभाऽप्रवृत्तेः । कृत्यहानिर्न चोचिते सर्वस्मिन्नेव धर्मादरात् । तथाऽनाभोगतोऽप्युच्चैः अत्यर्थं, न चाऽप्यनुचितक्रिया सर्वत्रैव ॥ 45 ॥ नाऽस्माकं महती प्रज्ञा-संवादिनी, स्वप्रज्ञाविकल्पिते विसंवाददर्शनात् । तथा सुमहान् शास्त्रविस्तरः तत्तत्प्रवृत्तिहेतुत्वात् । एवं शिष्टाः= साधुजनसंमताः, प्रमाणमिह व्यतिकरे, तस्मादित्येवमस्या दृष्टी, मन्यते सदा यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थः ॥ 48 ॥ उक्ता तारा । अधुना बलोच्यते । तदत्राह सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥ 49 ॥ सुखासनसमायुक्तमिति स्थिरसुखासनवत् । बलायां दृष्टौ दर्शनं प्रागुक्तं, दृढं काष्ठाग्निकणोपममिति कृत्वा । परा च तत्त्वशुश्रूषा जिज्ञासासम्भवेति । न क्षेपो योगगोचरः तदनुद्वेगज इति कृत्वा ॥ 49 ॥ अमुमेवार्थमाह कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले सन्त्रासो द्वेषवर्जितः ॥ 46 ॥ कृत्ये ध्यानादौ । अधिके स्वभूमिकापेक्षया । अधिकगते= आचार्यादिवर्तिनि । जिज्ञासाऽस्य कथमेतदेवमिति लालसान्विता= अभिलाषातिरेकयुक्ता । तुल्ये कृत्ये वन्दनादौ, निजे तु आत्मीय एव, विकले कायोत्सर्गकरणादिना, सन्त्रासो भवत्यात्मनि हा ! विराधकोऽहमिति, द्वेषवर्जितो अधिकेऽधिकृतदृष्टिसामर्थ्यादिति ॥ 46 ॥ दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् ? / चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ? ॥ 47 ॥ नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ॥ 50 ॥ नास्याम् अधिकृतदृष्टौ, सत्यामसत्तृष्णा स्थितिनिबन्धनातिरिक्तगोचरा, प्रकृत्यैव स्वभावेनैव, न प्रवर्तते, विशिष्टशुद्धियोगात् । तदभावाच्च = असत्तृष्णाऽभावाच्च, सर्वत्र व्याप्त्या, स्थितमेव सुखासनं तथापरिभ्रमणाभावेन ॥ 50 ॥ एतदेवाह दुःखरूपो भवः सर्वो जन्मजरादिरूपत्वात् । उच्छेदोऽस्य भवस्य, कुतो हेतोः क्षान्त्यादेः । कथं केन प्रकारेण । चित्रा सतां मुनीनां, प्रवृत्तिः= चैत्यकर्मादिना प्रकारेण, साऽशेषा ज्ञायते कथं तदन्याऽपोहतः ॥ 47 ॥ यत: Page #20 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥ 51 ॥ अत्वरापूर्वकम्=अनाकुलमित्यर्थः । सर्वं सामान्येन । किं तदित्याहगमनं देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं=मन:प्रणिधानपुरःसरं, अपायपरिहारतः = दृष्ट्याद्यपायपरिहारेण ॥ 51 ॥ उक्तं दर्शनम्, अस्यैव शुश्रूषामाह कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ॥ 52 ॥ 27 कान्तकान्तासमेतस्य= कमनीयप्रियतमायुक्तस्य, दिव्यगेयश्रुतौ यथा=किन्नरादिगेयश्रुतावित्यर्थः । यूनो = वयः स्थस्य, भवति शुश्रूषा = श्रोतुमिच्छा तद्गोचरैव, तथाऽस्यां दृष्टौ व्यवस्थितस्य सतः, तत्त्वगोचरा = तत्त्वविषयैव शुश्रूषा भवति ॥ 52 ॥ इयं चैवम्भूतेत्याह बोधाम्भ: स्त्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ 53 ॥ बोधाम्भःस्रोतसो=बोधोदकप्रवाहस्य, चैषा शुश्रूषा, सिरातुल्या= अवन्ध्याऽक्षयतद्बीजकल्पतया, सतां मता=मुनीनामिष्टा । अभावेऽस्याः= शुश्रूषायाः । किमित्याह श्रुतं व्यर्थं श्रमफलम् । किंवदित्याह-असिरावनिकूपवत् असिरावनौ पृथिव्यां कूपखननं, अतत्खननमेवाऽतत्फलत्वादिति ॥ 53 ॥ इहैव व्यतिरेकमाह 28 योगदृष्टिसंग्रह श्रुताऽभावेऽपि भावेऽस्याः शुभभावप्रवृत्तित: / फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ 54 ॥ श्रुताभावेऽपि=श्रवणाभावेऽपि, भावेऽस्याः = शुश्रूषायाः, किमित्याहशुभभावप्रवृत्तित:-तद्भावस्यैव शुभत्वात् फलं कर्मक्षयाख्यं स्यात् वचनप्रामाण्येन । एतच्च परबोधनिबन्धनं= प्रधानबोधकारणं वचनप्रामाण्यादेव ॥ 54 ॥ योगेऽक्षेपगुणमाह शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥ 55 ॥ शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपोऽस्याम्=अधिकृतदृष्टौ सत्यां, कदाचन भवति । उपायकौशलं चापि तथाविधदेशाऽध्यासनादि, चारु = शोभनं तद्विषयं शुभयोगसमारम्भविषयं भवेदिति ॥ 55 ॥ तथाऽस्यामेव दृष्टावभ्युच्चयमाह परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावद्यपरिहारान्महोदयः ॥ 56 ॥ परिष्कारगतः=उपकरणगत इत्यर्थः । प्रायो = बाहुल्येन । विघातोऽपि = इच्छाप्रतिबन्धो, न विद्यते अस्यां सत्यामिति । अविघातश्च किम्भूतो भवतीत्याह-सावद्यपरिहारात्=प्रतिषिद्धपरिहारेण, महोदय: = अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥ 56 ॥ उक्ता बला । साम्प्रतं दीप्रामाह प्राणायामवती दीप्रा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥ 57 ॥ Page #21 -------------------------------------------------------------------------- ________________ 29 योगदृष्टिसमुच्चयः प्राणायामवती चतुर्थाङ्गभावतः भावरेचकादिभावात् । दीप्रा=चतुर्थी दृष्टिः । न योगोत्थानवती तथाविधप्रशान्तवाहितालाभेन । अलम् अत्यर्थम् । तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावेन । सूक्ष्मबोधविवर्जिता=निपुणबोधरहितेत्यर्थः । / 57 ॥ भावरेचकादिगुणमाहप्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं न धर्म प्राणसङ्कटे ॥ 58 ॥ प्राणेभ्योऽपि इन्द्रियादिभ्यो, गुरुर्धमो=महत्तर इत्यर्थः । सत्यामस्याम् अधिकृतदृष्टौ दीप्रायाम्, असंशयम् । एतत्कुत इत्याह-प्राणांस्त्यजति धर्मार्थं तथोत्सर्गप्रवृत्त्या, न धर्मं प्राणसङ्कटे त्यजति तथोत्सर्गप्रवृत्त्यैव ॥ 58 ॥ अत्र प्रतिबन्धनिबन्धनमाह योगदृष्टिसंग्रह क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥ 61 ॥ क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंवित्त्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः तत्त्वश्रुतेरचिन्त्यसामर्थ्यान्महाप्रभावत्वादिति ॥ 61 ॥ अस्यैव भावार्थमाह क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥ 62 ॥ एक एव सुहृद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ 59 ॥ एक एव सुहृद्धर्मो नान्यः तल्लक्षणयोगात् । तदाह-मृतमप्यनुयाति यः इति, शरीरेण समं नाशं व्ययं, सर्वमन्यत्तु गच्छति स्वजनादि ॥ 59 ॥ क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतो अतत्त्वश्रवणरूपोऽपि, मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥ 62 ॥ अस्या एव गुणमाहातस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ॥ 63 ॥ अतस्तु इति=अत एव तत्त्वश्रुतेः । किमित्याह-नियमादेव कल्याणं परोपकारादि, अखिल नृणां तत्त्वश्रुतेस्तथाविधाऽऽशयभावात् । तदेव विशिष्यते-गुरुभक्तिसुखोपेतं कल्याणं, तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात् । अत एवाह-लोकद्वयहितावहं अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥ 63 ॥ अस्या एव विशेषतः परं फलमाहगुरुभक्तिप्रभावेन तीर्थकद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ 64 ॥ इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते ॥ 60 ॥ इत्थम् एवं, सदाशयोपेतः सन्, तत्त्वश्रवणतत्पर एतत्प्रधानः, प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते तत्स्वभावत्वात् । स्वत(तत) एव न योगोत्थानमस्य ॥ 60 ॥ तत्त्वश्रवणगुणमाह Page #22 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः 31 गुरुभक्तिप्रभावेन=गुरुभक्तिसामर्थ्येन तदुपात्तकर्मविपाकत इत्यर्थः । किमित्याह- तीर्थकृद्दर्शनं मतं = भगवद्दर्शनमिष्टम् । कथमित्याह-समापत्त्यादिभेदेन= समापत्तिर्ध्यानतः स्पर्शना तया, आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः । तदेव विशिष्यते निर्वाणैकनिबन्धनं अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः ॥ 64 ॥ इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाह सम्यग्धेत्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते ॥ 65 ॥ सम्यग्=अविपरीतेन विधिना, हेत्वादिभेदेनेति = हेतुस्वरूपफलभेदेन, लोके= विद्वत्समवाये, यस्तत्त्वनिर्णयः = परमार्थपरिच्छेदः । कुत इत्याहवेद्यसंवेद्यपदतः=वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात् । सूक्ष्मबोधः स उच्यते निपुण इत्यर्थः ॥ 65 ॥ इहैव विशेषतः प्रवृत्तिनिमित्तमाह भवाम्बोधिसमुत्तारात्कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ॥ 66 ॥ भवाम्भोधिसमुत्तारात्=भवसमुद्रसमुत्तारणाल्लोकोत्तरप्रवृत्तिहेतुतया । तथा कर्मवज्रविभेदतः = कर्मवज्रविभेदेन विभेदतस्त्वपुनर्ग्रहणतः, ज्ञेयव्याप्तेश्च कार्त्स्न्येन=अनन्तधर्मात्मकतत्त्वप्रतिपत्त्या, सूक्ष्मत्वं निपुणत्वं बोधस्य, नायमत्र तु= नायं सूक्ष्मो बोधः अत्र = दीप्रायां दृष्टौ अधस्त्यासु च तत्त्वतो ग्रन्थि - भेदासिद्धेरिति ॥ 66 ॥ अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ॥ 67 ॥ योगदृष्टिसंग्रह अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्मादासु = मित्राद्यासु चतसृषु दृष्टिषु तथोल्बणं तेन निवृत्त्यादिपदप्रकारेण प्रबलमुद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं= पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम् । अतः परं=वेद्यसंवेद्यपदमासु न तात्त्विकमित्यर्थः ग्रन्थिभेदाऽसिद्धेरित्येतदपि परमासु चरमयथाप्रवृत्तकरणेनैवेत्याचार्याः ॥ 67 ॥ किमेतदेवमित्याह 32 अपायशक्तिमालिन्यं सूक्ष्मबोधवि (नि) बन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे कदाचिदुपजायते ॥ 68 ॥ अपायशक्तिमालिन्यं = नरकाद्यपायशक्तिमलिनत्वम् । किमित्याहसूक्ष्मबोधवि (नि) बन्धकृत् अपायहेत्वासेवनक्लिष्टबीजभावेन । नैतद्वतो= अपायशक्तिमालिन्यवतो, अयं = सूक्ष्मो बोधः । तत् = तस्मात् । तत्त्वे इति तत्त्वविषये । कदाचिदुपजायते, अवन्ध्यस्थूरबोधबीजभावादित्यर्थः ॥ 68 ॥ यस्मादेवम् अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ॥ 69 ॥ अपायदर्शनं=दोषदर्शनं तस्माच्छुतदीपाद् = आगमात् न तात्त्विकं=न पारमार्थिकमस्येति योगः । तदाभालम्बनं तु परमार्थाभाविषयं पुनर्भवति भ्रान्त्या । कुत इत्याह- तथा पापे प्रवृत्तितः तथा चित्राऽनाभोगप्रकारेण पापे प्रवृत्तेरिति ॥ 69 ॥ अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥ 70 ॥ अतोऽन्यदुत्तरास्विति प्रक्रमादवेद्यपदादन्यद्वेद्यसंवेद्यपदम् । उत्तरा Page #23 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः 33 स्विति = स्थिराद्यासु चतसृषु दृष्टिषु । अस्माद् = वेद्यसंवेदेद्यपदात् पापे= पापकर्मणि हिंसादौ, कर्मागसोऽपि हि कर्मापराधादपि । किमित्याहतप्तलोहपदन्यासतुल्या वृत्तिः संवेगसारा पापे, क्वचिद्यदि भवति, प्रायस्तु न भवत्येवेति ॥ 70 ॥ किमित्येवम्भूतेत्याह वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः ॥ 71 ॥ वेद्यसंवेद्यपदतो=वक्ष्यमाणलक्षणात्, संवेगातिशयादिति=अतिशयसंवेगेन चरमैव भवत्येषा = पापप्रवृत्तिः । कुत इत्याह- पुनर्दुर्गत्ययोगतः श्रेणिकाद्युदाहरणात् । (शङ्का)- प्रतिपतितसद्दर्शनानामनन्तसंसारिणामनेकधा दुर्गतियोग इति यत्किञ्चिदेतत् न, अभिप्रायाऽपरिज्ञानात् क्षायिकसम्यग्दृष्टेरेव नैश्चयिकवेद्यसंवेद्यपदभाव इत्यभिप्रायाद्, व्यावहारिकमपि तु एतदेव चारु, सत्येतस्मिन् प्रायो दुर्गतावपि मानसदुःखाऽभावात् वज्रतन्दुलवदस्य भावपाकाऽयोगात् ॥ 71 ॥ अचारु पुनरेकान्तत एव अतोऽन्यदिति यदाह अवेद्यसंवेद्यपदमपदं परमार्थतः । पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् ॥ 72 ॥ अवेद्यसंवेद्यपदमिति = मिथ्यादृष्ट्याशयस्थानम् । अत एवाह अपदं परमार्थतः यथावस्थितवस्तुतत्त्वाऽनापादनात् । पदं तु = पदं पुनः, वेद्यसंवेद्यपदमेव वक्ष्यमाणलक्षणमन्वर्थयोगादिति ॥ 72 ॥ तथा चाह 34 योगदृष्टिसंग्रह वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाऽप्रवृत्तिबुद्धयाऽपि स्याद्यागमविशुद्धया ॥ 73 ॥ वेद्यं=वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञानग्राह्यमिति योऽर्थः, संवेद्यते = क्षयोपशमानुरूपं निश्चयबुद्ध्यापि ज्ञायते, यस्मिन्= पदे आशयस्थाने । किंविशिष्टमित्याह = अपायादिनिबन्धनं नरकस्वर्गादिकारणम् स्त्र्यादि । तथा तेन प्रकारेण येन सामान्यानुविद्धं, अप्रवृत्तिबुद्धयाऽपि तदुपादानत्यागाऽऽशयात्मिकया संवेद्यते, स्त्र्यादि वेद्यं आगमविशुद्धया= श्रुतापनीतविपर्ययमलया प्रधानमिदमेव बन्धकारणं प्रेक्षावतामपीति स्क्र्यादिग्रहणम् ॥ 73 ॥ तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥ 74 ॥ तत्पदमिति, पदनात्पदमाशयस्थानं, साध्वस्थानात् =परिच्छेदात्सम्यगवस्थानेन, भिन्नग्रन्थ्यादिलक्षणं भिन्नग्रन्थिदेशविरतिरूपम् । किमित्याहान्वर्थयोगतः=अन्वर्थयोगेन, तन्त्रे = सिद्धान्ते, वेद्यसंवेद्यमुच्यते वेद्यं संवेद्यतेऽनेनेति कृत्वा ॥ 74 ॥ तस्मादन्यदाह अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ॥ 75 ॥ अवेद्यसंवेद्यपदं विपरीतमतो= वेद्यसंवेद्यपदात्, मतम् =इष्टम् । तथाहि-अवेद्यम्=अवेदनीयं वस्तुस्थित्या न तथाभावयोगिसामान्येनाऽप्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः तत्संवेद्यते=अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्धयोपप्लवसारया मृगतृष्णोदकवज्ज्ञायते यस्मिन्पदे Page #24 -------------------------------------------------------------------------- ________________ 36 योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः तत्तथाविधम् । अत एवाह भवाभिनन्दिविषयम् एतद्, भवाभिनन्दी वक्ष्यमाणलक्षणः । समारोपसमाकुलमिति मिथ्यात्वदोषतोऽपायगमनाभिमुखमित्यर्थः 75 ॥ भवाभिनन्दिलक्षणमाह विपर्यासपरा विपर्यासप्रधाना नराः । किमित्याह-हिताहितविवेकाऽन्धाः एतद्रहिता इत्यर्थः । अत एवाह-खिद्यन्ते साम्प्रतेक्षिण:-वर्तमानदर्शिनः सन्त इति ॥ 78 ॥ तथा च क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥ 76 ॥ जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥ 79 ॥ जन्म=प्रादुर्भावलक्षणं, मृत्यु:=प्राणत्यागस्वरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणः, रोगो विशुचिकाद्यातङ्कः, शोकः= इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्ग्रहादिपरिग्रहः, एभिः उपद्रुतं= कदर्थितम् । वीक्षमाणा अपि पश्यन्तोऽपि सन्तः । भवं संसारं, नोद्विजन्तेऽस्मादिति प्रक्रमः । अतिमोहतो हेतोरिति ॥ 79 ॥ तथाह्यमीषां किमित्याह क्षुद्रः कृपणः । लाभरतिः याञ्चाशीलः । दीनः सदैवाऽकल्याणदर्शी । मत्सरी परकल्याणदुःस्थितः । भयवान् नित्यभीतः । शठो मायावी । अज्ञो मूर्खः । भवाभिनन्दी=संसारबहुमानी । स्याद् एवम्भूतो, निष्फलारम्भसङ्गतः सर्वत्राऽतत्त्वाभिनिवेशादिति ॥ 76 ॥ यदि नामैवं ततः किमित्याहइत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् ॥ 77 ॥ इत्येवं भवाभिनन्दिपरिणामे सति, अस्याऽसत्परिणामत्वात् । असत्परिणामानुविद्धो बोध: सामान्येन न सुन्दरः । कुत इत्याह-तत्सङ्गादेव विवक्षिताऽसत्परिणामसम्बन्धादेव, नियमाद् नियमेन । किमिवेत्याहविषसम्पृक्तकान्नवत् इति निदर्शनमात्रम् ॥ 77 ॥ फलत एतदेवाह कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाऽऽकृष्टाः कच्छूकण्डूयकादिवत् ॥ 8 ॥ कुकृत्यं प्राणातिपातारम्भादि, कृत्यमाभाति मोहात्, कृत्यं च= अहिंसाऽनारम्भादि च, अकृत्यवत्सदा आभाति मोहादेव । दुःखे समारम्भादौ, सुखधिया सुखबुद्ध्या आकृष्टा आकर्षिताः । किंवदित्याह-कच्छूकण्डूयकादिवत् कच्छू=पामा तस्याः कण्डूयकाः, कण्डूयन्त इति कण्डूयकाः, आदिशब्दात्कृमिप्रतुद्यमानाग्निसेवककुष्ठिपरिग्रहः ॥ 80 ॥ अमुमेवार्थ स्पष्टयन्नाहयथा कण्डूयनेष्वेषां धीन कच्छूनिवर्तने । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥ 81 ॥ एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताहितविवेकाऽन्धाः खिद्यन्ते साम्प्रतेक्षिणः ॥ 78 ॥ एतद्वन्तो वेद्यसंवेद्यपदवन्तः । अत एव कारणात् । इह लोके, Page #25 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः कस्यचित्कण्डूयकस्य कण्डूयनाऽतिरेकात्परिक्षीणनखस्य सिकताक्षितिनिवासात्कथञ्चिदनवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो दत्तं चाऽनेन तत्तस्मै । परितुष्टोऽसौ हृदयेन, चिन्तितं च सतोषं "अहो धन्यः खल्वयं यस्यैतावन्ति कण्डूयनानि' / पृष्टश्च स 'क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते' ? / तेनोक्तम् 'लाटदेशादौ प्रयोजनं किञ्च तवैभिः ?' / तेनोक्तम् 'कच्छूकण्डूविनोदम्' / पथिक आह 'यद्येवं, ततः किमेभिः ?' कच्छूमेव ते सप्तरात्रेणापनयामि कुरुष्व योगं त्रिफलायाः' / स पुनराह 'कच्छपगमे कण्डूविनोदाऽभावे किं फलं जीवितस्य' तदलं त्रिफलया क्व चैतान्यवाप्यन्त इत्येतदेव कथय' / इति श्लोकगर्भाऽर्थः । अक्षरगमनिका तु । तथा कण्डूयनेष्वेषां तथैतेषां भवाभिनन्दिनां धीर्न तदिच्छापरिक्षये= न भोगेच्छानिवृत्तौ तत्त्वाऽनभिज्ञतयैव, वयः परिपाकेऽपि वाजीकरणाऽऽदरात् । इच्छाग्रहणमिह भोगक्रियोपलक्षणम् ॥ 81 ॥ यतश्चैवमतः आत्मानं पाशयन्त्येते सदाऽसच्चैष्टया भृशम् । पापल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥ 82 ॥ 37 आत्मानं= जीवं, पाशयन्ति = गण्डयन्ति एते = अधिकृतसत्त्वाः, सदा सर्वकालम्, असच्चेष्टया=प्राणातिपातारम्भरूपतया हेतुभूतया भृशम्= अत्यर्थम् । कया पाशयन्तीत्याह- पापधूल्या= ज्ञानावरणीयादिलक्षणया । जडा=मन्दाः । कार्यमविचार्यैव तत्त्वतः = परमार्थेन क्षणिककुसुखसक्ततया - 'ऽत्मानं पाशयन्तीति ॥ 82 ॥ तथा हि धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥ 83 ॥ 38 योगदृष्टिसंग्रह धर्मबीजं धर्मकारणं, परं प्रधानं प्राप्य= आसाद्य । किं तदित्याहमानुष्यं =मानुषत्वं । क्वेत्याह- कर्मभूमिषु = भरताद्यासु । किमित्याह-न सत्कर्मकृषौ=धर्मबीजाधानादिरूपायां, अस्य = धर्मबीजस्य, प्रयतन्तेऽल्पमेधसः = अल्पमतय इत्यर्थः ॥ 83 ॥ किन्तर्हि बडिशामिषवत्तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ॥ 84 ॥ बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् । तुच्छे=अल्पे । कुसुखे = दुष्टभोगजे, दारुणोदये= रौद्रविपाके, समयपरिभाषेयम् । सक्तागृद्धाः । किमित्याह - त्यजन्ति सच्चेष्टां= धर्मसाधनम् । कर्मदोषोऽयमित्याहधिगहो दारुणं तमः कष्टमज्ञानमिति योऽर्थः ॥ 84 ॥ उपसंहरन्नाह अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् । सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः ॥ 85 ॥ अवेद्यसंवेद्यपदम्=उक्तलक्षणं, आन्ध्यं = अन्धभावरूपम् । अत एवाह दुर्गतिपातकृत्=दुर्गतिपातकरणशीलम् । सत्सङ्गागमयोगेन=विशिष्टसङ्गाऽऽगमसम्बन्धेनेत्यर्थः । एकवद्भावः पुरुषप्राधान्यख्यापनपरः । जेयमेतद्= अवेद्यसंवेद्यपदं, महात्मभिः = पुम्भिः अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्याः, अयोग्यनियोगा' सिद्धेरिति ॥ 85 ॥ अत एव जयलिङ्गान्याह जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः ॥ 86 ॥ Page #26 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः 39 जीयमाने च नियमादेतस्मिन् अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । तत्त्वत: परमार्थेन, नृणां पुंसां, निवर्तते स्वतः= आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् । अत्यन्तं नितरां सम्यग्ज्ञानयोगात्, आगमप्रामाण्याऽवगमात् । कुतर्कविषमग्रहो दृष्टाऽपायहेतुत्वेन ग्रह इव ग्रहः ॥ 86 ॥ किंविशिष्टोऽयमित्याह योगदृष्टिसंग्रह बीजं चास्य श्रुतादेः, परं सिद्धं प्रधानं प्रतिष्ठितम् । अवन्ध्यं = नियतफलदायि, सर्वयोगिनां कुलयोगिप्रभृतीनाम् । किं तदित्याह-परार्थकरणं परप्रयोजननिष्पादनं, येन कारणेन परिशुद्धं अन्याऽनुपघातेन । अतः= कारणात् । अत्र च परार्थकरणे युक्तोऽभिनिवेश इति ॥ 89 ॥ कुतर्काऽसारतामेवाऽभिधातुमाह बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ॥ 87 ॥ बोधरोगः तद्यथावस्थितोपघातभावात् । शमापायो=असदभिनिवेशजनकत्वात् श्रद्धाभङ्गः आगमाऽर्थाऽप्रतिपत्तेः । अभिमानकृत् मिथ्याभिमानजनकत्वात् । एवं कुतर्कः आगमनिरपेक्ष इत्यर्थः । किमित्याहचेतसः अन्त:करणस्य, भावशत्रुः परमार्थरिपुः, अनेकधा आर्याऽपवादादिकारणेन ॥ 87 ॥ यतश्चैवमतः किमित्याह अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ? ॥ 10 ॥ अविद्यासङ्गता=ज्ञानावरणीयादिसम्पृक्ताः । प्रायो बाहुल्येन । विकल्पाः सर्व एव शब्दविकल्पाः अर्थविकल्पाश्च, यत्तद्योजनात्मको विकल्पयोजनात्मकः, चैष गोमयपायसादिविकल्पनेन, कुतर्क उक्तलक्षणः, किमनेन तत् ? न किञ्चिदित्यर्थः ॥ 10 ॥ किञ्च जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताऽप्राप्तविकल्पवत् ॥ 11 ॥ कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥ 88 ॥ कुतर्के उक्तलक्षणे, अभिनिवेश:=तथातद्ग्रहरूपः । किमित्याह-न युक्तः । केषामित्याह मुक्तिवादिनां संन्यासिनामित्यर्थः । युक्तः पुनः श्रुते= आगमे, शीले परद्रोहविरतिलक्षणे, समाधौ च ध्यानफलभूते, महात्मनां= मुक्तिवादिनामभिनिवेशो युक्त इति ॥ 48 ॥ जातिप्रायश्च दूषणाभासप्रायश्च सर्वोऽयं कुतर्कः । प्रतीतिफलबाधित इति कृत्वा । एतदेवाह-हस्ती व्यापादयत्युक्तौ मेण्ठेन । किमिवेत्याह-प्राप्ताऽप्राप्तविकल्पवत् इति । कश्चिन्नैयायिकश्छात्रः कुतश्चिदागच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तः, 'भोः भोः त्वरितमपसर हस्ती व्यापादयति' इति च । तथाऽपरिणतन्यायशास्त्र आह रि रे बठर किमेवं युक्तिबाह्यं प्रलपसि । तथाहि किमयं प्राप्तं व्यापादयति किं वाऽप्राप्तमिति ? | आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात्' एवं यावदाह तावद्धस्तिना गृहीतः, स कथमपि मेण्ठेन मोचित इति । जातिप्रायता सर्वत्र भिन्नाऽर्थग्रहणस्वभावसंवेदनवेदने तद्गताकारविकल्पनस्येवंप्रायत्वादिति चर्चितमन्यत्र ॥ 11 ॥ बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थकरणं येन परिशुद्धमतोऽत्र च ॥ 89 ॥ Page #27 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः किञ्च स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नावग्ग्गोचरो न्यायादन्यथाऽन्येन कल्पितः ॥ 92 ॥ 41 स्वभावोत्तरपर्यन्त एष = कुतर्कः । अत्र च वस्तुस्वभावैरुत्तरं वाच्यमिति वचनात् । एवमग्निर्दहत्यापः क्लेदयन्तीति स्वभाव एषामिति । असावपि=स्वभावः । तत्त्वतः = परमार्थेन । नार्वाग्ग्गोचरो =न छद्मस्थविषयः । न्यायात्=न्यायेन परप्रसिद्धेन । किम्भूतः सन्नित्याह- अन्यथा=प्रकारान्तरेण, अन्येन = प्रतिवादिना, कल्पितः सन्निति । तथा हि अथ वस्तुस्वभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा तत्तत्सिद्धौ वक्तुं पार्यते । कथम् ? येन तदर्थक्रियाकरणस्वभावस्तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्वेवाऽभ्युपगमात् । यतः कुतश्चित्तदर्थक्रियाभावप्रसङ्गात्तन्निबन्धनाविशेषादिति । एवमग्निः क्लेदयत्यप्सन्निधौ तथास्वभावत्वात् । तथाऽऽपो दहन्त्यग्निसन्निधौ तथास्वभावत्वादेव । स्वभाववैचित्र्यान्नाऽत्रापि लोकबाधामन्तरेणाऽपरो वा स्वभावो, दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात् । तदेवमसमञ्जसकारी कुतर्क इत्यैदम्पर्यम् ॥ 92 ॥ अमुमेवार्थ विशेषेणाऽभिधातुमाह अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च । अम्ब्वग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ 93 ॥ यतो नार्वाग्दृग्गोचरोऽधिकृतस्वभावः, अतो = अस्मात्कारणात् । अग्निः क्लेदयति अध्यक्षविरोधपरिहारायाह- अम्बुसन्निधौ इति । दहति चाऽम्बु न प्रतीतिबाधेत्याह-अग्निसन्निधौ इति । किमित्येतदेवमित्याह- तत्स्वाभाव्यात्तयोः अग्न्यम्बुनोरिति । उदिते सत्यपि परवादिना ॥ 93 ॥ किमित्याह 42 योगदृष्टिसंग्रह कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥ 94 ॥ कोशपानादृते= कोषपानं विना, ज्ञानोपायो नास्त्यत्र = स्वभावव्यतिकरे, युक्तितः = शुष्कतर्कयुक्त्या कश्चिदपरो दृष्टान्तोऽप्यस्यार्थस्योपोद्बलको विद्यते एवेत्याह- विप्रकृष्टोऽप्ययस्कान्तः - लोहाकर्ष उपलविशेषः, स्वार्थकृत्= लोहाकर्षादिस्वकार्यकरणशीलः दृश्यते यतः लोके स हि विप्रकृष्ट एव न सन्निकृष्टः, लोहमेव न ताम्रादि, आकर्षत्येव न कर्तयति, तदित्थमस्येवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते ? न केनचिदिति भावनीयम् ॥ 94 ॥ ॥ 96 // उपसंहरन्नाह दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् ॥ 95 ॥ दृष्टान्तमात्रं = साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्र अविशेषेण, यदेवम्=उक्तनीत्या, सुलभं क्षितौ = पृथिव्याम् । एतत्प्रधानोऽर्थ=कुतर्कः, केनाऽपोद्यते= बाध्यते, न केनचित्स्वनीतिविरोधादित्यर्थः ॥ 95 ॥ इहैव दृष्टान्तमाह द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ 96 ॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनमुदाहरणमेतत्सामर्थ्योपजातः । निरालम्बनताम्=आलम्बनशून्यतां, सर्वज्ञानानां मृगतृष्णिकाजलादिगोचराणाम् । अविशेषेण = सामान्येन, साधयन्यथा केनाऽपोद्यते ? न चैवं तत्त्वसिद्धिरित्याह Page #28 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः सर्वं सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किञ्चन ॥ 17 ॥ 44 योगदृष्टिसंग्रह विरतिमान्, योगतत्परः सदा तदभियुक्तः, एवम्भूतः सन् जानात्यतीन्द्रियार्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः ॥ 10 ॥ किमित्याह सर्वं निरवशेष साध्यमिति प्रक्रमः, सर्वत्र च सर्वत्रैव वस्तुनि, प्राप्नोति यदस्मात्=कुतर्कात्, असमञ्जसमतिप्रसङ्गेन, प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्रसारं । तदनेन न किञ्चन कुतर्केण ॥ 17 ॥ इतश्चैतदेवमित्याह अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥ 18 ॥ आगमेनाऽनुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ॥ 101 ॥ आगमेन आप्तवचनेन लक्षणेन । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण, योगाभ्यासरसेन च विहिताऽनुष्ठानाऽऽत्मकेन, त्रिधा प्रकल्पयन्प्रज्ञाउक्तकमेणैव, अन्यथा हि प्रवृत्त्यसिद्धेः । किमित्याह-लभते तत्त्वमुत्तमं पापसंमोहनिवृत्त्या श्रुतादिभेदेन ॥ 101 ॥ अमुमेवार्थमाह अतीन्द्रियार्थसिद्धयर्थं धर्मादिसिद्ध्यर्थमित्यर्थः । यथालोचितकारिणां=प्रेक्षावतां, प्रयासः प्रवृत्त्युत्कर्षः, शुष्कतर्कस्याऽधिकृतस्य, न चासौ अतीन्द्रियोऽर्थो, गोचरो=विषयः, क्वचिदिति ॥ 98 ॥ न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥ 102 ॥ गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागाऽऽदिसंवाद्यागमदर्शनात् ॥ 19 ॥ गोचरस्तु-गोचरः पुनः, आगमस्यैव अतीन्द्रियोऽर्थः । कुत इत्याहततस्तदुपलब्धितः आगमादतीन्द्रियार्थोपलब्धितः । एतदेवाह-चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात्, लौकिकोऽयमर्थ इति भावनीयम् ॥ 19 ॥ उपसंहरन्नाह न तत्त्वतः परमार्थेन, भिन्नमता=भिन्नाभिप्रायाः, सर्वज्ञा बहवो यतो यस्मात् । मोहस्तदधिमुक्तिनां सर्वातिशयश्राद्धानां, तद्भेदाश्रयणं= सर्वज्ञभेदाङ्गीकरणं, ततः तस्मादिति ॥ 102 ॥ कथमित्याह सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥ 103 ॥ एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थांस्तथा चाह महामतिः ॥ 10 ॥ सर्वज्ञो नाम यः कश्चिद् अर्हदादिः, पारमार्थिक एव हि निरुपचरितः, स एक एव सर्वत्र सर्वज्ञत्वेन व्यक्तिभेदेऽपि तत्त्वतः ऋषभादिलक्षणे सति ॥ 103 ॥ एतत्प्रधान इति आगमप्रधानः, सच्छ्राद्धः प्राज्ञः, शीलवान् परद्रोह Page #29 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥ 104 ॥ दार्टान्तिकयोजनामाह प्रतिपत्तिस्ततस्तस्य सर्वज्ञस्य सामान्येनैव यावतां तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वज्ञं मुख्यमेवेति न्यायगतिः परा, तमन्तरेण तत्प्रतिपत्तेरसिद्धः ॥ 104 ॥ सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥ 108 ॥ सर्वज्ञतत्त्वाभेदेन यथोदितनीत्या हेतुभूतेन । तथा नृपतिसमाश्रितबहुपुरुषवत्, सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः । तत्तत्त्वगा:= सर्वज्ञतत्त्वगाः ज्ञेयाः । भिन्नाचारस्थिता अपि तथाऽधिकारभेदेनेति ॥ 108 ॥ उपसंहरन्नाह विशेषस्तु पुनस्तस्य कार्येनाऽसर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ॥ 105 ॥ विशेषस्तु=भेद एव, पुनस्तस्य सर्वज्ञस्य, कात्स्येनासर्वदर्शिभिः= प्रमातृभिः, सर्वैर्न विज्ञायते तददर्शनात्, दर्शनेऽपि तज्ज्ञानाऽगतेः । तेन= कारणेन, तं सर्वज्ञं, आपन्नः प्रतिपन्नो, न कश्चन असर्वदर्शी ॥ 105 ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ tenAM'zenaiva धीमताम् ॥ 106 ॥ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥ 109 ॥ न भेद एव तत्त्वेन परमार्थेन, सर्वज्ञानां महात्मनां=भावसर्वज्ञानामित्यर्थः । तथेष्टानिष्टनामादिभेदेऽपि सति, भाव्यमेतन्महात्मभिः श्रुतमेधाऽसंमोहसारया प्रज्ञया ॥ 109 ॥ शास्त्रगर्भमेवोपपत्त्यन्तरमाह तस्मात्सामान्यतोऽप्येनं सर्वज्ञ, अभ्युपैति य एव हि कश्चिदसर्वदर्शी, निर्व्याजम् औचित्ययोगेन तदुक्तपालनपरः । तुल्य एवासौ तेनाशेन=सर्वज्ञप्रतिपत्तिलक्षणेन, धीमताम्=अनुपहतबुद्धीनामित्यर्थः ॥ 106 ॥ अमुमेवार्थं निदर्शनगर्भमाह यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नाऽऽदिभेदेऽपि तद्धृत्याः सर्व एव ते ॥ 107 ॥ यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य, बहवोऽपि समाश्रिताः= पुमांसो, दूरासन्नादिभेदेऽपि सति तथा नियोगादिभेदेन कृते, तभृत्याः= विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति ॥ 107 ॥ चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥ 110 ॥ चित्राऽचित्रविभागेन=वक्ष्यमाणलक्षणेन, यच्च देवेषु वर्णिता लोकपालमुक्तादिषु, भक्तिः सद्योगशास्त्रेषु शैवाऽध्यात्मचिन्ताशास्त्रेषु । ततोऽपि कारणात्, एवमिदं स्थितं प्रस्तुतमिति ॥ 110 ॥ अमुमेवार्थं स्पष्टयन्नाह Page #30 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥ 111 ॥ संसारिषु हि देवेषु = लोकपालादिषु, भक्तिः = सेवा, तत्कायगामिनां= संसारिदेवकायगामिनां, तदतीते पुनः = संसारातीते तु तत्त्वे तदतीतार्थया - यिनां=संसाराऽतीतमार्गयायिनां योगिनां भक्तिः ॥ 111 ॥ अनयोर्विशेषमाह चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ॥ 112 ॥ 47 चित्रा च= नानाप्रकारा च आद्येषु = सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसङ्गता=स्वाभीष्टदेवतारागाऽनभीष्टद्वेषसंयुक्ता, मोहगर्भत्वात् । अचित्रा= एकाकारा, चरमे= तदतीते तु तत्त्वे, एषा = भक्ति:, सा शमसारा=शमप्रधाना, अखिलैव हि तथासंमोहाऽभावादिति ॥ 112 ॥ अत्रैव हेतुमाह संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ॥ 113 ॥ संसारिणां हि देवानां = लोकपालादीनां यस्माच्चित्राणि=अनेकाकाराणि । अनेकधा=अनेकैः प्रकारे:, कैः कानीत्याह-स्थित्यैश्वर्यप्रभावाद्यैः आदिशब्दात्सहजरूपादिपरिग्रहः, स्थानानि = विमानादीनि । प्रतिशासनं शासनं प्रति ब्रह्माण्डत्रैविध्याऽनुभेदात् ॥ 113 ॥ यस्मादेवम् 48 योगदृष्टिसंग्रह तस्मात्तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥ 114 ॥ तस्मात् कारणात्, तत्साधनोपायः = संसारिदेवस्थानसाधनोपायो, नियमाच्चित्र एव हि भवति । इदमेव वस्तु लोकप्रसिद्धोदाहरणद्वारेणाऽऽह-न भिन्ननगराणां स्याद्=भवेत्, एकं वर्त्म कदाचन तथा तद्भेदाऽनुपपत्तेरिति ॥ 114 ॥ तथा इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ॥ 115 ॥ इष्टापूर्तानि कर्माणि वक्ष्यमाणलक्षणानि, लोके= प्राणिगणे, चित्राभिसन्धितः कारणात् । किमित्याह - नानाफलानि चित्रफलानीति, योऽर्थः सर्वाणि द्रष्टव्यानि हेतुभेदात् । कैरित्याह-विचक्षणैः = विद्वद्भिरिति ॥ 115 ॥ इष्टापूर्तस्वरूपमाह ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ॥ 116 ॥ ऋत्विग्भिः=यज्ञाधिकृतैः मन्त्रसंस्कारैः करणभूतैः, ब्राह्मणानां समक्षतः तदन्येषां अन्तर्वेद्यां हि यद्दत्तं हिरण्यादि, इष्टं तदभिधीयते विशेषलक्षणयोगात् ॥ 116 ॥ तथा वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ॥ 117 ॥ Page #31 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः 49 वापीकूपतडागानि लोकप्रसिद्धान्येव, देवतायतनानि च = वसतिकादीनि, तथा अन्नप्रदानं लौकिकमेव । एतत्तु = एवम्भूतं, किमित्याह पूर्तं तत्त्वविदो विदुः इति=पूर्तपरिभाषया तत्त्वविदो वदन्ति ॥ 117 ॥ आन्तरं हेतुमधिकृत्याह अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥ 118 ॥ अभिसन्धेः = तथाविधाऽऽशयलक्षणात् । किमित्याह - फलं भिन्नं= संसारिदेवस्थानादि, अनुष्ठाने समेऽपि हि इष्टादौ । परमः प्रधानः, अतः= कारणात् । स एव = अभिसन्धिरेव । इह फलसिद्धौ, किंवदित्याह-वारीव कृषिकर्मणि इति दृष्टान्तः परमो लोकरूढ्या ॥ 118 ॥ अभिसन्धिभेदनिबन्धनान्याह रागादिभिरयं चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तॄणां तथाबुद्ध्यादिभेदतः ॥ 119 ॥ रागादिभिर्दोषैः, अयं च = अभिसन्धिः, इह लोके भिद्यतेऽनेकधा नृणां तन्मृदुमध्याऽधिमात्रभेदेन । किंविशिष्टानामित्याह - नानाफलोपभोक्तॄणां तथाबुद्ध्यादिभेदतः=वक्ष्यमाणाद्भिद्यतेऽभिसन्धिरिति ॥ 119 ॥ एनमेवाह बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । तदभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥ 120 ॥ बुद्धिर्वक्ष्यमाणलक्षणा ज्ञानमप्येवमेव, असंमोहश्चैवं त्रिविधो बोध इष्यते शास्त्रेषु । तद्भेदाद् = बुद्ध्यादिभेदात्, सर्वकर्माणीष्टादीनि भिद्यन्ते 50 सर्वदेहिनां तद्धेतुभेदात्फलभेद इति कृत्वा ॥ 120 ॥ तत्र इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् । सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते ॥ 121 ॥ योगदृष्टिसंग्रह इन्द्रियार्थाश्रया बुद्धिः = तीर्थयातृकदर्शने तद्गमनबुद्धिवत् । ज्ञानं त्वागमपूर्वकं तीर्थयात्राविधिविज्ञानवत्, सदनुष्ठानवच्चैतज्ज्ञानम् किमित्याह असंमोहोऽभिधीयते बोधराज इति ॥ 121 ॥ एवमेतेषां लक्षणे व्यवस्थिते सति लोकसिद्धमुदाहरणमाह रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये ॥ 122 ॥ रत्नोपलम्भः=सामान्येनेन्द्रियार्थाश्रया बुद्धिः, तज्ज्ञानं त्वागमपूर्वकं रत्नज्ञानं, तत्प्राप्त्यादि असंमोहः बोधगर्भत्वादस्य यथाक्रमम् इह = बुद्ध्यादौ उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात् । अत एवाह ज्ञेयं बुद्ध्यादिसिद्धये = बुद्धिज्ञानाऽसंमोहसिद्ध्यर्थमिति ॥ 122 ॥ सदनुष्ठानलक्षणमाह आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् ॥ 123 ॥ आदरो=यत्नातिशय इष्टादौ करणे प्रीति= अभिष्वङ्गात्मिका । अविघ्नः = तत्करण एवादृष्टसामर्थ्यात् । सम्पदागमः तत एव शुभभावपुण्यसिद्धेः जिज्ञासा इष्टादिगोचरैव, तन्निसेवा च इष्टोदिता सेवा, चशब्दात्तदनुग्रहग्रहः । एतत् सदनुष्ठानलक्षणम् अनुबन्धसारत्वादस्य ॥ 123 ॥ Page #32 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः तत्र योगदृष्टिसंग्रह प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ 127 ॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥ 124 ॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन, इह-लोके, देहिनां= प्राणिनाम् । किमित्याह-संसारफलदान्येव अशास्त्रपूर्वकत्वात् । तथा चाहविपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वादिति ॥ 124 ॥ प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु, येषां चेतो निरुत्सुकं, निःसङ्गतासमावेशात् । भवभोगविरक्तास्ते एवम्भूता जीवा मुक्तकल्पा, भवातीतार्थयायिन उच्यन्ते, भवचित्ताऽसंस्पर्शादिति ॥ 127 / / ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ 125 ॥ ज्ञानपूर्वाणि यथोदितज्ञाननिबन्धनानि, तान्येव कर्माणि । किमित्याह मुक्त्यङ्गं भवन्ति, कुलयोगिनां वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञापनार्थम् । कुत इत्याह-श्रुतशक्तिसमावेशात् हेतोः, अमृतशक्तिकल्पेयं नैतदभावे मुख्यं कुलयोगित्वम् । अत एवाह-अनुबन्धफलत्वतः मुक्त्यङ्गत्वसिद्धेः, तात्त्विकाऽनुबन्धस्यैवम्भूतत्वादिति ॥ 125 ॥ असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥ 126 ॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ 128 ॥ एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीतार्थयायिनां शमपरायणः शमनिष्ठः । अवस्थाभेदभेदेऽपि गुणस्थानक भेदापेक्षया । जलधौ तीरमार्गवदिति निदर्शनम् । अवस्थाभेदश्चेह तह्रासन्नतादिभेदेन ॥ 128 ॥ परतत्त्वाऽभिधित्सयाऽऽह संसाराऽतीतत्त्वं तु परं निर्वाणसज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥ 129 ॥ असंमोहसमुत्थानि=पुनर्यथोदितासंमोहनिबन्धनानि तु । एकान्तपरिशुद्धितः कारणात्, परिपाकवशेन । किमित्याह-निर्वाणफलदान्याशु-शीघ्रं तान्येव कर्माणि । केषामित्याह-भवातीतार्थयायिनां सम्यक्परतत्त्ववेदिनामित्यर्थः ॥ 126 ॥ एतेषामेव लक्षणमाह संसाराऽतीततत्त्वं त्विति संसाराऽतीतं पुनस्तत्त्वम् । किमित्याह-परं= प्रधानं, निर्वाणसज्ञितं निर्वाणसञ्ज्ञा सञ्जाताऽस्येति कृत्वा । तद्धयेकमेव सामान्येन, नियमात् नियमेन, शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वत:= परमार्थन ॥ 129 ॥ एतदेवाह सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥ 130 ॥ Page #33 -------------------------------------------------------------------------- ________________ 54 योगदृष्टिसंग्रह निर्वाणतत्त्वसेवायाम् । किमित्याह-विवाद उपपद्यते तत्तत्त्वज्ञानभेदाऽभावात् (तत्त्वज्ञानाभेदात्) अन्यथा प्रेक्षावत्त्वविरोधादिति ॥ 132 ॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुमार्गस्तद्भेदस्तत्कथं भवेत् ? ॥ 133 ॥ योगदृष्टिसमुच्चयः 53 सदाशिव इति सर्वकालं, शिवो न कदाचिदप्यशिवः, त्रिकालपरिशुद्धः सर्वाऽशिवाभावात् । परं प्रधानं ब्रह्म तथा बृहत्त्वबृंहकत्वाभ्यां सद्भावाऽऽलम्बनत्वात् । सिद्धात्मा कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः । तथातेति च आकालं तथाभावात् । यथोक्तम् उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ॥ विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता । भूतकोटिः पराऽत्यन्तं भूताऽर्थफलदेति च ॥ इत्यादिशब्दस्तन्निर्वाणमुच्यते । अन्वर्थाद=अन्वर्थेनोक्तनीत्या । एकमेव सद् एवमादिभिरिति ॥ 130 ॥ कथमेवमित्याह सर्वज्ञपूर्वकं चैतद्=अधिकृततत्त्वं निर्वाणाख्यम् । नियमादेव यस्थितम् असर्वज्ञस्य निर्वाणाऽनुपपत्तेः । आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षणः, ऋजुः अवक्रो, मार्गः पन्थाः । तद्भेदः सर्वज्ञभेदो मतभेदलक्षणः । तत् तस्मात् । कथं भवेत् स नैव भवतीति ॥ 133 ॥ देशनाभेदः कथमित्याशङ्क्याहचित्रा तु देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ 134 ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥ 131 ॥ तल्लक्षणाविसंवादादिति निर्वाणलक्षणाऽविसंवादात् । एनमेवाहनिराबाधं निर्गतमाबाधाभ्यः अनामयंअविद्यमानद्रव्यभावरोगम् । निष्क्रिय च कर्तव्याऽभावान्निबन्धनाऽभावेन । परं तत्त्वम् एवम्भूतम् । यतो यस्मात्, जन्माद्ययोगतो जन्मजरामरणाऽयोगेन ॥ 131 ॥ ऐदम्पर्यमाह चित्रा तु=नानाप्रकारा पुनः, देशना="नित्य आत्मा अनित्य इति च" इत्यादिरूपा । एतेषां सर्वज्ञानां कपिलसुगतादीनां स्याद् भवेत्, विनेयानुगुण्यतः=तथाविधशिष्यानुगुण्येन कालान्तराऽपायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगाऽवस्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु तेऽन्वयव्यतिरेकवद् वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । एवं देशना तु तथागुणसम्पादनेनाऽदुष्टैवेत्याह-यस्मादेते महात्मानः सर्वज्ञाः । किमित्याह=भवव्याधिभिषग्वराः संसारव्याधिवैद्यप्रधानाः ॥ 134 ॥ अतः किमित्याह ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥ 132 ॥ ज्ञाते परिच्छिन्ने, निर्वाणतत्त्वेऽस्मिन् एवम्भूते, असंमोहेन-बोधेन, तत्त्वत:=परमार्थतः । किमित्याह-प्रेक्षावतां बुद्धिमतां, न तद्भक्तौन यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । सानुबन्धो भवत्येते ततो तस्य जगुस्ततः ॥ 135 / / Page #34 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः 55 यस्य प्राणिनो, येन प्रकारेण नित्यदेशनादिलक्षणेन, बीजाधानादिसम्भवः तथाभवोद्वेगादिभावेन, सानुबन्धो भवति तथातथोत्तरगुणवृद्ध्या । एते सर्वज्ञाः । तथा तेन प्रकारेण । तस्य जगुः गीतवन्तः तत इति ॥ 135 / / परिहारान्तरमाह एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ॥ 136 ॥ योगदृष्टिसंग्रह निर्मूलेत्याह-तन्मूलैषापि सर्वज्ञदेशनामूलैषाऽपि, तत्त्वतः=परमार्थेन, तत्प्रवचनाऽनुसारतस्तथाप्रवृत्तेरिति ॥ 138 ॥ प्रकृतर्षिभ्यो योजनमाह तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ 139 ॥ तदभिप्राय सर्वज्ञाऽभिप्रायम्, अज्ञात्वा । न ततः कारणात् । अर्वाग्दृशां सतां प्रमातृणाम् । किमित्याह-युज्यते तत्प्रतिक्षेपः सर्वज्ञप्रतिक्षेपः, किंविशिष्ट-इत्याह-महाऽनर्थकरः परः महाऽनर्थकरणशीलः प्रधान इति ॥ 139 ॥ इहैव निदर्शनमाह एकापि देशना तन्मुखविनिर्गममधिकृत्य । एतेषां सर्वज्ञानां, यद्वा श्रोतृविभेदतः तथाभव्यत्वभेदेन । अचिन्त्यपुण्यसामर्थ्यात् परबोधाश्रयोपात्तकर्मविपाकादित्यर्थः । तथा नित्यादिप्रकारेण, चित्राऽवभासत इति ॥ 136 ॥ न च नैवमपि गुण इत्याहयथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ॥ 137 ॥ यथाभव्यं भव्यसदृशं च, सर्वेषामुपकारोऽपि गुणोऽपि, तत्कृतो= देशनानिष्पन्नः । जायतेप्रादुर्भवति । अवन्ध्यतापि=अनिष्फलतापि, एवम् उक्तनीत्या, अस्याः =देशनायाः, सर्वत्र सुस्थितेति ॥ 137 ॥ निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तभेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ॥ 140 ॥ निशानाथप्रतिक्षेपः=चन्द्रप्रतिक्षेपः । यथाऽन्धानां चक्षुर्विकलानां, असङ्गतो नीत्या, तद्भेदपरिकल्पश्च=निशानाथभेदपरिकल्पश्च वकचतुरस्त्रत्वादिः, tathaivAgdRizAM छद्मस्थानाम्, अयं सर्वज्ञप्रतिक्षेपः, तभेदपरिकल्पश्च=असङ्गत इति ॥ 140 ॥ किञ्च प्रकारान्तरमाह यद्वा तत्तन्नयापेक्षा तत्तत्कालाऽऽदियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ 138 ॥ न युज्यते प्रतिक्षेपः सामान्यस्याऽपि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥ 141 ॥ न युज्यते प्रतिक्षेपो निराकरणरूपः, सामान्यस्यापिकस्यचित्पुरुषादेः । तत् तस्मात् । सतां मुनीनाम् । आर्यापवादस्तु=पुन: सर्वज्ञ यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य, तत्तत्कालादियोगतो= दुःषमादियोगात् । ऋषिभ्य: कपिलादिभ्य एव, देशना चित्रेति । न चेयमपि Page #35 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः परिभव इत्यर्थः । किमित्याह-जिह्वाच्छेदाधिको मतः तथाविधप्रत्यपायभावेन ॥ 141 ॥ किञ्च कुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारखच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ 142 ॥ कुदृष्ट्यादिवत्=कुत्स्यमित्यादि, नो सन्तो=मुनयो, भाषन्ते क्वचित् । कथं तर्हि भाषन्त इत्याह-निश्चितम् =असन्दिग्धं, सारवच्चैव=नापार्थकम् किन्तु सत्त्वार्थकृत्=परार्थकरणशीलं सदा भाषन्ते ॥ 142 ॥ उपसंहरन्नाह - निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्राऽन्धकल्पानां विवादेन न किञ्चन ॥ 143 ॥ 57 निश्चयोऽतीन्द्रियार्थस्य = सर्वज्ञादेः, योगिज्ञानादृते न च तत एव तत्सिद्धेः, अतोऽपि कारणाद् अत्र = सर्वज्ञाऽधिकारे, अन्धकल्पानां= विशेषतस्तदतत्त्वदर्शिनां, विवादेन न किञ्चन = सच्चित्तनाशफलेन ॥ 143 ॥ न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः । न चातो निश्चयः सम्यगन्यत्राऽप्याह धीधनः ॥ 144 ॥ न चानुमानविषयो=न च युक्तिगोचरः, एषोऽर्थः = सर्वज्ञविशेषलक्षणः, तत्त्वतो मतः=परमार्थेनेष्टः । न चातो=अनुमानात्, निश्चयः सम्यगन्यत्रापि= सामान्यार्थे आह धीधनः = स भर्तृहरिः ॥ 144 ॥ किमाहेत्याह 58 यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपद्यते ॥ 145 ॥ योगदृष्टिसंग्रह यत्नेनानुमितोऽप्यर्थो=अन्वयाद्यनुसारेण, कुशलैरनुमातृभिः=अन्वयादिज्ञैः, अभियुक्ततरैरन्यैः = अन्वयादिज्ञैरेव । अन्यथैवोपपाद्यते तथा' सिद्ध्यादिप्रकारेण ॥ 145 ॥ अभ्युच्चयमाह ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ 146 ॥ ज्ञायेरन् हेतुवादेन=अनुमानवादेन, पदार्था यद्यतीन्द्रियाः=सर्वज्ञादयः, कालेनैतावता प्राज्ञैः=तार्किकैः कृतः स्यात्तेषु निश्चयो =अवगम इति । / 146 / / न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥ 147 ॥ न चैतदेवं यद्=येन कारणेन तस्माच्छुष्कतर्कग्रहो महान् = अतिरौद्रः । मिथ्याभिमानहेतुत्वात् कारणात् त्याज्य एव मुमुक्षुभिः = मोक्तुमिच्छुभिः ॥ 147 ॥ किञ्च ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्त धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ? ॥ 148 ॥ ग्रहः सर्वत्र = वस्तुनि, तत्त्वेन परमार्थेन, मुमुक्षूणामसङ्गतो=अयुक्तः । Page #36 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः कुत इत्याह- मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम् । किमनेन ग्रहेण तत् = न किञ्चिदित्यर्थः ॥ 148 ॥ यत एवम् तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः । वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥ 149 ॥ तदत्र=व्यतिकरे महतां वर्त्म समाश्रित्य = अङ्गीकृत्य, विचक्षणैः= पण्डितैः, वर्तितव्यं यथान्यायं = न्यायसदृशं तदतिक्रमवर्जितै: = महद्वर्त्माऽतिचाररहितैः ॥ 149 ॥ एतदेवाह परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः । तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि ॥ 150 ॥ 59 परपीडा=परबाधा, इह=लोके, सूक्ष्मापि आस्तां महतीति । किमि - त्याह-वर्जनीया=परित्यक्तव्या, प्रयत्नतः = सूक्ष्माभोगेन । तद्वत्प्रयत्नत एव,, तदुपकारेऽपि=परोपकारेऽपि यतितव्यम्, अनुष्ठानद्वारेण, सदैव हीति ॥ 150 ॥ तथा वो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥ 151 ॥ गुरुवो = मातापितृप्रमुखाः, देवता सामान्येनैव विप्राद्विजाः, यतयश्च= प्रव्रजिताश्च तपोधनाः = तद्वन्तः, पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह-सुप्रयलेन चेतसा = आज्ञाप्रधानेनेत्यर्थः ॥ 151 ॥ किञ्च 60 योगदृष्टिसंग्रह पापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥ 152 ॥ पापवत्स्वपि चात्यन्तं, लुब्धकादिषु, स्वकर्मनिहतेष्वलम्=अत्यर्थम्, अनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो, धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥ 152 ॥ उपसंहरन्नाह कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना । तत्पुनः पञ्चमी तावद्योगदृष्टिर्महोदया ॥ 153 ॥ कृतं=पर्याप्तं, अत्र=व्यतिकरे, प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना = साम्प्रतं, तत्पुनः प्रकृतं पञ्चमी तावद्योगदृष्टिः स्थिराख्या । किंविशिष्टेत्याह-महोदया = निर्वाणपरमफलेत्यर्थः ॥ 153 ॥ एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥ 154 ॥ स्थिरायां=दृष्टौ, दर्शनं=बोधलक्षणं, नित्यम् = अप्रतिपाति निरतिचारायाम् । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पमनित्यमपि भवति, तथातिचारभावात्, रत्नप्रभायामपि धूल्यादेरुपद्रवः । प्रत्याहारवदेव च "स्वविषयासम्प्रयोगे स्वचित्तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः " तद्वदेतद्दर्शनं कृत्यं वन्दनादि, अभ्रान्तं = क्रममधिकृत्य । अत एव अनघम्=अनतिचारत्वात् । एतदेव विशेष्यते सूक्ष्मबोधसमन्वितं ग्रन्थिभेदाद्वेद्यसंवेद्यपदोपपत्तेरिति ॥ 154 ॥ Page #37 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः बालधूलीगृहक्रीडातुल्याऽस्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाऽखिलैव हि ॥ 155 ॥ बालधूलीगृहक्रीडातुल्या प्रकृत्यसुन्दरत्वास्थिरत्वाभ्याम्, अस्यां= स्थिरायां दृष्टौ, भाति धीमतां पुंसां, तमोग्रन्थिविभेदेन हेतुना, भवचेष्टाऽखिलैव हि चक्रवर्त्यादिचेष्टरूपाऽपि प्रकृत्यसुन्दरत्वादस्थिरत्वाच्च ॥ 155 ॥ 61 मायामरीचिगन्धर्वनगरस्वप्नसन्निभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः ॥ 156 ॥ मायामरीचयो=मृगतृष्णिका, गन्धर्वनगरं हरिश्चन्द्रपुरादि, स्वप्नः = प्रतीत एव एतत्सन्निभान् = एतदाकारान्, बाह्यान् = देहगृहादीन्, पश्यति तत्त्वेन=परमार्थेन, भावान् = पदार्थान् । कुत इत्याह- श्रुतविवेकतः = सम्यक्परिणतेन श्रुतज्ञानेन ॥ 156 ॥ अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ॥ 157 ॥ अबाह्यम्=अन्तरं, केवलम् = एकं, ज्योतिः = ज्ञानं, अनाबाधम्= अमूर्ततया पीडारहितम् अनामयम् = अरोगम् । अत एव यदत्र = लोके, तत्परं तत्त्वं वर्तते सदा तथाभावात् । शेषः पुनरुपप्लवः तथा स्वरूपेण भावादिति । / 157 / / एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयलवन्तश्च तत्त्वतः ॥ 158 ॥ एवम्=उक्तनीत्या, विवेकिन= एते, धीरा = अचपलाः, प्रत्याहारपरा= उक्तलक्षणप्रत्याहारप्रधानाः । तथा तेन प्रकारेण । धर्मबाधापरित्याग 62 यत्नवन्तश्च तथाऽन्तः परिशुद्धेः, तत्त्वतः = परमार्थेन ॥ 158 ॥ एते हि भिन्नग्रन्थित्वादुत्तमश्रुतप्रधाना इत्येवमालोचयन्ति योगदृष्टिसंग्रह न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः ॥ 159 ॥ न हि नैव, अलक्ष्मीसखी लक्ष्मी:, तथोभयपरिभोगेन, यथानन्दाय = आनन्दार्थं, धीमतां बुद्धिमतां, तथा पापसखा लोके तदविनाभावेन, देहिनां भोगविस्तरो नानन्दाय, "नानुपहत्य भूतानि भोगः सन् भवति भूतोपघाताच्च पापमिति भावना" ॥ 159 ॥ धर्मभोगः सुन्दर इत्यप्याशङ्काऽपोहायाऽऽह धर्मादपि भवन् भोगः प्रायो ऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥ 160 ॥ धर्मादपि भवन् भोगो देवलोकाद्रौ, प्रायो= बाहुल्येन, अनर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं तस्य प्रमादबीजत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह- चन्दनादपि सम्भूतः तथा शैत्यप्रकृतेः । किमित्याह - दहत्येव हुताशनः तथास्वभावत्वात् । प्राय एतदेव न दहत्यपि कश्चि (क्वचि) त्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः । सकललोक (प्र) सिद्धमेतदिति ॥ 160 ॥ भोगात्तदिच्छाविरतिः स्कन्धभाराऽपनुत्तये । स्कन्धाऽन्तरसमारोपस्तत्संस्कारविधानतः ॥ 161 ॥ भोगात् सकाशात्, तदिच्छाविरतिः = भोगेच्छाविरतिस्तात्कालिकी । Page #38 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः किमित्याह-स्कन्धभाराऽपनुत्तये=स्कन्धभाराऽपनुत्त्यर्थं स्कन्धाऽन्तरसमारोपः वर्तते । कुत इत्याह- तत्संस्कारविधानतः = तथाकर्मबन्धेनाऽनिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छाऽनिवृत्तेरिति । उक्ता पञ्चमी दृष्टिः । सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तम् अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरघृष्यत्वमभीष्टलाभः जनप्रियत्वं च तथा परं स्यात् ॥ 63 दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीर्निष्यन्नयोगस्य तु चिह्नमेतत् ॥ इत्यादि । इहाप्येतदकृत्रिमं गुणजातम् । अत एवारभ्य विज्ञेयम् ॥ 161 ॥ तथा च षष्ठीं दृष्टिमभिधातुमाह कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नान्यमुन्नित्यं मीमांसाऽस्ति हितोदया ॥ 162 ॥ कान्तायां दृष्टौ एतद् = अनन्तरोदितं नित्यदर्शनादि । अन्येषां प्रीतये भवति न तु द्वेषाय । तथा धारणा परा=प्रधानचित्तस्य देशबन्धलक्षणा । यथोक्तम् "देशबन्धश्चित्तस्य धार्न्ना"| अतो धारणातः । अत्र दृष्टौ नान्यमुद्= नान्यत्र हर्ष:, तदा तत्तत्प्रतिभासायोगात् । तथा नित्यं सर्वकालं, मीमांसाऽस्ति सद्विचारात्मिका । अत एवाह-हितोदया सम्यग्ज्ञानफलत्वेन ॥ 162 ॥ अमुमेवार्थं स्पष्टयन्नाह - अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ 163 ॥ योगदृष्टिसंग्रह अस्यामेव दृष्टौ कान्तायां नियोगेन धर्ममाहात्म्यात् कारणात् समाचारविशुद्धितो हेतोः । किमित्याह-प्रियो भवति भूतानां प्राणिनां, धर्मैकाग्रमनास्तथा भवतीति ॥ 163 ॥ एतदेवाह 64 श्रुतधर्मे मनोनित्यं कायस्त्वस्याऽन्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥ 164 ॥ श्रुतधर्मे= आगमे, मनो नित्यं तद्भावनोपपत्तेः, कायस्तु = काय एव । अस्य = अधिकृतदृष्टिमतो, अन्यचेष्टिते सामान्ये अतस्तु = अत एव कारणात् । आक्षेपकज्ञानात्= सम्यगाक्षेपकज्ञानेन हेतुभूतेन, भोगा - इन्द्रियार्थ सम्बन्धाः । भवहेतवः = संसारहेतवो, न इति ॥ 164 ॥ अमुमेवार्थं दृष्टान्तमधिकृत्याह मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥ 165 ॥ मायाम्भस्तत्त्वतः पश्यन् मायाम्भस्त्वेनैव, अनुद्विग्नस्ततो=मायाम्भसो द्रुतं=शीघ्रं, तन्मध्येन मायाम्भोमध्येन, प्रयात्येव न न प्रयाति । यथा इत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वादिति ॥ 165 ॥ भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥ 166 ॥ भोगान्=इन्द्रियार्थसम्बन्धान्, स्वरूपतः पश्यन् = समारोपमन्तरेण, तथा=तेनैव प्रकारेण, मायोदकोपमान् = असारान् भुञ्जानोऽपि हि कर्मा Page #39 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः क्षिप्तान्, असङ्गः सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतया परवशाभावात् । / 166 ॥ भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ? ॥ 167 ॥ भोगतत्त्वस्य तु=भोगपरमार्थस्य पुनः न भवोदधिलङ्घनं तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च- मायोदकदृढावेशः तथाविपर्यासात्, तेन यातीह कः पथा यत्र मायायामुदकबुद्धिः ॥ 167 ॥ स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥ 168 ॥ 65 स=मायायामुदकदृढावेशः, तत्रैव = पथि, भवोद्विग्नः सन् । यथा इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं = तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि = ज्ञानादिलक्षणे, तथा तिष्ठत्यसंशयं, भोगजम्बालमोहितः = भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥ 168 ॥ मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्सदैव हि हितोदयः ॥ 169 ॥ मीमांसाभावतः=सद्विचारभावेन नित्यं = सर्वकालं, न मोहोऽस्यां दृष्टौ यतो भवेत् । अतस्तत्त्वसमावेशात् कारणात्, सदैव हितोदयोऽस्यां दृष्टाविति ॥ 169 ॥ प्रतिपादिता षष्ठी दृष्टिः । साम्प्रतं सप्तम्युच्यते 66 योगदृष्टिसंग्रह ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ॥ 170 ॥ ध्यानप्रिया = ध्यानवल्लभा विशेषोद्वेगात्, प्रभा दृष्टिः प्रायः = बाहुल्येन नास्यां=दृष्टौ रूग्=वेदना अत एव हि तथा तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः ॥ 170 ॥ ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि ॥ 171 ॥ ध्यानजं सुखमस्यां नु = अधिकृतदृष्टावेव । किंविशिष्टमित्याह-जितमन्मथसाधनं व्युदस्तशब्दादिविषयम् । एतदेव विशेष्यते विवेकबलनिर्जातं=ज्ञानसामर्थ्योत्पन्नम् । अत एव शमासारं सदैव हि विवेकस्य शमफलत्वादिति ॥ 171 ॥ किञ्च सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ 172 ॥ सर्वं परवशं दुःखं तल्लक्षणयोगात् । सर्वमात्मवशं सुखम् अत एव हेतोः । एतदुक्तं मुनिना, समासेन सङ्क्षेपेण, लक्षणं = स्वरूपं, सुखदुःखयोः इति ॥ 172 ॥ पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ॥ 173 ॥ पुण्यापेक्षमपि ह्येवम्=उक्तनीत्या, सुखं परवशं स्थितं पुण्यस्य परत्वात् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगात्, तदित्थं, ध्यानजं तात्त्विकं Page #40 -------------------------------------------------------------------------- ________________ 68 योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः सुखम् अपरायत्तत्वात्कर्मवियोगमात्रजत्वादिति ॥ 173 ॥ व्यवस्थितः सन् । एतत्पदावहैषैव दृष्टिः, तत्तत्रैतद्विदां मता=इति ॥ 177 ॥ उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते । ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥ 174 ॥ तदाह ध्यानं च निर्मले बोधे स्पष्टक्षयोपशमसमुत्थे सति । किमित्याहसदैव हि महात्मनां मुनीनाम् । एतदेव प्रतिवस्तूपमयाऽऽह-क्षीणप्रायमलं हेम स्वर्णं सदा कल्याणमेव हि तथावस्थोपपत्तेः ॥ 174 ॥ समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥ 178 ॥ समाधिनिष्ठा तु परा=अष्टमी दृष्टिः, समाधिस्तु ध्यानविशेषः, फलमित्यन्ये । यथोक्तं "देशबन्धश्चित्तस्य धारणा" "तत्र प्रत्ययैकतानता ध्यानं" "तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ॥ तदासङ्गविवर्जिता समाध्याऽसङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति चाऽसच्चित्ताभावेन ॥ 178 / / सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानससज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् ॥ 175 ॥ सत्प्रवृत्तिपदं चेह-तत्त्वमार्गे । किमित्याह असङ्गानुष्ठानससञ्जितं वर्तते तथास्वरसप्रवृत्तेः । महापथप्रयाणं यद् असङ्गानुष्ठानम् । अनागामिपदावह नित्यपदप्रापकमित्यर्थः ॥ 175 ॥ असङ्गानुष्ठाननामान्याह प्रशान्तवाहितासंझं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ॥ 176 ॥ प्रशान्तवाहितासङ्गं साङ्ख्यानां, विसभागपरिक्षयो बौद्धानां, शिववर्त्म शैवानां, ध्रुवाध्वा महाव्रतिकानाम् इति एवं, योगिभिर्गीयते ह्यदो =असङ्गानुष्ठानमिति ॥ 175 ॥ निराचारपदो ह्यस्यामतिचारविवर्जितः । आरूढारोहणाभाव-गतिव(म)त्त्वस्य चेष्टितम् ॥ 179 ॥ निराचारपदो हि-एव अस्यां दृष्टौ, योगी भवति प्रतिक्रमणाद्यभावात् । अतिचारविवर्जितः तन्निबन्धनाऽभावेन । आरूढारोहणाभावगतिव(मत्त्वस्य योगिनश्चेष्टितं भवति, आचारजेयकर्माऽभावात्, निराचारपद इत्यर्थः ॥ 179 ॥ कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाहरत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाऽप्यस्य सैवाऽन्या फलभेदतः ॥ 180 ॥ एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत्तत्रैतद्विदां मता ॥ 177 ॥ रत्नादिशिक्षादृग्भ्यः सकाशात्, अन्या भिन्नैव, यथा दृक्तन्नियोजने रत्नादिनियोजने शिक्षितस्य सतः । तथाचारक्रियाप्यस्य-योगिनः, सैव भिक्षा एतद् असङ्गानुष्ठानं, प्रसाधयत्याशु शीघ्र, यद्योग्यस्यां दृष्टौ, Page #41 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः टनादिलक्षणा अन्या=भवति । कुत इत्याह = फलभेदतः प्राक् साम्परायिककर्मक्षयः फलम्, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥ 180 ॥ तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथाऽयं धर्मसन्यासविनियोगान्महामुनिः ॥ 189 ॥ तन्नियोगाद्=रत्ननियोगात्, महात्मेह-लोके, कृतकृत्यो यथा भवेत् कश्चिद्रत्नवणिक् । तथाऽयम् = अधिकृतयोगो, धर्मसन्यासविनियोगात् सकाशात्, महामुनिः कृतकृत्यो भवतीति ॥ 189 ॥ तथा (तत्र) - द्वितीयाऽपूर्वकरणे मुख्योऽयममुपजायते । केवल श्रीस्ततश्चास्य निःसपत्ना सदोदया ॥ 182 ॥ 69 द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि मुख्योऽयं धर्मसन्यासः, उपजायत उपचरितस्तु प्रमत्तसंयतादारभ्य केवल श्रीस्ततश्च= धर्मसन्यासविनियोगात्, अस्य = योगिनो, निःसपत्ना केवल श्रीः सदोदया प्रतिपाताऽभावेन ॥ 182 ॥ सिंहावलोकितनीत्याऽधिकृतवस्तुनिर्धारणायाह स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ 183 ॥ स्थितो न स्थापनीयः, शीतांशुवत् = चन्द्रवत्, जीव = आत्मा, प्रकृत्याऽऽत्मीयया, भावशुद्धया=तत्त्वशुद्ध्येत्यर्थः । तथा वा चन्द्रिकावच्च=ज्योत्स्नावच्च, विज्ञानं केवलाद्युपमामात्रमेतत्, तदावरणं=ज्ञानास्स्वरणम्, अभ्रवत् = मेघपटलवदित्यर्थः ॥ 183 ॥ प्रकृतयोजनामाह 70 योगदृष्टिसंग्रह घातिकर्माभ्रकल्पं तदुक्तयोगाऽनिलाऽऽहतेः । यदाऽपैति तदा श्रीमान् जायते ज्ञानकेवली ॥ 184 ॥ घातिकर्म=ज्ञानावरणीयादि । तथा (हि) ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयम्, अन्तरायं चेति । एतद्-अभ्रकल्पं वर्तते तद् घातिकर्म, उक्तयोगाऽनिलाऽहतेः=अनन्तरोदितयोगवायुघातादित्यर्थः । यदाऽपैति श्रेणिपरिसमाप्तौ, तदा श्रीमान्=असौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली - सर्वज्ञ इत्यर्थः ॥ 184 ॥ अत एवाह क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलाऽन्वितः । परं परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥ 185 ॥ क्षीणदोषः=सकलरागादिपरिक्षयेण । अथ तदैव । सर्वज्ञो निरावरणज्ञानभावेन सर्वज्ञ इत्यर्थः । सर्वलब्धिफलान्वितः सर्वोत्सुक्यनिवृत्त्या । परं परार्थं सम्पाद्य यथाभव्यं सम्यक्त्वादिलक्षणम् । ततो योगान्तमश्नुते= योगपर्यन्तमाप्नोति ॥ 185 ॥ तत्र द्रागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ॥ 186 ॥ तत्र = योगान्ते शैलेष्यवस्थायां द्रागेव शीघ्रमेव, हुस्वपञ्चाक्षरोगिरणमात्रेण कालेन, भगवान् = असौ, अयोगाद् = व्यापारात्, योगसत्तमाद्=योगप्रधानात् शैलेषीयोगादित्यर्थः । किमित्याह - भवव्याधिक्षयं कृत्वा सर्वप्रकारेण निर्वाणं लभते परं भावनिर्वाणमित्यर्थः ॥ 186 ॥ तत्रायं कीदृश इत्याह Page #42 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिना व्याधितो न च ॥ 187 ॥ व्याधिमुक्तो=व्याधिपरिक्षीणः पुमान् यादृशो भवतीति तादृशो ह्ययं=निर्वृतो, नाऽभावः=प्रध्यातदीपकल्पोपमो, न च नो मुक्तो व्याधिना= मुक्त एव भव्यत्वपरिक्षयेण, अव्याधितो न च पूर्वं तथातद्भावादिति ॥ 187 ॥ अमुमेवार्थं स्पष्टयन्नाह - भव एव महाव्याधिर्जन्ममृत्युविकारवान् । विचित्रमोहजननस्तीव्ररागादिवेदनः ॥ 188 ॥ 71 भवः =संसार एव महाव्याधिः । किंविशिष्ट इत्याह- जन्ममृत्युविकारवान् जराद्युपलक्षणमेतत् । विचित्रमोहनजननो मिथ्यात्वोदयभावेन तीव्ररागादिवेदनः स्त्र्याद्यभिष्वङ्गभावेन ॥ 188 ॥ मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथाऽनुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥ 189 ॥ मुख्यो=निरुपचरितो, अयं = भवव्याधिः, आत्मनो= जीवस्य । किंभूत इत्याह-अनादिचित्रकर्मनिदानजः = द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः । कुत इत्याह- तथानुभवसिद्धत्वात् जन्माद्यनुभवेन, सर्वप्राणभृतामिति तिर्यक्प्रभृतीनामपि ॥ 189 ॥ एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः ॥ 190 ॥ एतेन=भवव्याधिना, मुक्तश्च मुक्तोऽपि सिद्ध: मुख्य एवोपपद्यते प्रवृत्तिनिमित्तभावात् । तथा चाह - जन्मादिदोषविगमात् कारणात्, तददोष 72 त्वसङ्गतेः=तस्य दोषवतोऽदोषत्वप्राप्तेरिति ॥ 190 ॥ अमुमेवार्थं स्पष्टयन्नाह योगदृष्टिसंग्रह तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः ॥ 191 ॥ तस्य=आत्मनः स्वभावोपमर्देऽपि सति जन्मादिभावविगमेन, तत्तत्स्वाभाव्ययोगतः=तत्तत्स्वाभाव्यं तेन योगात् । तथाहि तस्येत्थम्भूत एव स्वभावो येन स एव तथा भवतीति । ततश्च तस्यैव हि तथाभावात्, जन्मादित्यागतो=जन्माद्यतीतत्वेन भावात् । किमित्याह - तददोषत्वसङ्गतिः दोषवत एवाऽदोषत्वप्राप्तिरित्यर्थः ॥ 111 ॥ इत्थं चैतदङ्गीकर्तव्यमित्याह स्वभावोऽस्य स्वभावो यन्निजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथाऽतिप्रसङ्गतः ॥ 192 ॥ स्वभावोऽस्य = आत्मनः स्वभावो यद् अस्मात् । किमुक्तं भवति ? निजा सत्तैव तत्त्वतः=परमार्थेन । भावावधिरयं युक्तः स्वभावोऽनन्तरोदितः नान्यथा युक्तः । कुत इत्याह = अतिप्रसङ्गतः इति ॥ 192 ॥ एनमेवाह अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसन् वा सदैव हि ॥ 193 ॥ अनन्तरक्षणाभूतिः=प्राक्पश्चात्क्षणयोरभूतिरित्यर्थः । आत्मभूतेह यस्य तु= वर्तमानस्य वादिनो वा । तस्य दोषमाह तया=अनन्तरक्षणभूत्या, अविरोधात्=कारणाद्वर्तमानभावेन । किमित्याह नित्योऽसौ = वर्तमानः स्यात् Page #43 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः तद्वत्सदातद्भावादिति । पक्षान्तरमाह सदैव हि तया विरोधेन तद्ग्रस्तत्वादिति ॥ 193 ॥ परोक्तिमात्र परिहारायाह स एव न भवत्येतदन्यथा भवतीतिवत् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ 194 ॥ 73 स एव इति भावपरामर्शः । न भवतीति चाऽभावाऽभिधानम् एतत् । किमित्याह-अन्यथाभवतीतिवत् इति निदर्शनम्, विरुद्धं व्याहतम्, तन्नयादेव स हि स एवान्यथा भवतीत्युक्ते एवमाह-'यदि स एव कथमन्यथा भवति ? अन्यथा चेद् भवति, कथं स ?' इति । एतच्च स एव न भवतीत्यत्रापि समानमेव । तथाहि 'यदि स एव कथं न भवति ? अभवत्वात्कथं स इति विरुद्धमेतत्' / अभ्युच्चयमाह तदुत्पत्त्यादितः इति = भावोत्पत्त्यादेः, तथा विरुद्धमिति ॥ 194 ॥ एतद्भावनायैवाह सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥ 195 ॥ सतो=भावस्य असत्त्वेऽभ्युपगम्यमाने "स एव न भवति" इति वचनात् । किमित्याह - तदुत्पादः = इत्यसत्त्वोत्पादः कादाचित्कत्वेन । ततः= उत्पादात्, नाशोऽपि तस्य = असत्त्वस्य यदुत्पत्तिमत्तदनित्यम्' इति कृत्वा । यद्=यस्मात् । नष्टस्य=असत्त्वस्य, पुनर्भावः तेनैव रूपेण सदसत्त्वविनाशोन्यथानुपपत्तेः । अथ नाशो नाशात्मना भावात्प्राक्पश्चाच्चावस्थित एव एतदाशङ्क्याह- सदानाशे अभ्युपगम्यमाने । किमित्याह-न तत्स्थितिः = विवक्षितक्षणेऽपि तन्नश्यति ॥ 195 ॥ 74 योगदृष्टिसंग्रह स क्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्ताऽनतिक्रमः ॥ 196 ॥ स=नाश:, क्षणस्थितिधर्मा चेद् भाव एव । एतदाशङ्क्याहद्वितीयादिक्षणे स्थितौ - सत्याम् । किमित्याह - युज्यते ह्येतदपि = क्षणस्थितिधर्मकत्वं, अस्य=अधिकृतभावस्य । तथा च = एवं सति । उक्ताऽनतिक्रमः ॥ 196 ॥ कथमित्याह क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसङ्गतेः । न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥ 197 ॥ क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे अस्य विवक्षितभावस्यैव, नाऽस्थितिः । कुत इत्याह युक्त्यसङ्गतेः तदैवाऽस्थितिविरोधादिति युक्तिः । न पश्चादपि द्वितीयक्षणे, सा=अस्थितिर्न युक्त्यसङ्गतेरेव, "तदवस्थितौ तदस्थितिविरोधादिति" युक्तिः । इत्येवं सतोऽसत्त्वं व्यवस्थितम् । ततश्च सतोऽसत्त्वे तदुत्पाद इत्याद्यनुवर्तत एवेति ॥ 197 ॥ नित्यपक्षमधिकृत्याह भवभावाऽनिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तैकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् ॥ 198 ॥ भवभावाऽनिवृत्तावपि = एकान्तनित्यतायाम् । किमित्याह - अयुक्ता मुक्तकल्पना आत्मनः । कथमयुक्तेत्याह - एकान्तैकस्वभावस्य = अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावतायाः, न हि यस्मात् अवस्थाद्वयं=संसारिमुक्ताख्यं, क्वचित् एकान्तैकस्वभावत्वविरोधात् ॥ 198 ॥ Page #44 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः तदभावे च संसारी मुक्तश्चेति निरर्थकम् । तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥ 199 ॥ योगदृष्टिसंग्रह अवस्था तत्त्वत:=परमार्थेन, नो चेत् पूर्वाऽपरभावेन । तदाशङ्क्याह-ननु तत्प्रत्ययः अवस्थाप्रत्ययः कथं ? निबन्धनाऽभावेन । स्यादे तत् तद् भ्रान्तोऽयम् अवस्थाप्रत्ययः तत् किमनेन ? इत्येतदाशङ्क्याहमानमत्र=भ्रान्ततायां न विद्यते ॥ 202 ॥ तदभावे च अवस्थाद्वयाऽभावे च, संसारी तिर्यगादिभाववान्, मुक्तो भवप्रपञ्चोपरमादित्येतत्, निरर्थकं-शब्दमात्रमेव च अर्थाऽयोगादिति । तत् तथा, स्वभावोपमर्दः तदन्तरेण तदनन्तराऽपनयनलक्षणः । अस्य आत्मनः । नीत्या न्यायेन । किमित्याह-तात्त्विक इष्यतां पारमार्थिकोऽभ्युपगम्यतामिति ॥ 199 ॥ योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् । ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥ 203 ॥ दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥ 200 ॥ दिदृक्षा अविद्यामलभवाधिकारादि, आत्मभूतं सहजं वस्तु सत् । तत तस्मात्, मुख्यम् अनुपचरितमेव, अस्य आत्मना, निवर्तत इति । किम्भूतं तदित्याह-प्रधानादिनतेः प्रधाननयादिपरिणतेः, हेतः कारणम् । तदभावाद् दिदृक्षाद्यभावात्, न तन्नतिः=न प्रधानादि परिणतिर्मुक्तात्मन इति ॥ 200 ॥ योगिज्ञानं तु-योगिज्ञानमेव, प्रमाणं चेद् अत्र एतदाशङ्क्याहतदवस्थान्तरं तु योग्यवस्थान्तरमेव, तत् योगिज्ञानम् । ततः किमित्येतदाशङ्क्याह-भ्रान्तमेतत्स्यात् योगिज्ञानं, अन्यथा अभ्रान्तत्वेऽस्य । किमित्याहसिद्धसाध्यता अवस्थाभेदोपपत्तेरिति ॥ 203 ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः । तच्च सिद्धस्वरूपव्याधिमुक्तः पुमान् लोके इत्याधुपन्यासात् । तत्र व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥ 204 ॥ व्याधितः सञ्जातव्याधिरेव, तदभावो वा तदन्यो वा व्याधितादन्यो वा तत्पुत्रादिः, यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि, सन्नीत्या सन्न्यायेन, कदाचिदुपपद्यत इति दृष्टान्तः ॥ 204 ॥ अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः ? ॥ 201 ॥ दान्तिकयोजनमाह इत्थं चैतदङ्गीकर्तव्यम् अन्यथा एवमनभ्युपगम्यमाने, स्यादिय= प्रधानादिनतिः, नित्यं सदैव । ततः किमित्याह-एषा चप्रधानादिनतिः, भव उच्यते संसारोऽभिधीयते, एतन्नतौ तदात्मकमहदादिभावात् । एवं च= उक्तनीत्या, भवनित्यत्वे सति, कथं मुक्तस्य सम्भवः ? नैवेत्यर्थः ॥ 201 ॥ अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥ 202 ॥ संसारी तदभावो वा तदन्यो वा तथैव हि । मुक्तोऽपि हन्त ! नो मुक्तो मुख्यवृत्त्येति तद्विदः ॥ 205 ॥ संसारी=पुरुषः । तदभावो वा=पुरुषाऽभावमात्रमेव । तदन्यो Page #45 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः 77 एकान्तलक्षणः तथैव हि यथा दृष्टान्ते । किमिवेत्याह-मुक्तोऽपि हन्त ! नो मुक्तो मुख्यवृत्त्या त्रयाणामपि तत्प्रवृत्तिनिमित्ताऽभावात् इति तद्विदः मुक्तविद इत्थमभिधतीति ॥ 205 ॥ कथं तर्हि मुक्तव्यवस्थेत्याह 78 योगदृष्टिसंग्रह तथाविधकुलादियोग्यपेक्षया, लेशतो न विरुध्यते मनागतोऽपि योगपक्षपातादिभावात् ॥ 208 ॥ तदत्र क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः । भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् ॥ 206 ॥ क्षीणव्याधिः पुरुषः यथा लोकेऽविगानेन व्याधिमुक्त इति तत्तद्भावेन, स्थितो न स्थापनीयः । भवरोग्येव-न मुख्यतद्भावेन, तथा मुक्तः भवव्याधिमुक्तः, तन्त्रेषु स्थितः । तत्क्षयादिति भवरोगक्षयादित्यर्थः ॥ 206 / / एव प्रकृतमभिधाय सर्वोपसंहारमाह अनेकयोगशास्त्रेभ्यः सङ्केपेण समुद्भूतः । दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥ 207 ॥ अनेकयोगशास्त्रेभ्यः पातञ्जलादिभ्यः, सझेपेण समासेन समुद्धृतः =तेभ्यः पृथक्कृतः नवनीतमिव क्षीरादिति । केन क इत्याह दृष्टिभेदेन उक्तलक्षणेन, योगोऽयं अधिकृत एव । किमर्थमित्याह-आत्मानुस्मृतये AtmAnu'smRtyarthaM पर:= प्रधानो योग इति ॥ 207 ॥ प्रयोजनाऽन्तरमप्याहकुलादियोगभेदेन चतुर्धा योगिनो यतः । अतः परोपकारोऽपि लेशतो न विरुध्यते ॥ 208 ॥ कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथाऽसिद्धयादिभावतः ॥ 209 ॥ कुलप्रवृत्तचक्रा ये=कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते चास्ययोगशास्त्रस्य, अधिकारिणो अर्हाः, योगिनो न तु सर्वेऽपि सामान्येन । कुत इत्याह तथा तेन प्रकारेण, असिद्ध्यादिभावत: गोत्रयोगिनामसिद्धिभावात्, आदिशब्दात्तु निष्पन्नयोगिनां तु सिद्धिभावादिति ॥ 209 ॥ एतद्विशेषलक्षणमाहये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥ 210 ॥ ये योगिनां कुले जाता जन्मनैव तद्धर्मानुगताश्च योगिधर्मानुगताश्च, ये प्रकृत्याऽन्येऽपि । कुलयोगिन उच्यन्ते इति गम्यते द्रव्यतो भावतश्च, गोत्रवन्तोऽपि सामान्येन भूमिभव्या अपि, नापरे कुलयोगिन इति ॥ 210 ॥ एतद्विशेषलक्षणमधिकृत्याहसर्वत्राऽद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥ 211 ॥ कुलादियोगभेदेन गोत्रकुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन, चतुर्धा= चतुष्प्रकाराः, योगिनो यतः सामान्येन । अतः किमित्याह-परोपकारोऽपि सर्वत्राऽद्वेषिणश्चैते तथाऽऽग्रहाभावेन, तथा गुरुदेवद्विजप्रिया धर्मप्रभावात् । तता दयालवः प्रकृत्या क्लिष्टपापाऽभावेन, विनीताश्च कुशलाऽनुबन्धिभव्यतया । तथा बोधवन्तो ग्रन्थिभेदेन, यतेन्द्रियाश्चारित्रभावेन ॥ 211 / / Page #46 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः ॥ 212 ॥ प्रवृत्तचक्रास्तु पुनः, किंविशिष्टा भवन्तीत्याह यमद्वयसमाश्रयाः इच्छायमप्रवृत्तियमाश्रया इत्यर्थः, शेषद्वयार्थिनः = स्थिरयमसिद्धियमद्वयार्थिनः इत्युक्तं भवति । अत्यन्तं सदुपायप्रवृत्त्येति । अत एव शुश्रूषादिगुणान्विताः= शुश्रूषा श्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशगुणयुक्ताः ॥ 212 ॥ तथा 79 आद्यावञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥ 213 ॥ आद्यावञ्चकयोगाप्त्या हेतुभूतया तदन्यद्वयलाभिनः क्रियावञ्चकफलावञ्चकद्वयलाभिनः, तदवन्ध्यभव्यतयैवम्भूताः । किमित्याह-अधिकारिणः । कस्येत्याह-योगप्रयोगस्य = अधिकृतस्य, इति = एवं तद्विदो= योगविदः । अभिदधति इति शेषः ॥ 213॥ उपन्यस्तयमादिस्वरूपमाह इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥ 214 ॥ इह लोके, अहिंसादयो धर्माः, पञ्च सङ्ख्यया, सुप्रसिद्धाः सर्वतन्त्रसाधारणत्वेन, यमा= उपरमाः सतां मुनीनाम् इति । किम्पर्यन्ता इत्याह== अपरिग्रहपर्यन्ताः "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः " (2-30 पा.) इति वचनात् । तथेच्छादिचतुर्विधाः=प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥ 214 ॥ एतेषां विशेषलक्षणमाह 80 योगदृष्टिसंग्रह तद्ववत्कथाप्रीतियुता तथा विपरिणामिनी । यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ 225 ॥ तद्वत्कथाप्रीतियुता=यमवत्कथाप्रीतियुता । तथाऽविपरिणामिनी तद्भावस्थिरत्वेन । यमेषु=उक्तलक्षणेषु । इच्छा अवसेयेह-यमचक्रे । इयं च प्रथमो यम एव तु, अनन्तरोदितलक्षणेच्छेव इच्छायम इति कृत्वा ॥ 215 ॥ तथा सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥ 216 ॥ सर्वत्र सामान्येन, शमसारं = तूपशमसारमेव यत्क्रियाविशिष्टं, यमपालनं प्रवृत्तिरिह विज्ञेया यमेषु द्वितीयो यम एव तत् प्रवृत्तियम इत्यर्थः ॥ 216 ॥ विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥ 217 ॥ विपक्षचिन्तारहितम् = अतिचारादिचिन्तारहितमित्यर्थः । यमपालनमेव यद्=विशिष्टक्षयोपशमवृत्त्या । तत्स्थैर्यमिह विज्ञेयं यमेषु । एतच्च तृतीयो यम एव हि स्थिरयम इति योऽर्थः ॥ 297 ॥ परार्थसाधकं त्वेतत्सिद्धिः शुद्धाऽन्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥ 298 ॥ परार्थसाधकं त्वेतद्=यमपालनं सिद्धिः अभिधीयते । एतच्च शुद्धान्तरात्मनो नान्यस्य । अचिन्त्यशक्तियोगेन तत्सन्निधौ वैरत्यागात् । इत एव=चतुर्थो यम एव तु = सिद्धियम इति भावः ॥ 218 ॥ अवञ्चकस्वरूपमाह Page #47 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः योगदृष्टिसंग्रह सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते (ईष्यते) ॥ 219 ॥ बीजपुष्ट्या ॥ 222 ॥ क: पक्षपातमात्रादुपकार इत्याशङ्कापोहायाह सद्भिः कल्याणसम्पन्नः विशिष्टपुण्यवद्भिः दर्शनादपि पावनैः= अवलोकनेनाऽपि पवित्रैः । तथा तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं =तथादर्शनम् । ततस्तेन, यो योगः सम्बन्धस्तैः सह स आद्यावञ्चक इष्यते सद्योगाऽवञ्चक इत्यर्थः ॥ 219 ॥ तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ 223 ॥ तात्त्विकः पक्षपातश्च पारमार्थिक इत्यर्थः । भावशून्या च या क्रिया इति, कयोरिखेत्याह भानुखद्योतयोरिव महदन्तरमित्यर्थः ॥ 223 ॥ तथा चाह तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोग: स्यान्महापापक्षयोदयः ॥ 220 ॥ खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥ 224 ॥ तेषामेव=सतां, प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोग: स्याद् भवेदिति । अयं च महापापक्षयोदयो नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥ 220 ॥ फलवञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलाऽवाप्तिधर्मसिद्धौ सतां मता ॥ 221 ॥ फलाऽवञ्चकयोगस्तु चरमो योगोत्तमः । किम्भूत इत्याह-सद्भ्य एव अनन्तरोदितेभ्यः, नियोगत: अवश्यंतया, सानुबन्धफलाऽवाप्तिः तथा सदुपदेशादिना, धर्मसिद्धौ विषये, सतां मता इति ॥ 221 ॥ एवमेषां स्वरूपमभिधाय प्रकृतयोजनमाहकुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥ 222 ॥ खद्योतकस्य सत्त्वविशेषस्य, यत्तेजः प्रकाशात्मकम्, तत्, किमित्याह-अल्पं च विनाशि च स्वरूपेण । विपरीतमिदं भानो: बहु अविनाशि चादित्यस्येति । इति एवं भाव्यमिदम् अधिकृतपक्षपातादेतत्क्रियादिकं, बुधैः तत्त्वनीत्येति ॥ 224 ॥ विशेषमाहश्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः ॥ 225 ॥ श्रवणे श्रवणविषये, प्रार्थनीयाः स्युः भवेयुः । न हि योग्याः कदाचन शुश्रूषाभावेन स्वतः प्रवृत्तेः । तथा चाह-यत्नः कल्याणसत्त्वानां पुण्यवतां, महारत्ने चिन्तामण्यादिविषयः, स्थितो यतः तथौचित्ययोगेन, पक्षपातादेरपि जन्मान्तराऽवाप्तिश्रुतेः ॥ 225 ॥ अयोग्यदानदोषपरिहारायाह कुलादियोगिनाम् उक्तलक्षणानां, अस्माद्=योगदृष्टिसमुच्चयात्, मत्तोऽपि सकाशात्, जडधीमताम् अन्येषाम् । किमित्याह-श्रवणात्= श्रवणेन, पक्षपातादे:=पक्षपातशुभेच्छादेः, उपकारोऽस्ति लेशतः तथा Page #48 -------------------------------------------------------------------------- ________________ योगदृष्टिसमुच्चयः नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् ॥ 226 ॥ योगदृष्टिसंग्रह नैतद्विदस्तु=आचार्याः, अयोग्येभ्यो अन्येभ्यो, ददति यच्छन्ति, एनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम् । तथापि तु एवमपि व्यवस्थिते । हरिभद्रो ग्रन्थकृत्, इदं प्राह किमित्याह-नैतेभ्य: अयोग्येभ्यः, देयः अयं योगदृष्टिसमुच्चयः, आदरात्=आदरेण इदं प्राह ॥ 226 ॥ किमेतदेवमित्याह अवज्ञह कृताऽल्पाऽपि यदनाय जायते । अतस्तत्परिहाराऽर्थं न पुनर्भावदोषतः ॥ 227 ॥ अवज्ञेह-योगदृष्टिसमुच्चयाख्ये ग्रन्थे, कृताऽल्पापि स्वरूपेण । यद्= यस्मात् । अनर्थाय जायते महाविषयत्वेन । अतस्तत्परिहारार्थं न पुनर्भावदोषतः क्षुद्रतया हरिभद्र इदं प्राहेति ॥ 227 ॥ इत्थं चैतदङ्गीकर्तव्यम् । यत एवाहयोग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनाऽन्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥ 228 ॥ योग्येभ्यस्तु श्रोतृभ्यः प्रयत्नेन उपयोगसारेण, देयोऽयं विधिना= श्रवणादिगोचरेण । अन्वितैर्युक्तैः, दोषोऽन्यथा प्रत्यवायसम्भवादित्याचार्याः । मात्सर्यविरहेण मात्सर्याभावेन, उच्चैः श्रेयोविघ्नप्रशान्तये पुण्यान्तरायप्रशान्त्यर्थमिति ॥ 228 ॥ ॥ समाप्तोऽयं योगदृष्टिसमुच्चयः ॥ ॥ कृतिः श्वेतभिक्षोराचार्यश्रीहरिभद्रस्येति ॥ ॥ सवृत्तिर्योगदृष्टिसमुच्चयः समाप्तः ॥ श्रीयशोयोगदृष्टिः Page #49 -------------------------------------------------------------------------- ________________ त्राह योगभेदद्वात्रिंशिका अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवा अध्यात्मं भावना ध्यानं समता वृत्तिसङ्क्षयः । योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः ॥ 1 ॥ अध्यात्ममिति । व्यक्तः ॥ 1 ॥ औचित्याद् वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः ॥ 2 ॥ औचित्यादिति । औचित्याद्=उचितप्रवृत्तिलक्षणात् वृत्तयुक्तस्य= अणुव्रतमहाव्रतसमन्वितस्य । वचनात् = जिनागमात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् । मैत्र्यादिभावैः = मैत्रीकरुणामुदितोपेक्षालक्षणैः समन्वितं=सहितम् अध्यात्मं तद्विदो= अध्यात्मज्ञातारो विदुः = जानते ॥ 2 ॥ सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारिस्वकीयस्वप्रतिपन्नाऽखिलाश्रया ॥ 3 ॥ सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण= विषयभेदेन चतुर्विधा । उपकारी= स्वोपकारकर्ता, स्वकीयो =अनुपकर्ताऽपि योगदृष्टिसंग्रह नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाश्रितः स्वाश्रितो वा अखिलाश्च= प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया तद्विषया । तदुक्तम् - उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्रीति ॥ ( षोड0 139) 86 करुणा दुःखहानेच्छा मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥ 4 ॥ करुणेति । दुःखहानस्य = दुःखपरिहारस्य इच्छा करुणा । साच मोहाद्-अनारेका । यथा ग्लानयाचितापथ्यवस्तुप्रदानाभिलाषलक्षणा । अन्या च दुःखितस्य=दीनादेर्दर्शनात् तस्य लोकप्रसिद्धाहारवस्त्रशयनासनादिप्रदानेन । संवेगात्=मोक्षाभिलाषाच्च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु सांसारिकदुःखपरित्राणेच्छा छद्मस्थानाम् अपरा । अपरा पुनः परेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं मोहासुखसंवेगान्यहितयुता चैव करुणेति ( षोड. 139) ॥ आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥ 5 ॥ आपातेति । मुदिता नाम सन्तुष्टिः । सा चाद्या आपातरम्ये= अपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे तत्कालमात्ररमणीये स्वपरगते वैषयिके सुखे । द्वितीया तु सद्धेतौ शोभनकारणे ऐहिकसुखविशेषे एव परदृष्टहितमिताहारपरिभोगजनितस्वादुरसास्वादसुखकल्पे । तृतीया च अनुबन्धयुते=अव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणप्राप्तिलक्षणे इहपरभवानुगते । चतुर्थी तु परे प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा । Page #50 -------------------------------------------------------------------------- ________________ योगभेदद्वात्रिंशिका तदुक्तं सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु (षोड. 13.10) ॥ 5 ॥ करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः ॥ 6 ॥ 88 योगदृष्टिसंग्रह पुण्ये=प्राणिनां सुकृते द्वेषं, न तु तदनुमोदनेन हषम् । अधर्मिषु रागद्वेषौ, न तूपेक्षाम् । त्यजन्=परिहरन् एताः परिणतिशुद्धा मैत्राद्या लब्ध्वा अध्यात्म समाश्रयेत् । ___ निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्बोधमेव स्वभावतः परमार्थसारं चित्तम् । योगारम्भकाणां त्वभ्यासादेव सुखीआदित्यागेन मैत्र्यादिविशुद्धिरिति । तदुक्तं एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः । / (षोड. 13-11) ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । पतञ्जलिरप्याह-मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमिति (1-33) ॥ 7 ॥ करुणात इति । उपेक्षा हि माध्यस्थ्यलक्षणा । करुणातोऽहिते विषये भवत्येका, यथातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते । अपरा च अनुबन्धाद-आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले अनवसरे, यथा कश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानमनवेक्षमाणो माध्यस्थ्यमवलम्बत इति । अन्या च निर्वेदाद= भवसुखवैराग्यादसारे बहुतरदुःखानुविद्धत्वेन दु:खानतिविशिष्टे सुखे, यथा सर्वन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । इतरा च तत्त्वचिन्तनात्= मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य स्वापराधस्यैव च मोहादिकर्मविकारसमुत्थस्य भावनात् सर्वतः सर्वत्रैव स्वव्यतिरिक्तस्य कस्यापि सुखदुःखहेतुत्वानाश्रयणात् । तदुक्तं-करुणानुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति (षोड. 13.10) ॥ 6 ॥ उक्तभेदानामेतासां मैत्र्यादीनां यथाक्रमं परिणममानानां विशुद्धस्वभावानामेवाध्यात्मोपयोग इति फलद्वारा दर्शयन्नाह अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव नु ॥ 8 ॥ अत इति । अतो अध्यात्मात् । पापक्षयो=ज्ञानावरणादिक्लिष्टकर्मप्रलयः । सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतम् अप्रतिघम् । तथेति वक्तव्यान्तरसमुच्चये । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षम् । अमृतं पीयूषम् । हि स्फुटम्, अद एव= अध्यात्ममेव नु अतिदारुणमोहविषविकारनिराकरकत्वादस्येति ॥ 8 ॥ सुखीया दुःखितोपेक्षां पुण्यद्वेषमधर्मिषु । रागद्वेषौ त्यजन्नेता लब्ध्वाऽध्यात्म समाश्रयेत् ॥ 7 ॥ सुखीति । सुखिष्वीयां न तु साध्वेषां सुखित्वमिति मैत्री । दुःखितानामुपेक्षां, न तु कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपा । अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ॥ 9 ॥ अभ्यास इति । प्रत्यहं प्रतिदिवसं वृद्धिमान् उत्कर्षमनुभवन् । बुद्धिसङ्गतो ज्ञानानुगतः । अस्य अध्यात्मस्य अभ्यासो अनुवर्तनं भावना= Page #51 -------------------------------------------------------------------------- ________________ योगभेदद्वात्रिंशिका उच्यते । अशुभाभ्यासात् कामक्रोधादिपरिचयात् । निवृत्तिः=उपरतिः । भाववृद्धिश्च शुद्धसत्त्वसमुत्कर्षरूपा । तत्फलं भावनाफलम् ॥ 9 ॥ ज्ञानदर्शनचारित्रतपोवैराग्यभेदतः । / ईष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ॥ 10 ॥ योगदृष्टिसंग्रह प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः । मुख्ये हेतुरदश्चात्र कृषिकर्मणि वारिवत् ॥ 13 ॥ ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेनावश्यकभाष्यादिप्रसिद्धा पञ्चेष्यते । दृढस्य झटित्युपस्थितिहेतोः संस्कारस्य कारणम् । भावनाया एव पटुतरभावनाजनकत्वनियमात् ॥ 10 ॥ प्रवृतिज इति । प्रवृत्तिजः क्रियाजनितः । क्लमो-मानसदु:खानुबन्धो प्रयासः खेदः । तत्र तस्मिन् सति । दाढ्य प्राणिधानैकाग्रत्वलक्षणं चेतसो न भवति । अदश्च प्रणिधानैकाग्रयं च । अत्र-योगकर्मणि । कृषिकर्मणि कृषिसाध्यधान्यनिष्पत्तौ । वारिवत् मुख्योऽसाधारणो हेतुः । तदुक्तं खेदे दायभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥ (षोड. 14.4) स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥ 14 ॥ उपयोगे विजातीयप्रत्ययाव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ॥ 11 ॥ उपयोग इति । उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने । विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारणालक्ष्यकालेनापि अव्यवधानभाग अनन्तरितः शुभैकप्रत्ययः प्रशस्तैकार्थबोधो ध्यानम् उच्यते । सूक्ष्माभोगेन=उत्पातादिविषयसूक्ष्मालोचनेन समन्वितं सहितम् ॥ 11 ॥ खेदोद्वेगभ्रमोत्थानक्षेपासङ्गान्यमुद्रुजाम् । त्यागादष्टपृथञ्चित्तदोषाणामनुबन्ध्यदः ॥ 12 ॥ खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां । अष्टानां पृथक्चित्तदोषाणाम् योगिमनोदोषाणाम् । त्यागात्=परिहारात् । अदो ध्यानम् । अनुबन्धि उत्तरोत्तरवृद्धिमद्भवति । यद्यप्यन्यत्र खेदोद्वेग्क्स्सेपोत्थान्भ्रान्त्य्न्य्मुद्रुगास्न्ग्गैः। युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ (षोड. 14.3) इत्येवं क्रमोऽभिहितस्तथाप्यत्र छन्दानुलोम्यावयत्ययेनाभिधानमिति द्रष्टव्यम् ॥ 12 ॥ स्थितस्यैवेति । स्थितस्यैव अप्रवृत्तस्यैव । स क्लमः उद्वेग उच्यते । ततः अतस्मादनादरजनितात् योगद्वेषात् । क्रिया पारवश्यादिनिमित्ता प्रवृत्तिः । राजविष्टिसमा नृपनियुक्तानुष्ठानतुल्या । योगिना श्रीमतां श्राद्धानां कुले जन्म बाधते प्रतिबध्नाति । अनादरेण योगक्रियाणां योगिकुलजन्मबाधकत्वनियमात् । तदुक्तं उद्धेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेत्तद्विदामिष्टम् ॥ (षोड. 14.5) भ्रमोऽन्तर्विप्लवस्तत्र न कृताकृतवासना । तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् ॥ 15 ॥ भ्रम इति । भ्रमोऽन्तविप्लव: चित्तविपर्ययः, शुक्तिकायां रजतमिदमितिवदतस्मिंस्तद्ग्रह इति यावत् । तत्र तस्मिन् सति । कृताकृत Page #52 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ (षोड. 14.6) योगभेदद्वात्रिंशिका वासना=इदं मया कृतमिदं वा न कृतमित्येवंरूपा वासना न भवति । विभ्रमदोषेण सत्यसंस्कारनाशाद्विपरीतसंस्कारोत्पादाद्वा । तां कृताकृतवासनां विना योगकरणं प्रस्तुतार्थस्य योगसिद्धिलक्षणस्य विरोधकृत् संस्काररहितयोगस्य तादृशयोग एव हेतुत्वादिति भावः । तदिदमुक्तं भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥ (षोड. 14.8) आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः ॥ 18 ॥ आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् इदमेव सुन्दरमनुष्ठानमित्येवं नियताभिनिवेशरूपः । तत्र तस्मिन् सति । असङ्गक्रियैव अभिष्वङ्गाभाववत्यनवरतप्रवृत्तिरेव न भवति । ततोऽयम् आसङ्गो हन्त तन्मात्रगुणस्थाने अधिकृतगुणस्थानमात्रे स्थितिप्रदः=न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ॥ (षोड. 14.11) विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गारवृष्ट्याभाऽत्यनादरविधानतः ॥ 19 ॥ प्रशान्तवाहिताभाव उत्थानं करणं ततः । त्यागानुरूपमत्यागं निर्वेदादतथोदयम् ॥ 16 ॥ प्रशान्तेति । प्रशान्तवाहितायाः प्रशमैकवृत्तिसन्तानस्य अभावो, मनःप्रभृतीनामुद्रेकान्मदावष्टब्धपुरुषवदुत्थानमुच्यते । ततः करणं योगस्य त्यागाऽनुरूपं परिहारोचितं प्रशान्तवाहिताऽभावदोषात् । अत्यागं न विद्यते त्यागो यस्य तत्तथा कथञ्चिदुपादेयत्वात् निर्वेदाद=एकवृत्तिभङ्गलक्षणात् खेदात् (अतथोदयम्= ) न विद्यते तथा योगकरणोचितत्वेन उदयो भाविकालविपाको यत्र तथा । तदुक्तं उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य । / अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥ (षोड. 14.7) क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्यासोऽफलावहः । शालेरपि फलं नो यद् दृष्टमुत्खननेऽसकृत् ॥ 17 ॥ क्षेप इति । अन्तरान्तरा योगकरणकालस्यैव । अन्यत्र=अधिकृतान्यकर्मणि । चित्तन्यासः क्षेपः स च-अफलावहः फलाजनकः । यद्= यस्माच्छालेरपि व्रीहेरपि । असकृदु वारंवारम् । उत्खनने उत्पाटने फलं न दृष्टम् । असकृद् उत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । तदुक्तं विहित इति । प्रकृतात् प्रस्तुतात् कर्मणो अन्यत्र विहितेऽविहिते वाऽर्थे । मुत्=प्रीतिः । इष्टेऽर्थेऽङ्गारवृष्ट्याभा अत्यनादरस्य गाढाऽबहुमानस्य विधानतो अवसरोचितरागाभावरागविषयानवसराभ्यां प्रतिपक्षरागाच्च । यथा चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुतानुरागादन्यासक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । तदुक्तं अन्यमुदि तत्र रागात्तदनादरतार्थतो महापाया । सर्वानर्थनिमित्तं मुद् विषयाङ्गवृष्ट्याभा ॥ (षोड. 14.9) रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् ॥ 20 ॥ Page #53 -------------------------------------------------------------------------- ________________ योगभेदद्वात्रिंशिका रुजीति । रुजि - पीडारूपायां भङ्गरूपायां वा सत्यां । सम्यगनुष्ठानोच्छेदात् =सदनुष्ठानसामान्यविलयात् । वन्ध्यफलं = मोघप्रयोजनं हि तदनुष्ठानं बलात्कारेण क्रियमाणं । तदुक्तं रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ॥ ( षोड. 14.10) तत्=तस्माद् एतान् दोषान् विना शान्तोदात्तस्य=क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं कुशलानुबन्धि ॥ 20 ॥ वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः ॥ 21 ॥ 93 वशितेति । सर्वत्र = कार्ये । वशिता चैव आत्मायत्ततैव । भावस्य= अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव । अनुबन्धव्यवच्छेदो= भवान्तरारम्भकाणामितरेषां च कर्मणां वन्ध्यभावकरणं चेति एतद्ध्यानफलं विदुः=जानते ध्यानफलविदः ॥ 21 ॥ व्यवहारकुदृष्ट्योच्चैरिष्टानिष्टेषु वस्तुषु । कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते ॥ 22 ॥ व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या वितथगोचरया दुर्व्यवहारवासनयाऽविद्यापराभिधानया । उच्चैः = अतीव । कल्पितेषु इष्टानिष्टेषु = इन्द्रियमन: प्रमोददायिषु तदितरेषु च वस्तुषु = शब्दादिषु । विवेकेन= तावार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतो नानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ ( प्रशमरति 52) इत्यादिनिश्चयालोचनेन । तत्त्वधी: = इष्टानिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । यदुक्तं 94 योगदृष्टिसंग्रह अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । सञ्ज्ञानात्तद्व्युदासेन समता समतोच्यते ॥ ( योगबिन्दुः 364 ) विनैतया न हि ध्यानं ध्यानेनेयं विना च न । ततः प्रवृत्तचक्रं स्याद् द्वयमन्योऽन्यकारणात् ॥ 23 ॥ विनेति । एतया समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गाष्नुपरमात् । ध्यानेन विना चेयं समता न भवति, प्रतिपक्षसामग्रया बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं । अन्योऽन्यकारणात् प्रवृत्तचक्रम्= अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, अप्रकृष्टयोस्तयोर्मिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् ॥ 23 ॥ ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते ॥ 24 ॥ ऋद्धीति । ऋद्धीनाम् = आमर्षौषध्यादीनामनुपजीवनेन अप्रवर्तनम्= अव्यापारणम् । सूक्ष्माणां = केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां क्षयः । तथेति समुच्चये । अपेक्षैव बन्धनहेतुत्वात् तन्तुः तद्वयवच्छेदः फलमस्या:=समताया: प्रचक्षते विचक्षणाः ॥24॥ विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः ॥ 25 ॥ विकल्पेति । स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनः अन्यजन्मनां=पवनस्थानीयस्वेतरतथाविधमनः शरीरद्रव्यसंयोगजनितानां विकल्पस्यन्दरूपाणां वृत्तीनां । अपुनर्भावतः = पुनरुत्पत्तियोग्यतापरिहारात् । रोधः= परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृतिसङ्क्षयः प्रोच्यते । तदाह Page #54 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह योगभेदद्वात्रिंशिका अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः ॥ (योगबिन्दुः 366) केवलज्ञानलाभश्च शैलेशीसंपरिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् ॥ 26 ॥ केवलेति । स्पष्टः ॥ 26 ॥ येन तत् । तथा समत्वे सुप्रतिष्ठितं सम्यग्व्यवस्थितं । आत्मारामं स्वभावप्रतिबद्धं मनः तज्ज्ञैः=तद्वेदिभिर्मनोगुप्तिस्त्रिधा त्रिभिः प्रकार उदिता कथिता ॥ 29 ॥ अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समितिगुप्तीनां प्रपञ्चो योग उत्तमः ॥ 30 ॥ वृत्तिरोधोऽपि योगश्चेद्भिद्यते पञ्चधाऽप्ययम् । मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः ॥ 27 ॥ अन्यासामिति । अन्यासां वाक्कायगुप्तीर्यासमित्यादीनां । अवतारोऽपि अन्तर्भावोऽपि । यथायोगं यथास्थानं । विभाव्यतां विचार्यताम् । यतो यस्मात् । समितिगुप्तीनां प्रपञ्चो यथापर्यायं विस्तारो योगः उच्यते । उत्तमः=उत्कृष्टः । न तु समितिगुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति ॥ 30 ॥ वृत्तिरोधोऽपीति । मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितं । वृत्तिरोधोऽपि चेद्योग उच्यते अयमपि पञ्चधा भिद्यते । मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः अनुभवसिद्धानां भेदानां दुरपह्नवत्वात्, अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः ॥ 27 ॥ प्रवृत्तिस्थिरताभ्यां हि मनोगुप्तिद्वये किल । भेदाश्चत्वार इष्यन्ते तत्राऽन्त्यायां तथाऽन्तिमः ॥ 28 ॥ उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते । तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः ॥ 31 ॥ उपायत्व इति । अत्र अध्यात्मादिभेदेषु योगेषु । पूर्वेषाम् अध्यात्मादीनाम् । उपायत्वे योगोपायत्वमात्रे वक्तव्ये । अन्त्य एव=वृत्तिक्षय एव योगः अवशिष्यते । तत् तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपाय: तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेवेति स्थितिः सत्तंत्रमर्यादा ॥ 31 ॥ भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा ॥ 32 ॥ प्रवृत्तीति । प्रवृत्तिःप्रथमाभ्यासः, स्थिरता उत्कर्षकाष्ठाप्राप्तिस्ताभ्यां । मनोगुप्तिद्वये किल । आद्याः चत्वारो भेदा अध्यात्मभावनाध्यानसमतालक्षणा इष्यन्ते व्यापारभेदादेकत्र कमेणोभयोः समावेशाद्यथोत्तरं विशुद्धत्वात् । तथा अन्त्यायां चरमायाम् । तत्र=मनोगुप्तौ । अन्तिमो वृत्तिसङ्क्षयः इष्यते । इत्थं हि पञ्चापि प्रकारा निरपाया एव ॥ 28 ॥ भगवदिति निगदसिद्धोऽयम् ॥ 32 ॥ विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैः मनोगुप्तिस्त्रिधोदिता ॥ 29 ॥ विमुक्तेति । विमुक्तं परित्यक्तं कल्पनाजालं सङ्कल्पविकल्पचक्र Page #55 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः । नत्वेच्छायोगत इति श्रवणादत्र मज्जति ॥ 3 ॥ योगविवेकद्वात्रिंशिका साङ्गमिति । साङ्गमपि अङ्गसाकल्येनाविकलमपि । एककं स्वल्पं किञ्चित् कर्म । प्रतिपन्ने=बहुकालव्यापिनि प्रधाने कर्मण्याहते । प्रमादिनः= प्रमादवतः । नत्वेच्छायोगत इति श्रवणादत्र=इच्छायोगे निमज्जति निमग्नं भवति, अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमित्यादि नाऽवक्षत् । वाङ्नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि सम्भवात् । प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्यापीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ॥ 3 ॥ अध्यात्मादीन् योगभेदानुपदर्थ्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाह इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्रज्ञैनिर्व्याजं यो विधीयते ॥ 1 ॥ इच्छामिति । इच्छां शास्त्र सामर्थ्य चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते । इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं= निष्कपटं विधीयते, सव्याजस्तु योगाभासो गणनायामेव नावतरतीति ॥ 1 ॥ यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धाऽवबोधतः । शास्त्रयोगस्त्वखण्डाऽर्थाराधनादुपदिश्यते ॥ 4 ॥ चिकीर्षोः श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः । कालादिविकलो योग इच्छायोग उदाहृतः ॥ 2 ॥ यथाशक्तीति । यथाशक्ति स्वशक्त्यनतिक्रमेण । अप्रमत्तस्य= विकथादिप्रमादरहितस्य । तीव्रौ तथाविधमोहापगमात् पटुतरौ यौ श्रद्धावबोधौ जिनप्रवचनास्तिक्यतत्त्वपरिच्छेदौ ततः । अखण्डाराधनात् कालाद्यविकलवचनानुष्ठानात्तु शास्त्रयोग उपदिश्यते ॥ 4 ॥ शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ॥ 5 ॥ चिकीर्षोरिति । चिकीर्षो:=तथाविधक्षयोपशमाभावेऽपि निर्व्याजमेव कर्तुमिच्छोः । श्रुतार्थस्य श्रुतागमस्य । अर्यतेऽनेन तत्त्वमिति कृत्वार्थशब्दास्यागमवचनत्वात् । ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापि । प्रमादिनो= विकथादिप्रमादवतः । कालादिना विकल: असम्पूर्णः । योग: चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः प्रतिपादितः ॥ 2 ॥ प्रधानस्येच्छायोगत्वे तदंशस्यापि तथात्वमिति दर्शयन्नाह शास्त्रेणेति । फलपर्यवसायिना मोक्षपर्यन्तोपदेशेन शास्त्रेण । दर्शितः सामान्यतो ज्ञापित उपायो यस्य, सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्त्वात् । अतिशक्तित: शक्तिप्राबल्यात् । तदतिक्रान्तविषयः शास्त्रातिक्रान्तगोचरः । सामर्थ्याख्यो योग उच्यते ॥ 5 ॥ Page #56 -------------------------------------------------------------------------- ________________ योगविवेकद्वात्रिंशिका शास्त्रातिकान्तविषयत्वमस्य समर्थयन्नाह 100 योगदृष्टिसंग्रह रात्रेरिति । यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वाऽपृथगित्यर्थः । न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाविशेषेणोभयभागसम्भवात् । श्रुतात् केवलज्ञानाच्च तथेदमपि प्रातिभं ज्ञानं भाव्यतां, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्वतोऽसंव्यवहार्यतया श्रुताद् अशेष-द्रव्यपर्यायाविषयत्वेन क्षायोपशमिकत्वेन च केवलज्ञानाद् विभिन्नत्वात् केवल श्रुतपूर्वापरकोटिव्यवस्थितत्वेन तद्धे तुकार्यतया च ताभ्यामभिन्नत्वात् ॥ 8 ॥ ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि । इष्यते गमकत्वं चामुष्य व्यासोऽपि यज्जगौ ॥ 9 ॥ शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः । अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ॥ 6 ॥ शास्त्रादिति सिद्धिहेतवः सर्वे । सर्वथा सर्वैः प्रकारैः । शास्त्रादेव न बुध्यन्ते । अन्यथा शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते । श्रवणादेव सर्वसिद्धिहेतुज्ञाने सार्वज्ञ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाख्यस्वरूपाचरणरूपचारित्रस्यापि विलम्बाभावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वज्यव्याप्यत्वाच्च । तदिदमुक्तं सिद्ध्याख्यपदसंप्राप्तेर्हेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥ (यो, दृ, स. 6.7) प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते । अरुणोदयकल्पं हि प्राच्यं तत्केवलार्कतः ॥ 7 ॥ प्रातिभेति । तत् तस्मात्त् प्रातिभज्ञानगम्यः सामर्थ्याख्यो योग इष्यते । सार्वज्यहेतुः खल्वयं मार्गानुसारिप्रकृष्टोहस्यैव विषयो न तु वाचा, क्षपकश्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यत्वादिति भावः । ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गात्तथा च कथं शास्त्रातिक्रान्तविषयत्वमस्येत्यत आह-तत् प्रातिभं हि केवलार्कतः केवलज्ञानभानुमालिनः प्राच्य= पूर्वकालीनं अरुणोदयकल्पम् ॥ 7 ॥ एतदेव भावयतिरात्रेर्दिनादपि पृथग्यथा नो वाऽरुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ॥ 8 ॥ ऋतम्भरादिभिरिति । एतत् प्रकृतं प्रातिभज्ञानं परैरपि पातञ्जलादिभिः ऋतम्भरादिभिः शब्दैर्वाच्यमिष्यते आदिना तारकादिशब्दग्रहः । गमकत्वं सामर्थ्ययोगज्ञापकत्वं चामुष्य प्रातिभस्य परिष्यते । यद् यस्माद् व्यासोऽपि जगौ ॥ 9 ॥ आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ 10 ॥ __आगमेनेति । आगमेन शास्त्रेण । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण । ध्यानाभ्यासस्य रसः श्रुतानुमानप्रज्ञाविलक्षणऋतम्भराख्यो विशेषविषयस्तेन च त्रिधा प्रज्ञा प्रकल्पयन् उत्तम सर्वोत्कृष्टं योगं लभते ॥ 10 ॥ द्विधाऽयं धर्मसंन्यासयोगसंन्यासञ्जितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ 11 ॥ द्विधेति । द्विधा द्विप्रकारः अयं सामर्थ्ययोगः । धर्मसंन्यासयोगसंन्याससजे जाते यस्य स तथा । सञ्ज्ञा चेह तथा सञ्जायत इति कृत्वा Page #57 -------------------------------------------------------------------------- ________________ 102 योगदृष्टिसंग्रह संन्यासेनायोगाख्यस्य सर्वसंन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ॥ 12 ॥ तात्त्विकोऽतात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः ॥ 13 ॥ तात्त्विक इति । सामान्येन=विशेषभेदानुपग्रहेण तात्त्विकोऽतात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते । तात्त्विको वास्तवः केनापि नयेन मोक्षयोजनफल इत्यर्थः । अन्य: अतात्त्विकस्तु तदाभास उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ॥ 13 ॥ योगविवेकद्वात्रिंशिका तत्स्वरूपमेव गृह्यते । क्षायोपशमिका: क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म कायोत्सर्गकरणादयः कायादिव्यापाराः ॥ 11 ॥ द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥ 12 ॥ द्वितीयेति । द्वितीयापूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्रासज्ञातपूर्वग्रन्थिभेदादिफलेनाभिधानात् यथाप्राधान्यमयमुपन्यासः । चारुश्च pazcAnupUya'ti समयविदः । ततो द्वितीयोऽस्मिस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिकमभाविनी प्रथमोधर्मसंन्याससज्ञितः सामर्थ्ययोग:तात्त्विकः पारमार्थिको भवेत् । क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्या भवविरक्त एवाधिकार्युक्तः । यथोक्तं अथ प्रव्रज्याहः । आर्यदेशोत्पन्नः विशिष्टजातिकुलान्वितः । क्षीणप्रायकर्ममलबुद्धिः । दुर्लभं मानुष्यं, जन्ममरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगा वियोगान्ताः प्रतिक्षणं मरणं, दारुणो विपाक, इत्यवगतसंसारनैर्गुण्यस्तेन एव तद्विरक्तः, प्रतनुकषायोऽल्पहास्यादिः, कृतज्ञो, विनीतः, प्रागपि राजामात्यपौरजनबहुमतोऽद्रोहकारी, कल्याणः, श्राद्धः, स्थिरः, समुपसंपन्नश्चेति । न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयं, सर्वज्ञवचनमागमस्तत्रायमनिरूपितार्थ इति । (यो दृ. स. वृत्ति. 10) / आयोज्यकरणं केवलाभोगेनाचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापाराणां शैलेश्यवस्थाफलं तत ऊर्ध्वं द्वितीयो योगसंन्याससज्ञित इति तद्विदोऽभिदधति । शैलश्यवस्थायां कायादियोगानां अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु ॥ 14 ॥ ___ अपुनर्बन्धकस्येति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च । अयं= योगो व्यवहारेण । कारणस्यापि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च । निश्चयेन निश्चयनयेनोपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ॥ 14 ॥ सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥ 15 ॥ सकृदिति । सकृद एकवारमावर्तन्ते उत्कृष्टस्थिति बन्धन्तीति सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां तात्त्विको व्यवहारतः । निश्चयतश्चातत्त्वरूपोऽशुद्धपरिणामत्वादुदाहृतः अध्यात्मभावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो बाहुल्येन यस्य स तथा । तथा तत्प्रकारभावमध्यात्मभावनायुक्तयोगियोग्यं यद् वेषादिमात्र नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ॥ 15 ॥ Page #58 -------------------------------------------------------------------------- ________________ योगविवेकद्वात्रिंशिका 103 शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च । / हन्त ! ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ॥ 16 ॥ शुद्ध्यपेक्ष इति । यथायोगं यथास्थानं शुद्ध्यपेक्षः उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः चारित्रवत एव च हन्त तात्त्विकः पारमार्थिकैकस्वरूपो ध्यानादिको योगः प्रविजृम्भते प्रोल्लसति ॥ 16 ॥ योगदृष्टिसंग्रह एवं चरमदेहस्य सम्परायवियोगतः । इत्वराश्रवभावेऽपि स तथाऽनाश्रवो मतः । / निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः । निश्चयव्यवहारौ यद् द्वावप्यभिमतार्थदौ ॥ (योगबिन्दुः 276.77.78) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकव्यवहारत इत्यन्वयः ॥ 18 ॥ इत्थं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्वतद्विपर्ययाभ्यां तद्वैविध्याभिधानाभिप्रायवानाह शास्त्रेणाधीयते चायं नासिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ॥ 19 ॥ अपायाऽभावभावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवाऽपायो योगस्य बाधकम् ॥ 17 ॥ अपायेति । अपायस्याभावभावाभ्यां सद्भावासद्भावाभ्यां सानुबन्धोऽपरो निरनुबन्धश्च सयोगः । अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति । योगस्य बाधकं निरुपक्रम विशिष्टानुष्ठानचेष्टयाऽप्यनुच्छिद्यमनाश्यस्वविपाकसामर्थ्य वा कर्मैव चारित्रमोहनीयाख्यम् अपायः ॥ 17 ॥ बहुजन्मान्तरकरः सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ॥ 18 ॥ बह्विति । बहुजन्मान्तरकरो=देवमनुष्याद्यनेकजन्मविशेषहेतुर्निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् । सापायस्यैव अपायवत एव साश्रवो योगः । एकमेव वर्तमानं जन्म यत्र स तु अनाश्रवः । ननु कथमेतद् ? योगिकेवलिगुणस्थानादर्वाक् सर्वसंवराऽभावेनाऽनाश्रवत्वाऽसम्भवादित्यत आह तत्त्वाङ्गं निश्चयप्रापको यो व्यवहार:ततः । तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नाऽनाश्रवयोगक्षतिरिति भावः । तदुक्तं आश्रवो बन्धहेतुत्वाद् बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः ॥ शास्त्रेणेति । अयं च योगो गोत्रयोगिना=गोत्रमात्रेण योगिनाम् असिद्धेः मलिनान्तरात्मतया योगसाध्यफलाभावात् शास्त्रेण योगतन्त्रेण न अधीयते । तथा सिद्धः सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य= असङ्गानुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्यायं शास्त्रेण नाधीयते । यद् यस्मात् पश्यकस्य स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः । सदसत्कर्तव्याकर्त्तव्यादेशो नास्ति । यतोऽभिहितमाचारे-'उद्देसो पासगस्स नत्थि त्ति' ॥ 19 ॥ (आचाराङ्गे अध्य. 2, श्रु. 3. सू. 81) कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ॥ 20 ॥ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च शास्त्रा=योगतन्त्रात् सा विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये (श्लोक-209) Page #59 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥ 24 ॥ योगविवेकद्वात्रिंशिका कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्धयादिभावतः ॥ तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं पुनरिदं वक्ष्यमाणं योगाचार्यै: योगप्रतिपादकैः सूरिभिर्विनिर्दिष्टम् ॥ 20 ॥ ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥ 21 ॥ आद्येति । आद्यावञ्चकयोगस्य योगावञ्चकयोगस्य आप्त्या प्राप्त्या हेतुभूतया । तदन्यद्वयलाभिन: क्रियावञ्चकफलावञ्चकयोगलाभवन्तस्तदवन्ध्यभव्यतया तत्त्वतस्तेषां तल्लाभवत्त्वात् । एतेऽधिकारिणो योगप्रयोगस्य= अधिकृतयोगव्यापारस्य इति एवं तद्विदो योगविदोऽभिदधति ॥ 24 ॥ यमाश्चतुर्विधा इच्छाप्रवृत्तिस्थैर्यसिद्धयः । योगक्रियाफलाख्यं च स्मर्यतेऽवञ्चकत्रयम् ॥ 25 ॥ य इति । ये योगिनां कुले जाता: लब्धजन्मानः तद्धर्मानुगताश्च= योगिधर्मानुसरणवन्तश्च ये=प्रकृत्याऽन्येऽपि, कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च, गोत्रवन्तोऽपि सामान्येन कर्मभूमिभव्या अपि नापरे कुलयोगिन इति ॥ 21 ॥ यमा इति । यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च । अवञ्चकत्रयं च योगक्रियाफलाख्यं स्मर्यते योगावञ्चक: कियावञ्चकः फलावञ्चकश्चेति ॥ 25 ॥ सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः ॥ 22 ॥ इच्छायमो यमेष्विच्छायुता तद्वत्कथा मुदा । स प्रवृत्तियमो यत्तत्वालनं शमसंयुतम् ॥ 26 ॥ सर्वत्रेति । एते च तथाविधाग्रहाभावेन सर्वत्राद्वेषिणः । तथा धर्मप्रभावाद्यथास्वाचारं गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाभावेन दयालवः । विनीताश्च कुशलानुबन्धिभव्यतया । बोधवन्तो ग्रन्थिभेदेन । जितेन्द्रियाः चारित्रभावेन ॥ 22 ॥ प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः ॥ 23 ॥ प्रवृत्तचक्रास्त्विति । प्रवृत्तचक्रास्तु=पुनः यमद्वयस्य इच्छायमप्रवृत्तियमलक्षणस्य समाश्रया आधारीभूताः । शेषद्वयार्थिनः स्थिरयमसिद्धियमद्वयार्थिनः । अत्यन्तं सदुपायप्रवृत्त्या । शुश्रूषादयो गुणाः शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहलक्षणास्तैः अन्विता=युक्ताः ॥ 23 ॥ इच्छेति । तद्वतां यमवतां कथातो या मुत्=प्रीतिस्तया युता सहिता यमेष्विच्छा इच्छायम उच्यते । यत्तेषां यमानां पालनं शमसंयुतमुपशमान्वितं स प्रवृत्तियमः । तत्पालनं चात्राविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनक्षणे इच्छायमेऽतिव्याप्तिः । न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव, तात्त्विकपक्षपातस्यापि द्रव्यक्रियातिशायित्वात् । तदुक्तं तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ (यो. i. स. 223) संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वानुरोधे तु प्रवृत्तियम एवायं तस्य शास्त्र Page #60 -------------------------------------------------------------------------- ________________ 107 योगविवेकद्वात्रिंशिका योगानियतत्वादिति नयभेदेन भावनीयम् ॥ 26 ॥ सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहिता यमसेवा तु तृतीयो यम उच्यते ॥ 27 ॥ सदिति । सतो विशिष्टस्य क्षयोपशमस्य उत्कर्षाद् उद्रेकाद् अतिचारादीनां चिन्तया रहिता तदभावस्यैव विनिश्चयात् । यमसेवा तु तृतीयो यमः स्थिरयम उच्यते ॥ 27 ॥ 108 योगदृष्टिसंग्रह क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य नीचैर्गोत्रकर्मक्षयस्य उदय उत्पत्तिर्यस्मात् स तथा ॥ 30 ॥ फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥ 31 ॥ फलेति । फलावञ्चकयोगस्तु सभ्य एव अनन्तरोदितेभ्यो नियोगतः अवश्यंभावेन सानुबन्धस्य उत्तरोत्तरवृत्तिमतः फलस्य अवाप्तिः तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ॥ 31 ॥ इत्थं योगविवेकस्य विज्ञानाद्धीनकल्मषः । यतमानो यथाशक्ति परमानन्दमश्नुते ॥ 32 ॥ परार्थसाधिका त्वेषा सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ॥ 28 ॥ परार्थेति । परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा यमसेवा सिद्धिः । शुद्धः क्षीणमलतया निर्मलः अन्तरात्मा यस्य । अचिन्त्याया अनिर्वचनीयायाः शक्ते: स्ववीर्योल्लासरूपाया योगेन चतुर्थो यम उच्यते ॥ 28 ॥ इत्थमिति । स्पष्टः ॥ 32 ॥ सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते ॥ 29 ॥ सद्भिरिति सद्भिः उत्तमैः । कल्याणसम्पन्नैः विशिष्टपुण्यवद्भिः । दर्शनादपि अवलोकनादपि पावनैः पवित्रैः । तथा तेन प्रकारेण गुणवत्तयेत्यर्थः । दर्शनतो योगः सम्बन्धः आद्यावञ्चक: सद्योगावञ्चक इष्यते ॥ 29 ॥ तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥ 30 ॥ तेषामेवेति । तेषामेव सतामेव प्रणामादिक्रियानियम इत्यलं Page #61 -------------------------------------------------------------------------- ________________ योगावतारद्वात्रिंशिका अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति व्यवतिष्ठत इत्यतोऽयं निरूप्यते सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते । सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥ 1 ॥ सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरोऽसम्प्रज्ञातश्चेति अन्यैः = पातञ्जलैरयं योगो द्विधेष्यते । सम्यक् संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते=प्रकर्षेण ज्ञायते भावस्य स्वरूपं येन स सम्प्रज्ञात उच्यते ॥ 1 ॥ वितर्केण विचारेणानन्देनास्मितयाऽन्वितः । भावस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः ॥ 2 ॥ वितर्केणेति । वितर्केण विचारेण आनन्देण अस्मितयाऽन्वितः क्रमेण युक्तः । भावस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुन - निवेशनलक्षणाया भेदात् । सम्प्रज्ञातश्चतुर्विधो भवति । तदुक्तं- वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति ( पातं. 1-17) ॥ 2 ॥ पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सविकल्पोऽन्यथा 'परः ॥ 3 ॥ 110 योगदृष्टिसंग्रह पूर्वेति । पूर्वापरयोः=अर्थयो: अनुसन्धानाच्छब्दोल्लेखात्=शब्दार्थोपरागाच्च यदा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु अर्थेषु स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा = अस्मिन्नेवालम्बने पूर्वापरानुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायाम् अपरः निर्वितर्कः ॥ 3 ॥ तन्मात्राऽन्तःकरणयोः सूक्ष्मयोर्भावना पुनः । दिक्कालधर्मावच्छेदात् सविचारोऽन्यथा परः ॥ 4 ॥ तन्मात्रेति । तन्मात्रान्तःकरणयोः सूक्ष्मयोः भाव्ययोर्दिक्कालधर्मावच्छेदाद् देशकालधर्मावच्छेदेन भावना पुनः सविचारः समाधिः । अन्यथा=तस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावनायाम् अपरो निर्विचारः ॥ 4 ॥ यदा रजस्तमोलेशानुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः ॥ 5 ॥ यदेति । यदा रजस्तमसोर्लेशेन अनुविद्धं मनः=अन्तःकरणतत्त्वं भाव्यते तदा भावस्य = भावनाविषयस्य सुखस्य सुखप्रकाशमयस्य सत्त्वस्य उद्रेकाद्=आधिक्यात् चिच्छक्तेर्गुणभावतः =अनुद्रेकात् ॥ 5 ॥ सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाहाङ्कारविगमात् प्रधानमुपदर्शिनः ॥ 6 ॥ सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते । देहाहङ्कारविगमाद् =बहिर्विषयावेशनिवृत्तेः । प्रधानमुपदर्शिनः=प्रधानपुरुषतत्त्वाविर्भावकाः ॥ 6 ॥ Page #62 -------------------------------------------------------------------------- ________________ योगावतारद्वात्रिंशिका सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता ॥ 7 ॥ सत्त्वमिति । यत्र रजस्तमोलेशेनाऽनाक्रान्तं सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चितिशक्तेश्च उद्रेकात् सत्तामात्रावशेषत्वाच्चात्र सास्मितत्वोपपत्तिः । 111 न च अहङ्कारास्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते सोऽहङ्कारः, यत्रान्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ॥ 7 ॥ अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः । चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ॥ 8 ॥ अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्मानवेक्षिणः=परमपुरुषादर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ॥ 8 ॥ गृहीतृग्रहणग्राह्यसमापत्तित्रयं किल । अत्र सास्मितसानन्दनिर्विचारान्तविश्रमम् ॥ 9 ॥ गृहीत्रिति । सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातौ गृहीतृसमापत्तिः । सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः । निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः ॥ 9 ॥ मरिवाभिजातस्य क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ॥ 10 ॥ योगदृष्टिसंग्रह मणेरिवेति । मणेरिव=स्फटिकादिरत्नस्य अभिजातस्य =जात्यस्य क्षीणवृत्तेः=क्षीणमलस्य । असंशयं निश्चितम् । तात्स्थ्यात्=तत्रैकाग्रत्वात् तदञ्जनत्वाच्च=तन्मयत्वात् । न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । तदुक्तं - क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः (पातं. 1 - 41) / यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात्तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तू परागात्तद्रूपतापत्तिः । 112 यद्यपि ग्रहीतृग्रहणग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः । यतः प्रथमं ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण गृहीतृनिष्ठः, केवलस्य पुरुषस्य गृहीतुर्भाव्यत्वासम्भवादिति बोध्यम् ॥ 10 ॥ सङ्कीर्णा सा च शब्दार्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा ॥ 11 ॥ सङ्कीर्णेति । सा च समापत्तिः शब्दार्थज्ञानैर्विकल्पतोऽपि सङ्कीर्णा सवितर्का । यदाह - (तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का (पातं. 1-42) तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्द:, अर्थो=जात्यादि ज्ञानं= सत्त्वप्रधाना बुद्धिवृत्तिर्विकल्पः = शाब्दज्ञानानुपाती वस्तुशून्योऽर्थः, एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते- 'गौरिति शब्दो गोरित्यर्थो गौरिति ज्ञानम्' इत्याकारेण । इत्थं परैर्भेदैश्चतुर्विधा इयं भवति । तथाहि(उक्तं) महास्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का (पातं. 143) यदाह- " उक्तलक्षणविपरीता निर्वितर्केति " / यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दार्थविकल्पसहितत्वेन देशकालधर्मावच्छेदेन च गृह्णन्ती सविचारा भण्यते, धर्मिमात्रतया च गृह्णन्ती निर्विचारेति । यत उक्तम्- "एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता" (पातं. 1 - 44) Page #63 -------------------------------------------------------------------------- ________________ 114 योगावतारद्वात्रिंशिका 'सूक्ष्मविषयत्वं चालिङ्गपर्यवसानं' (पातं. 1-45) न क्वचिद्विद्यते, न वा कञ्चिल्लिङ्गति गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणाम चत्वारि पर्वाणि विशिष्टलिङ्गं अविशिष्टलिङ्ग लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्ग भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमात्र=बुद्धिः, अलिङ्गं च प्रधानमिति । एताश्च समापत्तयः सम्प्रज्ञातरूपा एव । यदाह-"ता एव सबीजः समाधिरिति" (पातं. 1-46) सह बीजेनालम्बनेन वर्तत इति सबीजः सम्प्रज्ञात इत्यर्थः ॥ 11 ॥ इतरासां समापत्तीनां निर्विचारफलत्वान्निविचारायाः फलमाह योगदृष्टिसंग्रह तदुक्तं -"तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी" (पातं. 1-50) / तस्य निरोधतः सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् । संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञातनामा समाधिः स्यात् । तदुक्तं- "तस्यापि निरोधे सर्ववृत्तिनिरोधान्निर्बीजः समाधिरिति (पातं. 1-51) ॥ 13 ॥ विरामप्रत्ययाभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ॥ 14 ॥ अध्यात्मं निर्विचारत्ववैशारद्ये प्रसीदति । ऋतम्भरा ततः प्रज्ञा श्रुतानुमितितोऽधिका ॥ 12 ॥ अध्यात्ममिति । निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारो= प्रकृष्टाभ्यासवशेन नैर्मल्ये अध्यात्म शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति यदुक्तं- "निर्विचारत्ववैशारोऽध्यात्मप्रसादः" (पातं. 1-47) ततःअध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति । ऋतं= सत्यमेव बिभर्ति, न कदाचिदपि विपर्ययेणाच्छाद्यते या सा ऋतम्भरा । taduktaM"RtambharA तत्र प्रज्ञा" (पातं. 1-48) / सा च श्रुतानुमितित आगमानुमानाभ्यां सामान्यविषयाभ्यां विशेषविषयत्वेन अधिका । यदाह- "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वादिति" (पातं. 1-49) ॥ 12 ॥ विरामेति । विरामो-वितर्कादिचिन्तात्यागः स एव प्रत्ययो विरामप्रत्ययस्तस्य अभ्यासः पौन:पुन्येन चेतसि निवेशनं ततः । नेति नेति निरन्तराद् अन्तरहितात्संस्कारशेषादुत्पन्ना तत: असम्प्रज्ञातसमाधेः । यत uktaM"virAmapratyayAbhyAsapUrvaH संस्कारशेषोऽन्य इति" (पातं. 1-18) / कैवल्यम् =आत्मनः स्वप्रतिष्ठत्वलक्षणम् उपतिष्ठते आविर्भवति ॥ 14 ॥ तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च सम्प्रज्ञातासम्प्रज्ञाताख्यौ योगभेदौ, अथानयोर्यथासम्भवमवतारमाह सम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः । तात्त्विकी च समापत्ति त्मनो भाव्यतां विना ॥ 15 ॥ सम्प्रज्ञात इति । अत्र सम्प्रज्ञातासम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारम्भ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः । यदाह योगबिन्दुकृत् समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥ इति । (यो. बि. 419) एष एवाध्यात्मादियोगः तात्त्विकी निरुपचरिता च समापत्तिरात्मनो भाव्यतां भावनाविषयतां विना न घटते शुद्धस्याभाव्यत्वे विशिष्टस्यापि तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ॥ 13 ॥ तज्जन्मेति । तत-ऋतम्भराप्रज्ञाया जन्म उत्पत्तिर्यस्य स तथा । तत्त्व संस्कार:=परमार्थविषयः संस्कार: संस्कारान्तरस्य स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधक: तन्निष्ठकार्यकरणशक्तिभङ्गकृदिति यावत् । Page #64 -------------------------------------------------------------------------- ________________ योगावतारद्वात्रिंशिका तत्त्वायोगात् विशेषणसम्बन्धं विना वैशिष्ट्यस्यापि दुर्वचत्वाच्चेति । तथा च गृहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः ॥ 15 ॥ परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ॥ 16 ॥ 116 योगदृष्टिसंग्रह शक्तिस्तदेकद्रव्यत्वात्, अन्तरात्मदशायां च परमात्मनः शक्तिः, बाह्यात्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्मान्तरात्मनोईयोरपि भूतपूर्वनयेनैव योग इति वदन्ति । तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः ॥ 18 ॥ (श्लो. 125-वृत्ति) विषयस्य समापत्तिरुत्पत्तिर्भावसञ्जिनः । आत्मनस्तु समापत्तिर्भावौ द्रव्यस्य तात्त्विकः ॥ 19 ॥ परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते । अभेदेन तथा परमात्मत्वेन ध्यानाद् जीवात्मनः अन्तरङ्गायाःउपादानभूतायाः स्वशक्तितः तथापरिणमनादात्मशक्तेः, शक्त्या सत एव व्यक्ता(क्त्या) परिणमनस्य तथासामग्रीतः सम्भवादिति भावः ॥ 16 ॥ जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयतिबाह्यात्मा चान्तरात्मा च परमात्मेति त त्रयः । कायाधिष्ठायकध्येयाः प्रसिद्धा योगवाङ्मये ॥ 17 ॥ विषयस्येति । विषयस्य आत्मातिरिक्तस्य भावस्य समापत्तिर्भावसझिनो भावाभिधानस्य उत्पत्तिरुच्यते । वदन्ति हि नयदक्षाः "अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति" / शब्दार्थप्रत्ययानां तुल्याभिधानत्वात् नत्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणाम: सम्भवति, चेतनत्वाचेतनत्वयोविरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य परमात्मदलस्य तात्त्विक: सहजशुद्धो भाव:=परिणामः ॥ 19 ॥ अत एव च योऽर्हन्तं स्वद्रव्यगुणपर्ययैः । वेदात्मानं स एव स्वं वेदेत्युक्तं महार्षिभिः ॥ 20 ॥ बाह्यात्मा चेति । कायः स्वात्मधिया प्रतीयमानोऽहं स्थूलोऽहं कृश इत्यायल्लेखेन, अधिष्टायकः कायचेष्टाजनकप्रयत्नवान्, ध्येयाश्च ध्यानभाव्या एते त्रयो=बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये योगशास्त्रे प्रसिद्धाः । एतेषां च स्वेतरभेदप्रतियोगित्वध्यातृत्वध्येयत्वैआनोपयोगस्तात्त्विकातात्त्विकैकत्वपरिणामतश्च सन्निधानमतात्त्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भश्च समापत्तिरिति ध्येयम् ॥ 17 ॥ अन्ये मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनः । मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि ॥ 18 ॥ अत एव चेति । यत एव दलतया परमात्मैव जीवात्मा, अत एव च योऽर्हन्तं तीर्थकरं स्वद्रव्यगुणपर्ययैः निजशुद्धात्मकेवलज्ञानस्वभावपरिणमनलक्षणैः वेद जानाति, स एव स्वम् आत्मानं वेद-तत्त्वतो जानाति, तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वादिति महषिभिरुक्तम् । यतः पठ्यते जो जाणइ अरहंते दव्वत्तगुणत्तपज्जयत्तेहिं । / सो जाणड अप्पाणं मोहो खलु जाइ तस्स लयं ॥ (प्रवचनसार 1.84,) न च एतद्गाथाकर्तुर्दिगम्बरत्वेन महर्षित्वाभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ॥ 20 ॥ अन्य इति । अन्ये पुनराहु: मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनो बाह्यात्माऽन्तरात्मपरमात्मानः । ते तु मिश्रे च क्षीणमोहे चायोगिनि च गुणस्थाने क्रमेण विश्रान्ताः । तत्र च बाह्यात्मतादशायामन्तरात्मपरमात्मनोः Page #65 -------------------------------------------------------------------------- ________________ 117 118 योगदृष्टिसंग्रह योगावतारद्वात्रिंशिका असम्प्रज्ञातनामा तु संमतो वृत्तिसङ्क्षयः । सर्वतोऽस्मादकरणनियमः पापगोचरः ॥ 21 ॥ दुःखात्यन्तविमुक्त्यादि नान्यथा स्याच्छ्रतोदितम् । हेतुः सिद्धश्च भावोऽस्मिन्निति वृत्तिक्षयौचिती ॥ 23 ॥ असम्प्रज्ञातेति । असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः संमतः, सयोग्ययोगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् । तदुक्तं असम्प्रज्ञात एषोऽपि समाधिर्गीयतेऽपरः । निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः ॥ इति । 'धर्ममेघः' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशक्लाकृष्णं मेहति सिञ्चतीति व्युत्पत्तेः । तदुक्तं-प्रसङ्ख्याने प्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति (पातं. 4-29) / एवमन्येषामपि तत्ततन्वसिद्धानां शब्दानामर्थोऽत्र यथायोग भावनीयः । तदाह धर्ममेघोऽमृतात्मा च भवचक्रशिवोदयः । सत्त्वानन्दपरश्चेति योज्योऽत्रैवार्थयोगतः ॥ अस्माद्=वृत्तिसङ्क्षयात् फलीभूतात् । सर्वतः सर्वः प्रकारैः । पापगोचर:=पापविषयः । अकरणनियमः अनुमीयते इति शेषः । नरकगमनादिवृत्तिनिर्वृत्तेर्महारम्भपरिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः ॥ 21 ॥ दुःखेति । अन्यथा दुःखात्यन्तविमुक्त्यादि श्रुतोदितं सिद्धान्त प्रतिपादितं न स्यात् । तदाह अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्रागतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ॥ (यो. बि. 417) न च तत्त्वज्ञानेनैव दुःखात्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं तस्यात्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धे त्वकरणनियमस्यावश्याश्रयणीयत्वादिति भावः । अस्मिन् तत्तत्पापस्थानाकरणनियमे च सिद्धः परापराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया प्रतिष्ठितो भाव:=अन्त:करणपरिणामो हेतुः । तदुक्तं हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानं करुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ इति । (यो. बि. 428) इति एवमकरणनियमोपपत्तौ वृतिक्षयौचिती-वृत्तिक्षयस्य न्याय्यता हेत्वकरणनियमेन फलानुत्पत्तिपर्यायोपपत्तेस्तत्प्रारभावापगमस्यापि योग्यताविगमाख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य फलनियतत्वात् । तदुक्तं मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यतापगमाद्दग्ध्वा ततः कल्याणमश्नुते ॥ इति । (यो. बि. 428) ननु यद्येक एव योगस्तदा कथं भेदः ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेनेत्यत आह योगे जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते । क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् ॥ 24 ॥ ग्रन्थिभेदे यथाऽयं स्याद् बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः ॥ 22 ॥ ग्रन्थिभेद इति । यथाऽयम् अकरणनियमो बन्धहेतुं मिथ्यात्वं परम्= उत्कृष्टं सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति आश्रित्य ग्रन्थिभेदे निरुप्यते । एवं नरकादिगतिषु निवर्तनीयासु तद्धेतुगोचरो नरकादिहेतुविषयोऽकरणनियमो ज्ञेयः ॥ 22 ॥ Page #66 -------------------------------------------------------------------------- ________________ 120 योगावतारद्वात्रिंशिका 119 योग इति । जिनेन अर्हता सर्वज्ञेन प्रोक्ते तत्त्वत एकस्मिन्नपि योगे क्षयोपशमवैचित्र्यात् दृष्टिभेदो-दर्शनविशेषः प्रवर्तते । समेघादौ मेघसहितरात्र्यादौ ओघदृष्टिवत् सामान्यदर्शनमिव । तथा हि-एकस्मिन्नपि दृश्ये समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तु मनागधिकतरग्राहिणी । एवं समेघामेघयोदिवसयोरप्यस्ति विशेषः । तथा सग्रहाग्रहयोश्चित्तविभ्रमतदभावाभ्याम्, अर्भकानर्भकयोरपि मुग्धत्वविवेकाभ्याम् उपहतानुपहतलोचनयोश्च दोषगुणाभ्यां ग्राहकयोरपि । तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधात, प्रवृत्तिरपि अमीषां परार्थ शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसञ्जीविन्यचरकचारणनीत्येत्याहुः ॥ 24 ॥ सच्छ्रद्धासङ्गतो बोधो दृष्टिः सा चाष्टधोदिता । मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा ॥ 25 ॥ सच्छ्रद्धेति । सच्छ्रद्धया शास्त्रबाह्याभिप्रायविकलसदूहलक्षणया सङ्गतो बोधो दृष्टिः, तस्या उत्तरोत्तरगुणाधानद्वारा सत्प्रवृत्तिपदावहत्वात् । तदुक्तं सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातसत्प्रवृत्तिपदावहः ॥ इति । (यो. i. स. 17) सा चाष्टधोदिता मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा चेति ॥ 25 ॥ योगदृष्टिसंग्रह संस्काराधानानुपपत्तेः, विकलप्रयोगभावाद्भावतो वन्दनादिकार्यायोगादिति । तारा दृष्टिओमयाग्निकणसदृशी । इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः तदभावे प्रयोगवैकल्यात्, ततः तथातत्कार्याभावादिति । __ बला दृष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनात्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीप्रा दृष्टिईपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः, एवंभावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः । स्थिरा च भिन्नग्रन्थेरेव । सा च रत्नाभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत् परितोषहेतु: प्रायेण प्रणिधानादियोनिरिति । कान्ता ताराभा, तदवबोधस्ताराभास्समानः, अतः स्थित एव प्रकृत्या, निरतिचारमत्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति । प्रभा अर्काभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्रान्यशास्त्राणि समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनयेषु, तथाऽवन्ध्या सत्क्रियेति । परा तु दृष्टिश्चन्द्राभा, तदवबोधश्चन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदभावेनोत्तमं सुखं, आरुढारोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति । तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा क्रमेणेक्ष्वादिसन्निभा ॥ 26 ॥ तृणेति । मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात्, / अल्पवीर्यतया ततः पटुस्मृतिबीज Page #67 -------------------------------------------------------------------------- ________________ योगावतारद्वात्रिंशिका 121 तथा क्रमेण मित्राद्यनुक्रमेण इक्ष्वादिसन्निभा दृष्टिः, इक्षु-रस-कक्कगुडकल्पाः खल्वाद्याश्चतस्रः खण्डशर्करामत्स्यण्डवर्षोलकसमाश्चाग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वादिति ॥ 26 ॥ 122 योगदृष्टिसंग्रह विक्रियानुपपत्तेः । योगाचार्या एवात्र प्रमाणम् । तदुक्तं प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥ इति । (यो. i. स. 19) प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥ 29 ॥ प्रयाणेति । प्रयाणस्य कान्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन निशि=रात्रौ स्वापसमः पुनः विघात: प्रतिबन्धः पुनर्दिव्यभवतः= स्वर्गजन्मनः सकाशात् चरणस्य चारित्रस्योपजायते ॥ 29 ॥ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ॥ 27 ॥ यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्येति" (पातं. 2-26) तैर्युक्तानां, खेदादीनां ध्यानाभिधानस्थले प्रोक्तानां योगप्रत्यनीकाशयलक्षणानां परिहारतो अद्वेषादयो येऽष्टौ गुणाः तदुक्तं अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ इति । (षोड. 16.14) तत्स्थानां तत्प्रतिबद्धवृत्तीनां क्रमेणैषा=दृष्टिः सतां भगवत्पतञ्जलिभदन्तभास्करादीनां योगिनां मता इष्टा ॥ 27 ॥ तादृश्यौदयिके भावे विलीने योगिनां पुनः । जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः ॥ 30 ॥ तादृशीति । तादृशि स्वर्गगतिनिबन्धने सरागचारित्रदशावति (दशाभाविनि) औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया योगिनां प्रवृत्तयो भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः, तथाविधकर्मरूपश्रमाभावेन तदपनयनार्थस्वापसमस्वभावेनावलम्बादिति भावः ॥ 30 ॥ आद्याश्चतस्त्रः सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ॥ 28 ॥ आद्या इति । आद्याश्चतस्रो मित्राद्या दृष्टयः इह-जगति मिथ्यादृशां भवन्ति सापायपाता: दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः । कर्मवैचित्र्याद् भ्रंशयोगेन सपाताश्च न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथा उत्तराः चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थेस्तत्त्वतः परमार्थतः निरपायाः । श्रेणिकादीनामेतद्भवोपात्तकर्मसामर्थ्य हि तस्यापायस्यापि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदु:खभावेऽपि मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः । मार्गाभिमुखभावेन कुर्वते मोक्षयोजनम् ॥ 31 ॥ मिथ्यात्व इति । मिथ्यात्वे मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्तेऽपुनर्बन्धकत्वादिभावेन । मित्राद्या अपि दृष्टयः चतस्रः, किं पुनः स्थिराद्या इत्यप्यर्थः । मार्गाभिमुखभावेन मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते । चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ॥ 31 ॥ Page #68 -------------------------------------------------------------------------- ________________ योगावतारद्वात्रिंशिका प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्याप्युक्तः परमानन्दभागतः ॥ 32 ॥ 123 प्रकृत्येति अत= उक्तहेतो: सूत्रे = जिनप्रवचने प्रकृत्या= निसर्गेण । भद्रको=निरुपमकल्याणमूर्तिः । शान्तः = क्रोधविकाररहितः । विनीतः= अनुद्धतप्रकृतिः । मृदुः=निर्दम्भः । उत्तमः = सन्तोषसुखप्रधानः । मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनम् उक्तः शिवराजर्षिवदिति ॥ 32 ॥ इति योगावतारद्वात्रिंशिका *** मित्रादृष्टिद्वात्रिंशिका योगावतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूपयन्नाह मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राद्वेष एव च ॥ 1 ॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं = स्वल्पो बोधः । तृणाग्निकणोद्योतेन सदृशः योगाङ्गं च यमो भवेद् इच्छादिभेदः । अखेदोऽव्याकुलतालक्षणः देवकार्यादौ आदिशब्दाद् गुरुकार्यादिपरिग्रहः tathAtathopanate'smi~stathA परितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्चापरत्र त्वदेवकार्यादौ तथा तत्त्वाऽवेदितया मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाङ्करानुदयात्तथाविधानुष्ठानमधिकृत्यात्र स्थितस्य हि करुणाआंशबीजस्यैवेषत्स्फुरणमिति ॥ 1 ॥ यमस्वरूपं सभेदमभिधत्ते अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । दिक्कालाद्यनवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ 2 ॥ अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा तदभावः अहिंसा । वाङ्मनसोर्यथार्थत्वं सूनृतम् । परस्वापहरणं स्तेयं तदभावः अस्तेयं । उपस्थ Page #69 -------------------------------------------------------------------------- ________________ 125 मित्रादृष्टिद्वात्रिंशिका संयमो ब्रह्म । भोगसाधनानामस्वीकारः अकिञ्चनता । एते यमाः । तदुक्तं "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति" (पातं. 2-30) / दिक्= देशस्तीर्थादिः, कालः चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेब्राह्मणादिप्रयोजनरूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः "तीर्थे कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि, ब्राह्मणान्न हनिष्यामि, देवब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि' इत्येवंविधावच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतम् इत्युच्यते । तदुक्तं- "एते (तु) जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (पातं. 2-31) / इति ॥ 2 ॥ 126 योगदृष्टिसंग्रह मध्याश्चातीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । taduktaM"mRdumadhyAdhimAtrAH" इति (पात 2-34) वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वकाः मृदुमध्याधिमात्रा: दःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । इत्थं च सप्तविंशतिवितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येक मृदुमध्याधिमात्राभेदो भावनीय इति वदन्ति ॥ 4 ॥ दुःखाज्ञानानन्तफला अमी इति विभावनात् । प्रकर्ष गच्छतामेतद्यमानां फलमुच्यते ॥ 5 ॥ दुःखेति । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययादिरूपं, ते अनन्ते अपरिच्छिन्ने फले येषां ते तथोक्ताः अमी वितर्का इति विभावनाद् निरन्तरं ध्यानात् प्रकर्ष गच्छतां यमानामेतद् वक्ष्यमाणं फलमुच्यते ॥ 5 ॥ बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाङ्गत्वमुदाहृतम् ॥ 3 ॥ बाधनेनेति । वितर्काणां योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन अनुत्थानोपहतिलक्षणेन योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषाम् हिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् ॥ न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं - 'वितर्कबाधने प्रतिपक्षभावनमिति' (पातं. 2-33) ॥ 3 ॥ क्रोधाल्लोभाच्च मोहाच्च कृतानुमितकारिता । मृदुमध्याधिमात्राश्च वितर्काः सप्तविंशतिः ॥ 4 ॥ वैरत्यागोऽन्तिके तस्य फलं चाकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ॥ 6 ॥ वैरेति । तस्य अहिंसाभ्यासवतः अन्तिके सन्निधौ वैरत्यागः सहजविरोधिनामप्यहिनकुलादीनां हिंस्रत्वपरित्यागः । तदुक्तं-(अहिंसाप्रतिष्ठायां) "तत्सन्निधौ वैरत्यागः" (पातं. 2-35) / सत्याभ्यासवतश्च अकृतकर्मणो अविहितानुष्ठानस्यापि फलं= तदर्थापनतिलक्षणम् । क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति, अस्य तु सत्यं तथा प्रकृष्यते यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् कियामकुर्वतोऽपि फलं भवतीति । तदाह सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं (पातं. 2-36) / अस्तेयाभ्यासवतश्च रत्नोपस्थानं तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः । क्रोधादिति । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् । लोभ: तृष्णालक्षणस्ततश्च । मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माभिसानलक्षणः । इत्थं च कारणभेदेन त्रैविध्यं दशितं भवति । taduktaM"lobhakrodhamohamUla" इति । (पातं. 2-34) व्यत्ययाभिधानेऽप्यत्र मोहस्य प्राधान्यं, स्वपरविभागपूर्वकयोर्लोभक्रोधयोस्तन्मूलत्वादिति वदन्ति । मन्दाः, Page #70 -------------------------------------------------------------------------- ________________ मित्रादृष्टिद्वात्रिंशिका ब्रह्मचर्याभ्यासवतश्च सतो=निरतिशयस्य वीर्यस्य लाभः, वीर्यनिरोधो हि ब्रह्मचर्य, तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमन:सु प्रकर्षमागच्छतीति । अपरिग्रहाभ्यासवतश्च जनुषः 'कोऽहमासं ? कीदृशः ? किकार्यकारी' इति जिज्ञासायां सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य, तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह-(अपरिग्रहस्थैर्ये) जन्मकथन्तासम्बोधः इति (पातं. 2-39) ॥ 6 ॥ 128 योगदृष्टिसंग्रह सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजनकानुष्ठानकारणम् अनुत्तमं= सर्वप्रधानं विषयप्राधान्यात् ॥ 8 ॥ चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ॥ 9 ॥ चरम इति । अदो हि-एतच्च चरमे अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धः । प्रतिबन्धेन आसङ्गेन ऊज्झितम् आहारादिसञोदयाभावात् फलभिसन्धिरहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात् । अत एव उपादयधिया अन्यापोहे-नादरणीयत्वबुद्ध्या शुद्धम् । तदुक्तं उपादेयधियात्यन्तं सञ्जाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशद्धं ह्येतदीदृशम् ॥ (यो. i. स. 25) इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः । योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि ॥ 7 ॥ इत्थमिति । इत्थम् उक्तप्रकारेण स्वतन्त्रत: स्वाभिमतपातञ्जलादिशास्त्रतो यमप्रधानत्वम् अवगम्य । अत्र=मित्रायां दृष्टौ निवृत्तासद्ग्रहतया सद्गुरुयोगे श्रुता=जिनप्रवचनात् श्रुतमपि योगबीजम् उपादत्ते तथास्वाभाव्यात् ॥ 7 ॥ उक्तयोगबीजमेवाह प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् ॥ 10 ॥ प्रतिबन्धेति । प्रतिबन्धे स्वासङ्गे एका केवला निष्ठा यस्य तत्तथा । अदो जिनविषयकुशलचित्तादि तत्स्थानस्थितिकार्येव तथास्वभावत्वात् । वीरे वर्धमानस्वामिनि गौतमरागवत् गौतमीयबहुमानवत् । असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति इति विवेचितं प्राक् ॥ 10 ॥ जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ 8 ॥ जिनेष्विति । जिनेषु अर्हत्सु कुशलं-द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव=जिननमस्कार एव च, तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिमाह । प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः । संशुद्धम् अशुद्धव्यच्छेदार्थमेतत् तस्य सामान्येन यथाप्रवृत्तकरणभेदत्वात्तस्य च योगबीजत्वानुपपतेः एतत्सर्व सरागस्याप्रमत्तस्य वीतरागदशानिभम् । अभिन्दतोऽप्यदो ग्रन्थि योगाचार्यैर्यथोदितम् ॥ 11 ॥ सरागस्येति । अदः=शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमादतिशयितानन्दानु Page #71 -------------------------------------------------------------------------- ________________ मित्रादृष्टिद्वात्रिंशिका भवात् । सरागस्याप्रमत्तस्य सतो यतेः वीतरागदशानिभं सरागस्य वीतरागत्वप्राप्ताविव योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसिद्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यैः ॥ 11 ॥ योगदृष्टिसंग्रह भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥ 15 ॥ ईषदुन्मज्जनाभोगो योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिन्थिपर्वते ॥ 12 ॥ भवादिति । भवात् संसाराद् उद्विग्नता इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा । शुद्धो निर्दोषः औषधदानादेरभिग्रहो भावाभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य स्वाशयशुद्धस्य अन्यस्यापि सम्भवात् । तथा सिद्धान्तम् आर्षं वचनमाश्रित्य, न तु कामादिशास्त्राणि । विधिना न्यायात्तधनसत्प्रयोगादिलक्षणेन लेखनादिकं च योगबीजम् ॥ 15 ॥ लेखनादिकमेवाह ईषदिति । योगचित्तं योगबीजोपादानप्रणिधानचित्तम् । भवोदधौ= संसारसमुद्रे । ईषद्=मनाग् मज्जनस्य आभोगः । तच्छक्तेः भवशक्तेः अतिशयस्य उद्रेकस्य उच्छेदि नाशकम् । ग्रन्थिरूपे पर्वते दम्भोलि:=वजं नियमात्तद्भेदकारित्वात् । इत्थं चैतत्फलपाकारम्भसदृशत्वादस्येति समयविदः ॥ 12 ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । न चान्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि ॥ 13 ॥ लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥ 16 ॥ लेखनेति । लेखना=सत्पुस्तकेषु । पूजना=पुष्वस्त्रादिभिः । दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । वाचना=स्वयमेवास्य । उद्ग्रहो विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो-वाचनादिरस्यैव । चिन्तना=ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव । योगबीजम् ॥ 16 ॥ आचार्यादिष्वपीति । आचार्यादिष्वपि आचार्योपाध्यायतपस्व्यादिष्वपि । एतत् कुशलचित्तादि । विशुद्धं संशुद्धमेव । भावयोगिषु तात्त्विकगुणशालिषु योगबीजम् । न चान्येष्वपि द्रव्याचार्यादिष्वपि । कूटेऽकूटधियोऽपि हि असारत्वात् असुन्दरत्वात् तस्याः सद्योगबीजत्वानुपपत्तेः ॥ 13 ॥ श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः ॥ 14 ॥ श्लाघनेति । श्लाघनादे: स्वकीयाऽदेर्याऽसत्यसुन्दराशंसा प्रार्थना तत्परिहारपुरस्सरं । वैयावृत्त्यं च व्यापृतभावलक्षणम् आहारादिदानेन । विधिना=सूत्रोक्तन्यायेन । तेषु भावयोगिष्वाचार्येषु । आशयविशेषतः= चित्तोत्साहातिशयात् । योगबीजम् ॥ 14 ॥ बीजश्रुतौ परा श्रद्धाऽन्तर्विश्रोतसिकाव्ययात् । तदुपादेयभावश्च फलौत्सुक्यं विनाधिकः ॥ 17 ॥ बीजेति । बीजश्रुतौ योगबीजश्रवणे । परा उत्कृष्टा श्रद्धा= 'इदमित्थमेव' इति प्रतिपत्तिरूपा । अन्तर्विश्रोतसिकायौ चित्ताशङ्कायाः व्ययात् । तस्या बीजश्रुतेः उपादेयभावः चारुपरिणामश्च । फलौत्सुक्यं = अभ्युदयाशंसात्वरालक्षणं विनाऽधिकोऽतिशयितो योगबीजम् ॥ 17 ॥ Page #72 -------------------------------------------------------------------------- ________________ 131 योगदृष्टिसंग्रह मित्रादृष्टिद्वात्रिंशिका निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः ॥ 18 ॥ सत्स्विति । सत्सु साधुषु सत्त्वधियं साधुत्वबुद्धि हन्त । तीव्र प्रबले मले कर्मबन्धयोग्यतालक्षणे सति को लभेत ? ततो लाभशक्तेरयोगान्न कोऽपीत्यर्थः । अङ्गल्या पङ्गः सुमहतस्तरोः शाखां न स्पृशेत्, तत्प्राप्तिनिमित्तस्वोच्चत्वस्यारोहशक्तेर्वाऽभावात्, तद्वत्प्रकृतेऽपि भावनीयम् ॥ 21 ॥ निमित्तमिति । अमुष्य चानन्तरोदितलक्षणयोगिनो जीवस्य । भद्रमूर्तेः प्रियदर्शनस्य । सत्प्रणामादेर्योगबीजस्य निमित्तं शुभः प्रशस्तः निमित्तसंयोगः सद्योगादिसम्बन्धः । सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाज्जायते । अवञ्चकोदयाद् वक्ष्यमाणसमाधिविशेषोदयात् ॥ 18 ॥ योगक्रियाफलाख्यं च साधुभ्योऽवञ्चकत्रयम् । श्रुतः समाधिव्यक्त इषुलक्ष्यक्रियोपमः ॥ 19 ॥ वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टार्थसिद्धये । स्वल्पकर्ममलस्यापि तथा प्रकृतकर्मणि ॥ 22 ॥ वीक्ष्यत इति । स्वल्परोगस्य मन्दव्याधेः चेष्टा= राजसेवादिप्रवृत्तिलक्षणा च इष्टार्थस्य कुटुम्बपालनादिलक्षणस्य सिद्धये निष्पत्तये वीक्ष्यते न तु तीव्ररोगस्येव प्रत्यपायाय । स्वल्पकर्ममलस्यापि पुंसः तथा प्रकृतकर्मणि योगबीजोपादानलक्षणे । ईदृशस्यैव स्वप्रतिपन्ननिर्वाहक्षमत्वात् ॥ 22 ॥ योगेति । साधुभ्यः साधूनाश्रित्य । योगक्रियाफलाख्यम् अवञ्चकत्रयं योगावञ्चकक्रियावञ्चकफलावञ्चकलक्षणम् । अव्यक्तः समाधिः श्रुतः तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः शरव्यक्रियासदृशः । यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्कियात्वायोगात्, तथा सद्योगावञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः ॥ 19 ॥ हेतुरत्रान्तरङ्गश्च तथा भावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलापगम उच्यते ॥ 20 ॥ हेतुरिति । अत्र सत्प्रणामादौ । अन्तरङ्गश्च हेतुः तथा भावमलस्य= कर्मसम्बन्धयोग्यतालक्षणस्य अल्पता । ज्योत्स्नादाविव रत्नकान्त्यादाविव रत्नादिमलापगम उच्यते । तत्र मृत्पुटपाकादीनामिवात्र सद्योगादीनां निमित्तत्वेनैवोपयोगादिति भावः ॥ 20 ॥ सत्सु सत्त्वधियं हन्त ! मले तीव्र लभेत कः ? / अङ्गल्या न स्पृशेत् पङ्गः शाखां सुमहतस्तरोः ॥ 21 ॥ यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । तत्त्वतोऽपूर्वमेवेदमपूर्वासत्तितो विदुः ॥ 23 ॥ यथेति । यथाप्रवृत्तकरणे चरमे पर्यन्तवर्तिनि च । ईदृशी-योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका । स्थितिः स्वभाव्यवस्था । अपूर्वस्य =अपूर्वकरणस्य आसत्तितः सन्निधानात्फलव्यभिचारायोगात् । इदं चरमं यथाप्रवृत्तिकरणम् तत्त्वतः परमार्थतः अपूर्वमेव विदुः जानते योगविदः । यत उक्तं अपूर्वासन्नभावे न व्यभिचारवियोगतः । / तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ (यो. दृ. स. 39) इति । प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् । अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ॥ 24 ॥ प्रवर्तत इति । यदिह-जिनप्रवचने गुणस्थानपदं मिथ्यादृशि= Page #73 -------------------------------------------------------------------------- ________________ मित्रादृष्टिद्वात्रिंशिका मिथ्यादृष्टौ पुंसि प्रवर्तते= स्खलद्वृत्तियोगविषयीभवति । तस्य = गुणस्थानपदस्य । नूनं=निश्चितम् । अस्यां मित्रायां दृष्टौ । अन्वर्थयोजना योगार्थघटना । उपपद्यते सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्यास्यामेवोपपत्तेः । तदुक्तं हरिभद्रसूरिभि: प्रथमं यद् गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥ (यो. ह. स. 40 ) इति । व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताव्यक्तधियोर्नु कः ॥ 25 ॥ 133 व्यक्तेति । अन्यत्र ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः = मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन । इयं मित्रा दृष्टिरेव उच्यते, व्यक्तत्वेन तत्रास्या एव ग्रहणात् । घने= तीव्रे मले तु सति । नु इति वितर्के । व्यक्ताव्यक्तयोर्धियोः को विशेषः ? दुष्टाया धियो व्यक्ताया अव्यक्तापेक्षया प्रत्युतातिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । विचित्रतया निगमस्य बहुभेदत्वात् तद्भेदविशेषाश्रयणेन वाऽन्यत्र तथाभिधानमिति परिभावनीयं सूरिभिः ॥ 25 ॥ यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ 26 ॥ उत्कर्षापकर्षाच्च शुद्धयशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां स प्रवर्तते ॥ 27 ॥ गुणाभासत्वकल्याणमित्रयोगे न कश्चन । अनिवृत्ताग्रहत्वेनाभ्यन्तरज्वरसन्निभः ॥ 28 ॥ मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोणश्यामसुमत्विषम् ॥ 29 ॥ 134 योगदृष्टिसंग्रह यथौषधीषु पीयूषं द्रुमेषु स्वद्रुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते ॥ 30 ॥ विनैनं मतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त ! विना नावमुत्तितीर्षा महोदधेः ॥ 31 ॥ तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ॥ 32 ॥ शिष्टा सप्तश्लोकी सुगमा । / 26 27 28 29 30-31-32 // // इति मित्राद्वात्रिंशिका ॥ Page #74 -------------------------------------------------------------------------- ________________ तारादित्रयद्वात्रिंशिका मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥ 1 ॥ तारायामिति । तारायां पुनर्दृष्टौ । मनाग्= ईषत् स्पष्टं - मित्रापेक्षया दर्शनम् । शुभाः=प्रशस्ताः । नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे=पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः । तथा तत्त्वगोचरा = तत्त्वविषया जिज्ञासा=ज्ञातुमिच्छा । अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यात् ॥ 1 ॥ नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ॥ 2 ॥ नियमा इति । शौचं शुचित्वं तद् द्विविधं, बाह्यमाभ्यन्तरं च, बाह्यं मृज्जलादिभिः कायप्रक्षालनम्, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोष : = सन्तुष्टिः । स्वाध्याय: = प्रणवपूर्वाणां मन्त्राणां जपः । तपः = कृच्छ्रचान्द्रायणादि । देवताप्रणिधानम् = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । एते योगाचार्यैः = पतञ्जल्यादिभिर्नियमा उदाहृताः । यदुक्तं- "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति (पातं. 232) ॥ 2 ॥ 136 योगदृष्टिसंग्रह शौचभावनया स्वाङ्गजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याक्षजययोग्यताः ॥ 3 ॥ शौचेति । शौचस्य भावनया स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा=घृणा भवति " अशुचिरयं कायो नात्राग्रहः कर्तव्यः " इति । तथा च अन्यैः = कायवद्भिः असङ्गमः तत्सम्पर्कपरिवर्जनमित्यर्थः । यः किल स्वयमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति ? / तदुक्तं- "शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः " (पातं. 2- 40) / तथा सत्त्वस्य = प्रकाशसुखात्मकस्य शुद्धी = रजस्तमोभ्यामनभिभवः । सौमनस्यं=खेदाननुभवेन मानसी प्रीतिः, ऐकाग्र्यं=नियते विषये चेतसः स्थैर्यम्, अक्षाणाम् = इन्द्रियाणां जयो विषयपराङ्मुखानां स्वात्मन्यवस्थानं, योग्यता=चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं "सत्त्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयात्मदर्शनयोग्यत्वानि च " (पातं. 2- 41) इति ॥ 3 ॥ सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । तपसोऽङ्गाक्षयोः सिद्धिः समाधिः प्रणिधानतः ॥ 4 ॥ सन्तोषादिति । सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनापि न समम् । tadAha"santoSAdanuttamaH सुखलाभः " ( पातं. 2-42) / स्वाध्यायात्=स्वभ्यस्तादिष्टदर्शनं जप्यमानमन्त्राभिप्रे तदेवतादर्शनं भवति । तदाह - " स्वाध्यायादिष्टदेवतासंप्रयोगः " ( पातं. 2-44) / तपसः स्वभ्यस्तात् क्लेशाद्यशुचिक्षयद्वारा अङ्गाक्षयोः कायेन्द्रिययोः सिद्धिः यथेत्थमणुत्वमहत्त्वादिप्राप्तिसूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात् । यथोक्तं "कायेन्द्रियसिद्धिरशुचिक्षयात्तपसः " ( पातं. 2-43) / Page #75 -------------------------------------------------------------------------- ________________ 137 तारादित्रयद्वात्रिंशिका प्रणिधानत ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहत्य समाधिमुबोधयतीति । yathoktaM"samAdhisiddhirIzvarapraNidhAnAditi" (पातं. 2-45) तप:स्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं-"तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (पातं. 2-1) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति" ॥ 4 ॥ (पातं. 2-2) 138 योगदृष्टिसंग्रह भयमिति । भवज संसारोत्पन्नं तीव्र भयं न भवति, तथाऽशुभाप्रवृत्तेः । उचिता क्रिया क्वचिदपि कार्ये न हीयते, सर्वत्रैव धर्मादरात् । न चानाभोगतोऽपि अज्ञानादपि अत्यन्तानुचितक्रिया साधुजननिन्दादिका स्यात् ॥ 7 ॥ स्वकृत्ये विकले त्रासो जिज्ञासा सस्पहाधिके । दुःखोच्छेदार्थिनां चित्रे कथन्ताधीः परिश्रमे ॥ 8 ॥ विज्ञाय नियमानेतानेवं योगोपकारिणः । अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ॥ 5 ॥ विज्ञायेति । एतान् शौचादीन् नियमान् एवं= स्वाङ्गजुगुप्सादिसाधकत्वेन योगोपकारिणः समाधिनिमित्तान् विज्ञाय । अत्र तारायां दृष्टौ एतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् । तथाज्ञानस्य तथारुचिहेतुत्वात् । तदत्र काचित्प्रतिपत्तिः प्रदर्शिता ॥ 5 ॥ स्वकृत्य इति । स्वकृत्ये स्वाचारे कायोत्सर्गकरणादौ । विकले विधिहीने । त्रासो='हा विराधकोऽहम्' इत्याशयलक्षणः । अधिके स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहाऽभिलाषसहिता । दुःखोच्छेदार्थिनां संसारक्लेशजिहासूनां । चित्रे नानाविधे । परिश्रमे तत्तन्नीतिप्रसिद्धक्रियायोगे । कथन्ताधीः कथंभावबुद्धिः । 'कथं नानाविधा मुमुक्षुप्रवृत्तिः कात्स्येन ज्ञातुं शक्यते' इति । तदाह दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ? (यो. i. स. 47) नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥ 9 ॥ भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च । यथाशक्त्युपचारश्च बहुमानश्च योगिषु ॥ 6 ॥ भवतीति । अस्यां दृष्टौ अविच्छिन्ना भावप्रतिबन्धसारतया विच्छेदरहिता योगकथासु प्रीतिः भवति । योगिषु भावयोगिषु यथाशक्ति स्वशक्त्यौचित्येन उपचारश्च ग्रासादिसम्पादनेन, बहुमानश्च अभ्युत्थानगुणगानादिना । अयं च शुद्धपक्षपातपुण्यविपाकाद्योगवृद्धिलाभान्तरशिष्टसंमतत्वक्षुद्रोपद्रवहान्यादिफल इति ध्येयम् ॥ 6 ॥ नेति । नास्माकं महती प्रज्ञा अविसंवादिनी बुद्धिः, स्वप्रज्ञाकल्पिते विसंवाददर्शनात् । तथा सुमहान् अपारः शास्त्रस्य विस्तरः तत् तस्मात् शिष्टाः साधुजनसंमताः प्रमाणमिह प्रस्तुतव्यतिकरे यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थः । इति तद् (इह=)अस्यां दृष्टौ मन्यते सदा निरन्तरम् ॥ 9 ॥ सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥ 10 ॥ भयं न भवजं तीव्र हीयते नोचितक्रिया । न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ॥ 7 ॥ Page #76 -------------------------------------------------------------------------- ________________ तारादित्रयद्वात्रिंशिका 139 सुखमिति । सुखम् = अनुद्वेजनीयं स्थिरं च निष्कम्पं यदासनं तेन उपेतं = सहितम्, उक्तविशेषणविशिष्टस्यैवासनस्य योगाङ्गत्वात् । yatpataJjaliH"sthirasukhamAsanamiti (2-46) / बलायां दृष्टौ दर्शनं दृढं काष्ठाग्निकणोद्योतसममिति कृत्वा । परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्व श्रवणेच्छा जिज्ञासासम्भवात् । न क्षेपो योगगोचरः तदनुद्वेगे उद्वेगजन्यक्षेपाभावात् ॥ 10 ॥ असत्तृष्णात्वराभावात् स्थिरं च सुखमासनम् । प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलादिह ॥ 11 ॥ असदिति । असत्तृष्णाया = असुन्दरलालसायाः त्वरायाः चान्यान्यफलौत्सुक्य लक्षणाया अभावात् स्थिरं सुखं चासनं भवति । प्रयत्नस्य श्लथता=क्लेशेनैवासनं बध्नामीतीच्छायामङ्गलाघवेन तन्निबन्धः आनन्त्ये चाकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्यापादनं दुःखहेतुदेहाहङ्काराभावफलं तद्बलादिह - बलायां दृष्टौ भवति । यथोक्तं-"प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम्' इति (पातं. 2-47) ॥ 11 ॥ // 12 // अतोऽन्तरायविजयो द्वन्द्वानभिहतिः परा । दृष्टदोषपरित्यागः प्रणिधानपुरः सरः ॥ 12 ॥ अत इति । अतो = यथोक्तादासनाद् अन्तरायाणाम्=अङ्गमेजयादीनां विजयः । द्वन्द्वैः=शीतोष्णादिभिः, अनभिहतिः दुःखाप्राप्तिः परा = आत्यन्तिकी 'ततो द्वन्द्वानभिघातः' (पातं. 2-48) इत्युक्तेः । दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशादीनां परित्यागः प्रणिधानपुरस्सरः प्रशस्तावधानपूर्वः कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ॥ 13 ॥ योगदृष्टिसंग्रह कान्तेति । कान्ताजुषः = कामिनीसहितस्य विदग्धस्य = गेयनीतिनिपुणस्य दिव्यस्य अतिशयितस्य गेयस्य किन्नरादिसम्बन्धिनः श्रुतौ श्रवणे यथा यूनो=यौवनगामिनो कामिनो भवति शुश्रूषा, तथाऽस्यां=बलायां तत्त्वगोचरा शुश्रूषा ॥ 13 ॥ 140 अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः ॥ 14 ॥ अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे श्रुतम् = अर्थश्रवणं व्यर्थम् । ऊषर इव बीजन्यासः । श्रुताभावेऽपि = अर्थश्रवणाभावेऽपि अस्या=उक्तशुश्रूषाया भावे पुनः ध्रुवो = निश्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः ॥ 14 ॥ योगारम्भ इहाक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयः सेकेन पीनता ॥ 15 ॥ योगेति । इह = बलायाम् अक्षेपाद् = अन्यत्र चित्ताभ्यासाद् योगारम्भे उपायेषु = योगसाधनेषु कौशलं = दक्षत्वं भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । उप्यमाने तरौ पयः सेकेन पीनता दृष्टा, तद्वदिहाप्य क्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात् । अन्यथा पूर्णपयः सेकं विनोप्तस्य तरोरिव प्रकृतानुष्ठानस्य कार्श्यमेवाकौशललक्षणं स्यादिति भावः ॥ 15 ॥ प्राणायामवती दीप्रा योगोत्थानविवर्जिता । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता ॥ 16 ॥ (विवर्जिता) प्राणायामवतीति । प्राणायामवती-प्राणायामसहिता दीप्रा दृष्टिः । योगोत्थानेन विवर्जिता प्रशान्तवाहितालाभात् तत्त्वश्रवणेन संयुक्ता शुश्रूषाफलभावात् सूक्ष्मबोधेन विवर्जिता वेद्यसंवेद्यपदाप्राप्तेः ॥ 16 ॥ Page #77 -------------------------------------------------------------------------- ________________ 141 तारादित्रयद्वात्रिंशिका रेचकः स्याद् बहिर्वत्तिरन्तर्वृत्तिश्च पूरकः । कुम्भकः स्तम्भवृत्तिश्च प्राणायामस्त्रिधेत्ययम् ॥ 17 ॥ रेचक इति बहिर्वृत्तिः श्वासो रेचकः स्यात् । अन्तर्वृत्तिश्च प्रश्वासः पूरकः । स्तम्भवृत्तिश्च कुम्भकः । यस्मिन् जलमिव कुम्भे निश्चलतया प्राणोऽवस्थाप्यते । इत्ययं त्रिधा प्राणायामः प्राणगतिविच्छेदः । yadAha"tasminsati श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः" इति (पातं. 2-46) / अयं च नासाद्वादशान्तादिदेशेन षड्विंशतिमात्रादिप्रमाणकालेन । सङ्ख्यया चेयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवतीत्यादिलक्षणोपलक्षितो दीर्घसूक्ष्मसज्ञ आख्यायते । यथोक्तं-"स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्म इति (पातं. 2-50) / बाह्याभ्यन्तरविषयो द्वादशान्तहदयनाभिचक्रादिरूप एव पर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । yathoktaM"bAhyAbhyantaraviSayAkSepI चतुर्थः' इति (पातं. 2-51) ॥ 17 ॥ योगदृष्टिसंग्रह उस्सासं ण णिरुंभइ आभिग्गहिओ वि किमु अचेला । पसज्जमरणं निरोहे मुहुमुस्सासं च जयणाए ॥ (आव. निर्यु. 1510) एतच्च पतञ्जल्यायुक्तं क्वचित्=पुरुषविशेष योग्यतानुगं योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां, प्राणायामरुचीनां प्राणायामेनापि फलसिद्धेः स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य योगोपायत्वात् । यथोक्तं योगबिन्दौ(411) उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् । / मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ॥ इति । तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ॥ 18 ॥ रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चितार्थस्य प्राणायामश्च भावतः ॥ 19 ॥ धारणायोग्यता तस्मात् प्रकाशावरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यतानुगम् ॥ 18 ॥ रेचनादिति । बाह्यभावानां कुटुम्बदारादिममत्वलक्षणानां रेचनात् । अन्तर्भावस्य श्रवणजनितविवेकलक्षणस्य पूरणात् । निश्चितार्थस्य कुम्भनात् स्थिरीकरणाच्च । भावतः प्राणायामः अयमेवाव्यभिचारेण योगाङ्गम् । अत एवोक्तं-"प्राणायामवती चतुर्थाङ्गभावतो भावरेचकादिभावादिति" ॥ 19 ॥ धारणेति । तस्मात् प्राणायामात् धारणानां योग्यता, प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं-"धारणासु च योग्यता मनसः" (पातं. 2-53) इति । तथा प्रकाशस्य=चित्तसत्त्वगतस्य यद् आवरणं क्लेशरूपं तत्क्षयः । तदुक्तं-"ततः क्षीयते प्रकाशावरणमिति" (पातं. 2-52) / अयम् अन्यैः पतञ्जल्यादिभिरुक्तः भगवत्प्रवचने तु व्याकुलताहेतुत्वेन निषिद्ध एव श्वासप्रश्वासरोधः, यथायोगसमाधानमेव प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं प्राणेभ्योऽपि गुरुर्धर्मः प्राणायामविनिश्चयात् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ॥ 20 ॥ प्राणेभ्योऽपीति । प्राणेभ्योऽपि=इन्द्रियादिभ्योऽपि गुरुः महत्तरो धर्मः । इत्यतो भावप्राणायामतो विनिश्चयात् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः । अत एव न धर्मं त्यजति प्राणसङ्कटे प्राणकष्टे ॥ 20 ॥ Page #78 -------------------------------------------------------------------------- ________________ तारादित्रयद्वात्रिंशिका पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । भवक्षाराम्भसस्त्यागाद् वृद्धिं मधुरवारिणा ॥ 21 ॥ पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या, तत्रोत्सर्गप्रवृत्त्या । तत्त्वश्रुत्या = तथातत्त्व श्रवणेन मधुरवारिणा । सदाशयः= शोभनपरिणामः । भवलक्षणस्य क्षाराम्भसस्त्यागात् । पुण्यबीजं वृद्धि नयति । 143 यथा हि मधुरोदकयोगतस्तन्माधुर्यानवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्व श्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः ॥ 21 ॥ तत्त्व श्रवणतस्तीव्रा गुरुभक्ति: सुखावहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ॥ 22 ॥ तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा । गुरो = तत्त्व श्रावतिरि भक्तिः=आराध्यत्वेन प्रतिपत्तिः । सुखावहा उभयलोकसुखकरी । ततो= गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं गुरुभक्तिप्रभावेण तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ (यो. ह. स. 64) समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः ॥ 22 ॥ कर्मवज्रविभेदेनाऽनन्तधर्मकगोचरे । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ॥ 23 ॥ कर्मेति । कर्मेव वज्रम् अतिदुर्भेदत्वात् तस्य विभेदेनानन्तधर्मकं योगदृष्टिसंग्रह =भेदाभेदनित्यत्वानित्यत्वाद्यनन्त धर्मशबलं यद्वस्तु तद्गोचरे = वस्तुनस्तथात्वपरिच्छेदिनि । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । तदुक्तं 144 भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कात्स्र्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ॥ (यो. ह. स. 66 ) अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ॥ 24 ॥ अवेद्येति । आसु = मित्राद्यासु चतसृषु दृष्टिषु यद्=यस्माद् अवेद्यसंवेद्यपदमुल्बणम्=अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां जलधिया जलचरप्रवृत्तिरिवाभा वेद्यपदसंवेद्यसम्बन्धिनी यत्र तत्तथा । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितया । तात्त्विकम् अत एवानुल्बणमित्यर्थः । एतदपि चरमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् । / (यो. ह. स. 65 ) वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ॥ 25 ॥ वेद्यमिति । वेद्यं=वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पकज्ञानग्राह्यमित्यर्थः । संवेद्यते = क्षयोपशमानुरूपं निश्चयबुद्ध्या विज्ञायते । यस्मिन् = आशयस्थाने । अपायादिनिबन्धनं=नरकस्वर्गादिकारणं हिंसाहिंसादि तद्वेद्यसंवेद्यं पदम् अन्यद्=अवेद्यसंवेद्यपदम् एतद्विपर्ययाद्-उक्तलक्षणव्यत्ययात् । यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च Page #79 -------------------------------------------------------------------------- ________________ तारादित्रयद्वात्रिंशिका 145 मित्रादिदृष्टिष्वपि सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ॥ 25 ॥ अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् । न वेद्यसंवेद्यपदं वज्रतण्डुलसन्निभे ॥ 26 ॥ अपायेति । अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वं सूक्ष्मबोधस्य विघातकृत्, अपायहेत्वासेवनक्लिष्टबीजसद्भावात्तस्य सज्ज्ञानावरणक्षयोपशमाभावनियतत्वात् । न वेद्यसंवेद्यपदे उक्तलक्षणे वजतण्डुलसन्निभे । प्रायो दुर्गतावपि मानसदु:खाभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकायोगात् । एतच्च व्यावहारिकं वेद्यसंवेद्यपदं भावमाश्रित्योक्तम् । निश्चयतस्तु प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव वेद्यसंवेद्यपदभावः । नैश्चयिकतद्वति क्षयिकसम्यग्दृष्टौ श्रेणिकादाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि पापप्रवृत्तेश्चरमाया एवोपपत्तेः । यथोक्तं अतोऽन्यदुत्तरास्वस्मात् पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥ वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनटुंत्ययोगतः ॥ (यो. i. स. 70-71) इति । तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाक्षतम् । तत्र यत्पुण्यबन्धोऽपि हन्तापायोत्तरः स्मृतः ॥ 27 ॥ योगदृष्टिसंग्रह प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः । / प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् ॥ 28 ॥ प्रवृत्तिरपीति । तत्रेति प्राक्तनमत्रानुषज्यते । तत्र मोहगर्भतो वैराग्यात् योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याभावे अपायजननीमुत्तरां मोहवासनां प्रसूते मोहमूलानुष्ठानस्य मोहवासनाऽवन्ध्यबीजत्वात्, अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्-करीति भावः ॥ 28 ॥ अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ॥ 29 ॥ अवेद्येति । अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् अनुबन्धरहितं स्यात् । यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् । भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां पापं सानुबन्धकम् अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धावन्ध्यबीजत्वात् ॥ 29 ॥ कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि । अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् ॥ 30 ॥ कुकृत्यमिति । कुकृत्यं प्राणातिपातादि कृत्यं करणीयम् आभाति । कृत्यं च अहिंसादि अकृत्यमेव हि अनाचरणीयमेव । अत्र अवेद्यसंवेद्यपदे व्यामूढचित्तानां मोहग्रस्तमानसानां कण्डूलानां कण्डूयनादिवत् । आदिना कृम्याकुलस्य कुष्टिनोऽग्निसेवनग्रहः । कण्डूयकादीनां कण्ड्वादेखि भवाभिनन्दिनामवेद्यसंवेद्यपदादेव विपर्ययधीरिति भावः ॥ 30 ॥ तच्छक्तिरिति । अन्यत्र चावेद्यसंवेद्यपदे तच्छक्ति: अपायशक्तिः स्थूलबोधस्य बीजम् अक्षतम् अनभिभूतम् । तत्र अवेद्यसंवेद्यपदे यद्= यस्मात् पुण्यबन्धोऽपि हन्तापायोत्तरो=विघ्ननान्तरीयकः स्मृतः । ततस्तत्पुण्यस्य पापानुबन्धित्वात् ॥ 27 ॥ एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम् । बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे ॥ 31 ॥ Page #80 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका तारादित्रयद्वात्रिंशिका 147 ___एत इति । एते=भवाभिनन्दिनः असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजमात्मानं मलिनं कुर्वते कर्मरजःसम्बन्धात् । बडिशामिषवत्= मत्स्यगलमांसवत् । तुच्छे अल्पे रौद्रविपाके प्रसक्ता भोगजे= भोगप्रभवे सुखे ॥ 31 ॥ अवेद्यसंवेद्यपदं सत्सङ्गागमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ॥ 32 ॥ अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत्=तस्माद अवेद्यसंवेद्यपदं दुर्गतिप्रदं नरकादिदुर्गतिकारणम् । सत्सङ्गागमयोगतो विशिष्टसत् सङ्गमागमसम्बन्धात् । परमानन्दं मोक्षसुखम् इच्छता जेयम् । अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगासिद्धेरिति ॥ 32 ॥ इति तारादित्रयद्वात्रिंशिका अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति, सैव चात्यन्तमादरणीयेत्याह जीयमानेऽत्र राजीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः ॥ 1 ॥ जीयमान इति । जीयमानेऽत्र अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । स्वत एव आत्मनैवापरोपदेशेन शीघ्रम् । कुतर्क एव विषमग्रहो दृष्टापायहेतुत्वेन कूरग्रहः । कुतर्कस्य विषमग्रहः कुटिलावेशरूपो वा निवर्तते । राज्ञि जीयमान इव चमूचरपरिच्छदः ॥ 1 ॥ शमारामानलज्वाला हिमानी ज्ञानपङ्कजे । श्रद्धाशल्यं स्मयोल्लास: कुतर्कः सुनयार्गला ॥ 2 ॥ शमेति । व्यक्तः ॥ 2 ॥ कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् ॥ 3 ॥ कुतर्क इति । श्रुते आगमे । शीले परद्रोहविरतिलक्षणे । समाधौ= ध्यानफलभूते ॥ 3 ॥ Page #81 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका उक्तं च योगमार्गज्ञैस्तपोनिर्धूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥ 4 ॥ उक्तं चेति । उक्तं च= निरूपितं पुनः । योगमार्गज्ञैः=अध्यात्मवद्भिः पतञ्जलिप्रभृतिभिः । तपसा निर्धूतकल्मषैः = प्रशमप्रधानेन तपसा क्षीणमार्गानुसारिबोधबाधकमोहमलैः । भावियोगिहिताय = भविष्यद्विवादबहुलकलिकालयोगिहितार्थम् । उच्चैः=अत्यर्थम् । मोहदीपसमं=मोहान्धकारप्रदीपस्थानीयम् । वचो = वचनम् ॥ 4 ॥ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥ 5 ॥ 149 वादांश्चेति । वादांश्च=पूर्वपक्षरूपान् । प्रतिवादांश्च= परोपन्यस्तपक्षप्रतिवचनरूपान् । वदन्तो = ब्रुवाणाः । निश्चितान् = असिद्धानैकान्तिकादिहेत्वभासनिरासेन । तथा तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धेन सर्वेऽपि दर्शनिनो मुमुक्षवोऽपि । तत्त्वान्तम्=आत्मादितत्त्वप्रसिद्धिरूपम् । नैव गच्छन्ति= प्रतिपद्यन्ते । तिलपीलकवत् = तिलपीलक इव । निरुद्धाक्षिसञ्चारस्तिलयन्त्रवाहनपरो यथा ह्ययं नित्यभ्रम्यन्नपि निरुद्धाक्षतया न तत्परिमाणमवबुध्यते, एवमेतेऽपि वादिन: स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्ते इति ॥ 5 ॥ विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चात्र कुतर्कः किमनेन तत् ? ॥ 6 ॥ विकल्पेति । विकल्पाः = शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पम् । प्रायो=बाहुल्येन । अविद्याविनिर्मितं =ज्ञानावरणीयादिकर्मसंपर्कजनितम् । तद्योजनामयः = तदेकधारात्मा चात्र कुतर्कः । तत् किमनेन ? मुमुक्षूणां दुष्टकारणप्रभवस्य सत्कार्याहेतुत्वात् ॥ 6 ॥ 150 योगदृष्टिसंग्रह जातिप्रायश्च बाध्योऽयं प्रकृतान्यविकल्पनात् । हस्ती हन्तीतिवचने प्राप्ताप्राप्तविकल्पवत् ॥ 7 ॥ जातिप्रायश्चेति । जातिप्रायश्च = दूषणाभासकल्पश्च । बाध्यः प्रतीतिफलाभ्याम् अयं=कुतर्कः । प्रकृतान्यस्य = उपादेयाद्यतिरिक्तस्य अप्रयोजनस्य वस्त्वंशस्य विकल्पनात् । हस्ती हन्तीति वचने हस्त्यारूढेनोक्ते प्राप्ताप्राप्तविकल्पवद् नैयायिकच्छात्रस्य । यथा ह्ययमित्थं वक्तारं प्रति - " किमयं हस्ती प्राप्तं व्यापादयति ? उताप्राप्तं ? आद्ये त्वामपि व्यापादयेत्, अन्त्ये च जगदपीति विकल्पयन्नेव हस्तिना गृहीतो मिण्ठेन कथमपि मोचितः । तथा तथाविधविकल्पकारी तत्तद्दर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः सद्गुरुमिण्ठेनैव मोच्यत इति ॥ 7 ॥ स्वभावोत्तरपर्यन्त एषोऽत्रापि च तत्त्वतः । नार्वाघग्ज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् ॥ 8 ॥ स्वभावेति । एष=कुतर्कः । स्वभावोत्तरपर्यन्तः । अत्र च " वस्तुस्वभावैरुत्तरं वाच्यं" इति वचनात् । अत्रापि च स्वभावे नार्वाग्दृश:= छद्मस्थस्य ज्ञानगम्यत्वं तत्त्वतः । अन्यथा कॢप्तस्यैकेन वादिना स्वभावस्य अन्येन अन्यथाकल्पनात् ॥ 8 ॥ तथाहि अपां दाहस्वभावत्वे दर्शिते दहनान्तिके । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः किमुत्तरम् ? ॥ 9 ॥ अपामिति । अपां= शैत्यस्वभावत्ववादिनं प्रति अपां दहनान्तिके दाहस्वभावत्वे दर्शिते अध्यक्षविरोधपरिहारात् । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्ते: लोहाकर्षणशक्तेर्विप्रकर्षमात्रस्याप्रयोजकत्वात् किमुत्तरम् ? अन्यथा Page #82 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका वादिनः स्वभावस्यापर्यनुयोज्यत्वाद्विशेषस्याविर्निगमात् । तदुक्तं अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च । अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥ ( यो. ह. स. 93-94) दृष्टान्तमात्रसौलभ्यात्तदयं केन बाध्यताम् । स्वभावबाधने नालं कल्पनागौरवादिकम् ? ॥ 10 ॥ 151 दृष्टान्तेति । दृष्टान्तमात्रस्य सौलभ्यात् । तत् =तस्मात् । अयम्= अन्यथास्वभावविकल्पकः कुतर्कः केन वार्यताम् ? | अग्निसन्निधावपां दाहस्वभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह-स्वभावस्य =उपपत्तिसिद्धस्य बाधने कल्पनागौरवादिकं नालं=न समर्थम्, कल्पनासहस्रेणापि स्वभावस्यान्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनापि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् । अथ स्वस्य भावोऽनागन्तुको धर्मो नियतकारणत्वादिरूप एव स च कल्पनालाघवज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेन्न गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्वात्, प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् ॥ 10 ॥ द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । धियां निरालम्बनतां कुतर्कः साधयत्यपि ॥ 11 ॥ द्विचन्द्र इति । द्विचन्द्रस्वप्नविज्ञाने एव निदर्शने उदाहरणमात्रे तद्बलादुत्थितः कुतर्कः । धियां = सर्वज्ञानानां । निरालम्बनताम् अलीकविषयताम् अपि साधयति ॥ 11 ॥ 152 योगदृष्टिसंग्रह तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा । अतीन्द्रियार्थसिद्धर्थं नावकाशोऽस्य कुत्रचित् ॥ 12 ॥ तदिति । तदसमञ्जसकारिणा-प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण । अतीन्द्रियार्थानां = धर्मार्थानां सिद्ध्यर्थं नास्य=कुतर्कस्य कुत्रचिदवकाशः ॥ 12 ॥ शास्त्रस्यैवावकाशोऽत्र कुतर्काग्रहतस्ततः । शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद्भवेत् ॥ 13 ॥ शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवावकाशः, तस्यातीन्द्रियार्थसाधनसमर्थत्वाच्छुष्कतर्कस्यातथात्वात् । तदुक्तं गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् । / (यो. ह. स. 99 ) ततः=तस्मात् कुतर्काग्रहतोऽत्र = शास्त्रे श्रद्धावान् शीलवान्= परद्रोहविरतिः योगवान् सदा योगतत्परः तत्वविद्=धर्माद्यतीन्द्रियार्थदर्शी भवेत् ॥ 13 ॥ ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धापि स्यादित्यत आह तत्त्वतः शास्त्रभेदश्च न शास्तॄणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥14॥ तत्त्वत इति । तत्त्वतो धर्मवादापेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च नास्ति । शास्तृणां=धर्मप्रणेतृणाम् अभेदतः तत्तन्नयापेक्षदेशनाभेदे नैव स्थूलबुद्धीनां तद्भेदाभिमानात् । अत एवाह ततः = तस्मात् तदधिमुक्तीनां= शास्तृश्रद्धावतां तद्भेदाश्रयणां= शास्तृभेदाङ्गीकरणम् मोहो=अज्ञानम् निर्दोषत्वेन सर्वेषामैक्यरूप्यात् । तदुक्तं Page #83 -------------------------------------------------------------------------- ________________ 153 154 कुतर्कग्रहनिवृत्तिद्वात्रिंशिका न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । / मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥ (यो. ह. सा. 102) योगदृष्टिसंग्रह अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा तुल्यतैव भावनीये त्याह सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः ॥ 15 ॥ सर्वज्ञ इति । सर्वज्ञो मुख्यः तात्त्विकाराधनाविषय एकः सर्वज्ञत्वजात्यविशेषात् । तदुक्तं सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः । / (यो. i. स. 103) तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां ते सर्वेऽपि= बुधास्तं सर्वज्ञं मुख्यं सामान्यतो विशेषानिर्णयेऽपि आपन्ना=आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्तावगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥ (यो. i. स. 104) सर्वज्ञप्रतिपत्त्यंशमाश्रित्यामलया धिया । निर्व्याजं तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् ॥ 17 ॥ सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया रागद्वेषमलरहितया । धिया बुद्ध्या । निर्व्याजम् औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या । सर्वतन्त्रेषु सर्वदर्शनेषु । योगिनां मुमुक्षूणां । तदुक्तं तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमता ॥ (यो. i. स. 106) अवान्तरभेदस्तु सामान्यविरोधीत्याह दूरासन्नादिभेदोऽपि तद्भूत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाचारेष्वपि प्रभुः ॥ 18 ॥ न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः । अतो न ते तमापन्ना विशिष्य भुवि केचन ॥ 16 ॥ नेति । विशेषस्तु सर्वज्ञज्ञानादिगतभेदस्तु । असर्वदर्शिभिः= छद्मस्थैः । सर्वथा सर्वैः प्रकारैः । न ज्ञायते । अतो न ते सर्वज्ञाभ्युपगन्तारः । तं सर्वज्ञम् आपन्ना आश्रिताः । विशिष्य भुवि पृथिव्यां केचन । तदुक्तं विशेषस्तु पुनस्तस्य कार्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन । / (यो. i. स. 105) दूरेति । दूरासन्नादिभेदस्तु तद्भूत्यत्वं सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाविशेषवत् प्रकृतोपपत्तेः । भिन्नाचारेष्वपि तथाविधाकारभेदेन नानाविधानुष्ठानेष्वपि योगिषु नामादीनाम् अर्हदादिसज्ञादीनां भेदेन एकः प्रभुः उपास्यः । तदुक्तं यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते ॥ सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि । न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथानामादिभेदेऽपि भाव्यते तन्महात्मभिः ॥ (यो. i. स. 107-8-9) Page #84 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका देवेषु योगशास्त्रेषु चित्राचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः ॥ 19 ॥ 155 देवेष्विति । एवम्=इष्टानिष्टनामभेदेऽपि । तदभेदतः = तत्त्वतः सर्वज्ञाभेदात् । योगशास्त्रेषु=सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु =लोकपालमुक्तादिषु । चित्राचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् । / (यो. ह. स. 110 ) संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥ 20 ॥ संसारिष्विति । संसारिषु हि=देवेषु लोकपालादिषु । भक्तिः = सेवा । तत्कायगामिनां=संसारिदेवकायगामिनां । तदतीते पुनः=संसारातीते तु तत्त्वे तदतीतार्थयायिनां = संसारातीतमार्गगामिनां योगिनां भक्तिः ॥20॥ चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥ 21 ॥ चित्रा चेति । चित्रा च नानाप्रकारा च । आद्येषु = सांसारिकेषु देवेषु । तद्रागतदन्यद्वेषाभ्यां = स्वाभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता= युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु तदतीते तु । एषा = भक्ति: / शमसारा=शमप्रधाना अखिलैव हि तथासंमोहाभावात् इति ॥ 21 ॥ इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथाबुद्ध्यादिभेदतः ॥ 22 ॥ इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः = योगदृष्टिसंग्रह संसारिदेवस्थानादिगतविचित्राध्यवसायात् मृदुमध्याधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्यानुष्ठानस्याभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं 156 संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावादौ स्थानानि प्रतिशासनम् ॥ ( यो. ह. स. 124) तस्मात् तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥ (यो. ह. स. 111-12) बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् ॥ 23 ॥ बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह - "इन्द्रियार्थाश्रया बुद्धिः । (यो. ह. स. 121 ) ज्ञानं तथाविधोहेन गृहीतार्थतत्त्वपरिच्छेदनम् । तदाह - "ज्ञानं त्वागमपूर्वकम्" (यो. ह. स. 121) / असंमोहो=हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह - "सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते । (यो. ह. स. 121 ) एवं त्रिविधो बोध इष्यते स्वस्वपूर्वाणां कर्मणां भेदसाधकः "तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम्" (यो. ह. स. 120 ) इति वचनात् । रत्नोपलम्भतज्ज्ञानतदवाप्तीनां निदर्शनात् । यथा ह्युपलम्भादिभेदाद्रनग्रहणभेदस्तथा प्रकृतेऽपि बुद्धयादिभेदादनुष्ठानभेद इति ॥ 23 ॥ आदर: करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥ 24 ॥ Page #85 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका 157 आदर इति । आदरो यत्नातिशय इष्टाप्तौ । करणे प्रीतिः = अभिष्वङ्गात्मिका । अविघ्नः=करण एवादृष्टसामर्थ्यादपायाभावः । सम्पदागमः=तत एव शुभभावपुण्यसिद्धेः । जिज्ञासा = इष्टादिगोचरा । तज्ज्ञसेवा च इष्टादिज्ञसेवा । चशब्दात्तदनुग्रहः । एतत् सदनुष्ठानलक्षणं तदनुबन्धसारत्वात् ॥ 24 ॥ भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः । कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये ॥ 25 ॥ भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकानादरात् । विपाकस्य विरसत्वतो भवाय = संसाराय भवन्ति । तदुक्तं बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥ ( यो. ह. स. 124) ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय । यदुक्तं ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ (यो. ह. स. 125 ) असंमोहसमुत्थानि योगिनामाशु मुक्तये । भेदेऽपि तेषामेकोऽध्वा जलधौ तीरमार्गवत् ॥ 26 ॥ असंमोहेति असंमोहसमुत्थानि तु कर्माणि । योगिनां भवातीतार्थयायिनां । आशु=शीघ्रं न पुनर्ज्ञानपूर्वकवदभ्युदयलाभव्यवधानेऽपि मुक्तये भवन्ति । यथोक्तं असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥ प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ (यो. ह. स. 126-27) योगदृष्टिसंग्रह भेदेऽपि=गुणस्थानपरिणतितारतम्येऽपि तेषां योगिनाम् एकोऽध्वा= एक एव मार्गः । जलधौ - समुद्र तीरमार्गवत् = दूरासन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदाशिवपरब्रह्मसिद्धात्मतथतादिशब्दैर्वाच्यस्य 158 शाश्वतशिवयोगातिशयितसद्भावालम्बनबृहत्त्वबृंहकत्वनिष्ठितार्थत्वाकालतथाभावाद्यर्थाभेदेनैकत्वात्तन्मार्गस्यापि तथात्वात् । तदुक्तं एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ संसारातीततत्त्वं तु परं निर्वाणसञ्ज्ञितम् । तथैकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥ सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दस्तदुच्यते ऽन्वर्थादेकमेवैवमादिभिः ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥ ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते । (यो. ह. स. 128-32) तस्मादचित्रभक्त्याप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्यानुगुण्यतः ॥ 27 ॥ तस्मादिति । तस्मात्=सर्वेषां योगिनामेकमार्गगामित्वात् । अचित्रभक्त्या = एकरूपया भक्त्या । आप्याः प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ? / (यो. ह. स. 133) कथं तर्हि देशनाभेदः ? इत्यत आह तेषां सर्वज्ञानां भववैद्यानां= Page #86 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका संसाररोगभिषग्वराणां । चित्रा = नानाप्रकारा गीः शिष्यानुगुण्यतो=विनयाभिप्रायानुरोधात् । यथा वैद्या बालादीन् प्रति नैकमौषधमुपदिशन्ति, किन्तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तरापायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना, सुगतादीनां तु भोगास्थावतोऽधिकृत्योपसर्जनीकृत्यद्रव्या पर्यायप्रधाना देशनेति । न तु तेऽन्वयव्यतिरेकवस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः । तदुक्तं चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ (यो. ह. स. 134) तयैव बीजाधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि भेदतः ॥ 28 ॥ तयैवेति । तयैव = चित्रदेशनयैव । बीजाधानादेः =भवोद्वेगादिभावलक्षणात् । यथाभव्यं=भव्यसदृशं । उपक्रिया = उपकारो भवति । यदुक्तं यस्य येन प्रकारेण बीजाधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ॥ ( यो. ह. स. 135 ) 159 एकस्या वा तीर्थकरदेशनाया अदः = अचिन्त्यपुण्यसामर्थ्याद् अनिर्वचनीयपरबोधाश्रयोपात्तकर्मविपाकाद् भेदतः = श्रोतृभेदेन विचित्रतया परिणमनाद् यथाभव्यमुपक्रिया भवतीति न देशनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥ यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ॥ (यो. ह. स. 136-37) प्रकारान्तरमाह 160 चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ॥ 29 ॥ चित्रेति । वा अथवा । तत्तन्नयैः = द्रव्यास्तिकादिभिः । कालादियोगतो दुःषमादियोगमाश्रित्य । यन्मूला = यद्वचनानुसारिणी । चित्र=नानारूपा देशना कपिलादीनामृषीणां । तस्य= सर्वज्ञस्य प्रतिक्षेपः । भावं तत्तद्देशनानयाभिप्रायम् अजानतः अयुक्तः । आर्यापवादस्यानाभोगजस्यापि महापापनिबन्धनत्वात् । तदुक्तं यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः ॥ तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥ योगदृष्टिसंग्रह न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥ कुदृष्ट्यादि च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारखच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ (यो. ह. स. 138-42) तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसारिणस्तस्याव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाह यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्य एवोपपद्यते ॥ 30 ॥ यत्नेनेति । यत्नेन=असिद्धत्वादिदोषनिरासप्रयासेन अनुमितोऽप्यर्थः । कुशलैः=व्याप्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः अधिकव्याप्त्यादिगुण Page #87 -------------------------------------------------------------------------- ________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका 161 दोषव्युत्पत्तिकैः अन्यैः अन्यथैव-असिद्धत्वादिनैव उपपाद्यते ॥ 30 ॥ अभ्युच्चयमाहज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ 31 ॥ सदृष्टिद्वात्रिंशिका ज्ञायेरन्निति । हेतुवादेन अनुमानवादेन । यदि अतीन्द्रिया धर्मादयः पदार्था ज्ञायेरन् । तदा एतावता कालेन प्राज्ञैः तार्किकैः, तेषु अतीन्द्रियेषु पदार्थेषु निश्चयः कृतः स्यात्, उत्तरोत्तरतर्कोपचयात् ॥ 31 ॥ तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्याः परमानन्दसम्पदि ॥ 32 ॥ अनन्तरमवेद्यसंवेद्यपदजयात् कुतर्कनिवृत्तिर्भवति, सैव च विधेयेत्युक्तं, अथ तत्फलीभूताः सदृष्टिविवेचयन्नाह प्रत्याहारः स्थिरायां स्याद्दर्शनं नित्यमभ्रमम् । तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् ॥ 1 ॥ प्रत्याहार इति । स्थिरायां दृष्टौ प्रत्याहारः स्याद् वक्ष्यमाणलक्षणः । तथा निरतिचारायां दर्शनं नित्यम् अप्रतिपाति । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपाद्यनवबोधकल्पमपि भवति, तथातिचारभावात्, रत्नप्रभायामिव धूल्यादेरुपद्रवः । अभ्रम भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् ॥ 1 ॥ तदिति । तत् तस्मात् कुतर्कग्रहः शुष्कतर्काभिनिवेशः त्याज्यो दृष्टिमागमे ददता । परमानन्दसम्पदि=मोक्षसुखसम्पत्तौ प्रायौ धर्मा अपि= क्षायोपशमिकाः क्षान्त्यादयः त्याज्याः । ततः कुतर्कग्रहः सुतरां त्याज्य एव । क्वचिदपि ग्रहस्यासङ्गानुष्ठानप्रतिपन्थित्वेनाश्रेयस्त्वादिति भावः । क्षायिकव्यवच्छेदार्थं प्रायोग्रहणं । तदिदमुक्तं न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः । / (यो. i. स. 147) ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ? ॥ इति । (यो. i. स. 148) ॥ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ॥ विषयासम्प्रयोगेऽन्तःस्वरूपानुकृतिः किल । प्रत्याहारो हृषीकाणामेतदायत्तताफलः ॥ 2 ॥ विषयेति । विषयाणां चक्षुरादिग्राह्याणां रूपादीनाम् असम्प्रयोगे तद्ग्रहणाभिमुख्यत्यागेन स्वरूपमात्रावस्थाने सति । अन्तःस्वरूपानकति:= चित्तनिरोधनिरोध्यतासम्पत्तिः किल । हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत उक्तं "स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः" Page #88 -------------------------------------------------------------------------- ________________ सदृष्टिद्वात्रिंशिका 163 164 योगदृष्टिसंग्रह धर्मप्रभवत्वाद्भोगो न दुःखदो भविष्यतीत्यन्ताह-यद् यस्मात् पुण्यपापयोः द्वयोहि फलम् अनात्मधर्मत्वात् तुल्यं, व्यवहारतः सुशीलत्वकुशीलत्वाभ्यां द्वयोविभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाविशेषात् ॥ 5 ॥ इति (पातं. 2-54) कीदृशोऽयमित्याह-एतदायत्तताफलः इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने हि प्रत्याहारे तथायत्तानीन्द्रियाणि भवन्ति यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीति । तदुक्तं-"ततः परमा वश्यतेन्द्रियाणामिति" (पातं. 2-55) ॥ 2 ॥ अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् । त्रपायै भवचेष्टा स्याद् बालक्रीडोपमाऽखिला ॥ 3 ॥ धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥ 6 ॥ अत इति । अतः प्रत्याहारात् । ग्रन्थिविभेदेन विवेकोपेतचेतसां भवचेष्टाऽखिला=चक्रादिसुखरूपापि बालक्रीडोपमा बालधूलिगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वास्थिरत्वाभ्यां पायै स्यात् ॥ 3 ॥ तत्त्वमत्र परं ज्योतिस्विभावकमूर्तिकम् । विकल्पतल्पमारूढः शेषः पुनरुपप्लवः ॥ 4 ॥ धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ । प्रायो बाहुल्येन । अनर्थाय देहिनां तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं, तस्य प्रमादबीजत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यशुद्धयादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह-चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः । दहनस्य दाहस्वभावापरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहासिद्धेः सकललोकसिद्धत्वादिति वदन्ति । युक्तं चैतनिश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्यापि तदविनाभूतयोगकषायगतस्योपचारेणैव सम्भवात् । इन्द्रियार्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र विस्तरः ॥ 6 ॥ तत्त्वमिति । अतः स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा ज्ञानादिगुणभेदस्यापि व्यावहारिकत्वात् । परंज्योतिः आत्मरूपं तत्त्वं परमार्थसत् । शेषः पुनर्भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ उपप्लवो भ्रमविषयः परिदृश्यमानरूपस्याभावात् ॥ 4 ॥ भवभोगिफणाभोगो भोगोऽस्यामवभासते । फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्यपापयोः ॥ 5 ॥ स्कन्धात्स्कन्धान्तरारोपे भारस्येव न तात्त्विकी । इच्छाया विर्तिभोगात्त्त्स्ण्स्कारान्तिक्र्मात् ॥ 7 ॥ स्कन्धादिति । स्कन्धात् स्कन्धान्तरारोपे भारस्येव भोगादिच्छाया विरतिर्न तात्त्विकी, तत्संस्कारस्य कर्मबन्धजनितानिष्टभोगसंस्कारस्यानतिक्रमात् । तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात्, न तु विच्छेदेन प्रसुप्ततामात्रेण वेति । इत्थं भोगासारताविभावनेन स्थिरायां स्थैर्यमुपजायते । सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तं भवेति । अस्यां स्थिरायां । भोग: इन्द्रियार्थसुखसम्बन्धः । भवभोगिफणाभोगः संसारसर्पफणाटोपोऽवभासते, बहुदु:खहेतुत्वात् । नानुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, ततो दारुणदुःखपरम्परेति । (शङ्का) Page #89 -------------------------------------------------------------------------- ________________ सदृष्टिद्वात्रिंशिका योगदृष्टिसंग्रह अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्योंदितम् ॥ 10 ॥ अलौल्यमारोग्यमनिष्ठरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धर्यसमन्वितं च । द्वन्द्वैरघृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ॥ दोषव्यपाय: परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥ (स्कंदपुराणे) इति । इहाप्येतदकृत्रिमं गुणजातमित एवारभ्य विज्ञेयम् ॥ 7 ॥ अस्यामिति अस्यां कान्तायां । कायचेष्टाया अन्यपरत्वेऽपि । श्रुतधर्मे आगमे । मनोयोगा=नित्यं मनःसम्बन्धात् । आक्षेपकज्ञानात् नित्यप्रतिबन्धरूपचित्ताक्षेपकारिज्ञानात् । न भोगा=इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति । चेष्टाया:=प्रवृत्तेः शुद्धेः मनोनैर्मल्यात् । यथोदितं हरिभद्रसूरिभियोगदृष्टिसमुच्चये (श्लो. 165) ॥ 10 ॥ मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवजितः ॥ 11 ॥ धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् । नान्यमुत् स्थिरभावेन मीमांसा च हितोदया ॥ 8 ॥ धारणेति । कान्तायाम् उक्तरीत्या नित्यदर्शनम् । तथा धारणा वक्ष्यमाणलक्षणा । अन्येषां प्रीतये भवति । तथा स्थिरभावेन नान्यमुत्= नान्यत्र हर्षः तदा तत्प्रतिभासाभावात् । हितोदया सम्यग्ज्ञानफला मीमांसा च सद्विचारात्मिका भवति ॥ 8 ॥ मायाम्भ इति । मायाम्भस्तत्त्वतो मायाम्भस्त्वेनैव पश्यन् अनुद्विग्नः । ततो मायाम्भसो द्रुतं शीघ्रम् । तन्मध्येन मायाम्भोमध्येन प्रयात्येव, न न प्रयाति । यथेत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघातासमर्थत्वात् ॥ 11 ॥ भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥ 12 ॥ देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ 9 ॥ देशेति । देशे नाभिचक्रनासाग्रादौ बन्धो विषयान्तरपरिहारेण स्थिरीकरणात्मा हि चित्तस्य धारणा । यदाह-"देशबन्धश्चित्तस्य धारणा" (पातं. 3-1) तत्र धारणायाम् । सुस्थितः मैत्र्यादिचित्तपरिक्रमवासितान्त:करणतया, स्वभ्यस्तयमनियमतया, जितासनत्वेन, परिहतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताभ्यासाविष्टतया च सम्यग्व्यवस्थितः । भूतानां जगल्लोकानां प्रियो भवति । तथा धर्मैकाग्रमना भवति ॥ 9 ॥ भोगानिति । भोगान इन्द्रियार्थसम्बन्धान् स्वरूपतः पश्यन् समारोपमन्तरेण । तथा तेनैव प्रकारेण । मायोदकोपमान् असारान् भुञ्जानोऽपि हि कर्माक्षिप्तान् असङ्गः सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् ॥ 12 ॥ भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ? ॥ 13 ॥ Page #90 -------------------------------------------------------------------------- ________________ 168 योगदृष्टिसंग्रह सदृष्टिद्वात्रिंशिका भोगेति । भोगतत्त्वस्य तु=भोगं परमार्थतया पश्यतः तु न भवोदधिलङ्घनम् । मायोदकदृढावेशः तथाविपर्यासात् तेन यातीह कः पथा ? यत्र मायायामुदकबुद्धिः ॥ 13 ॥ मीमांसा दीपिका चास्यां मोहध्वान्तविनाशिनी । तत्त्वालोकेन तेन स्यान्न कदाप्यसमञ्जसम् ॥ 16 ॥ स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥ 14 ॥ मीमांसेति । मीमांसा सद्विचारणा दीपिका चास्यां कान्तायाम् । मोहध्वान्तविनाशिनी अज्ञानतिमिरापहारिणी तत्त्वालोकेन=परमार्थप्रकाशेन । तेन कारणेन । न कदाप्यसमञ्जसं स्यात् । अज्ञाननिमित्तको हि तद्भाव इति ॥ 16 ॥ ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदावहा ॥ 17 ॥ स इति । स मायायामुदकसमावेशः । तत्रैव पथि । भवोद्विग्नः सन् । यथा इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हिं ज्ञानादिलक्षणे तिष्ठत्यसंशयम् । भोगजम्बालमोहितो=भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥ 14 ॥ धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुज्वलन्तं न दवानलम् ॥ 15 ॥ ध्यानेति । ध्यानेन सारा रुचिरा प्रभा । तत्त्वप्रतिपत्त्या यथास्थितात्मानुभवलक्षणया युता । रुजा वजिता । वक्ष्यमाणलक्षणसत्प्रवृत्तिपदावहा च विनिर्दिष्टा ॥ 17 ॥ चित्तस्य धारणादेशे प्रत्ययस्यैकतानता । ध्यानं ततः सुखं सारमात्मायत्तं प्रवर्तते ॥ 18 ॥ धर्मशक्तिमिति । अस्यां कान्तायाम् । कर्माक्षिप्तत्वेन निर्बला भोगशक्तिः । अनवरतस्वरसप्रवृत्तत्वेन बलीयसी धर्मशक्ति न हन्ति । विरोधिनोऽपि निर्बलस्याकिञ्चिकरत्वात् । अत्र दृष्टान्तमाह-दीपापहो दीपविनाशको वायुज्वलन्तं दवानलं न हन्ति प्रत्युत बलीयसस्तस्य सहायतामेवावलम्बते । इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोगकर्मक्षये भोगशक्तिः सहायतामेवालम्बते न तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानापेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदंशे प्रमादसहकारित्वमपि तेषाम् । कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । गृहिणोऽप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः, न तु तद्विरोधपरिणाम लेशतोऽपीत्याचार्याणामाशयः ॥ 15 ॥ चित्तस्येति । चित्तस्य मनसो धारणादेशे धारणाविषयो । प्रत्ययस्यैकतानता=विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् । यदाह-"तत्र प्रत्ययैकतानता ध्यानं" इति (पातं. 3-2) / तत तस्मात् सुखं सारम् उत्कृष्टम् । आत्मायत्तं परानधीनं प्रवर्तते ॥ 18 ॥ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ 19 ॥ सर्वमिति । सर्व परवशं पराधीनं दुःखं, तल्लक्षणयोगात् । सर्वमात्मवशम् अपराधीनं सुखम् । अत एव हेतोः । एतदुक्तं मुनिना । समा Page #91 -------------------------------------------------------------------------- ________________ 170 योगदृष्टिसंग्रह योगिभिरदः=असङ्गानुष्ठानं गीयते ॥ 22 ॥ सदृष्टिद्वात्रिंशिका सेन=सङ्क्षपेण लक्षणं स्वरूपं सुखदुःखयोः । इत्थं च ध्यानजमेव तत्त्वतः सुखं, न तु पुण्योदयभवमपीत्यावेदितं भवति । तदाह "पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतद्ध्यानजं तात्त्विकं सुखम् ॥ (यो. i. स. 173) ध्यानं च विमले बौधे सदैव हि महात्मनाम् । सदा प्रसृमरोऽनभ्रे प्रकाशो गगने विधोः ॥ 20 ॥ ध्यानं चेति । विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति । तस्य तन्नियतत्वात् । दृष्टान्तमाह-अनभ्रे=अभ्ररहिते गगने विधोः उदितस्य प्रकाशः सदा प्रसृमरो भवति तथावस्थास्वाभाव्यादिति ॥ 20 ॥ प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । प्रादुर्भावतिरोभावौ तद्व्युत्थानजयोरयम् ॥ 23 ॥ प्रशान्तेति । प्रशान्तवाहिता=परिहतविक्षेपतया सदृशप्रवाहपरिणामिता । वृत्तेः वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह "तस्य प्रशान्तवाहिता संस्कारात्" (पातं. 3-10) कोऽयं निरोध एवेत्यत आह-तद्वयुत्थानजयोः निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भावतिरोभावौ वर्तमानाध्वाभिव्यक्तिकार्यकरणासामर्थ्यावस्थानलक्षणौ । अयं निरोधः । चलत्वेऽपि गुणवृत्तस्योक्तोभयक्षयवृत्तित्वान्वयेन चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं "व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः" इति । (पातं. 3-9) ॥ 23 ॥ सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह ॥ 24 ॥ सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसज्ञितम् । संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् ॥ 21 ॥ सदिति । सत्प्रवृत्तिपदं चेह=प्रभायाम् असङ्गानुष्ठानसञ्जितं भवति । संस्कारतः प्राच्यप्रयत्नजात् स्वरसत इच्छानैरपेक्ष्येण । प्रवृत्त्या प्रकृष्टवृत्त्या मोक्षकारणम् । यथा दृढनोदनानन्तरमुत्तरश्चकभ्रमिसन्तानस्तत्संस्कारानुवेधादेव भवति, तथा प्रथमाभ्यासाद्ध्यानानन्तरं तत्संस्कारानुवेधादेव तत्सदृशपरिणामप्रवाहोऽसङ्गानुष्ठानसञ्ज्ञां लभत इति भावार्थः ॥ 21 ॥ प्रशान्तवाहितासझं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ॥ 22 ॥ सर्वार्थतेति । सर्वार्थता=चलत्वान्नानाविधार्थग्रहणम् चित्तस्य विक्षेपो धर्मः, एकाग्रता एकस्मिन्नेवालम्बने सदृशपरिणामिता तयोः । क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिः उद्रिक्तसत्त्वचित्तान्वयितयाऽवस्थितः समाधिपरिणामोऽभिधीयते । yaduktaM"sarvArthataikAgratayoH क्षयोदयौ चित्तस्य समाधिपरिणामः" इति (पातं. 3-11) पूर्वत्र विक्षेपस्याभिभवमात्रम्, इह त्वत्यन्ताभिभवोऽनुत्पत्तिरूपोऽतीताध्वप्रवेश इत्यनयोर्भेदः । इह-अधिकृतदर्शने तुल्य एकरूपालम्बनत्वेन सदृशौ । शान्तोदितौ अतीताध्वप्रविष्टवर्तमानाध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता प्रशान्तेति । प्रशान्तवाहितासझं साङ्ख्यानाम् । विसभागपरिक्षयो बौद्धानां । शिववर्त्म शैवानां । ध्रुवाध्वा महाव्रतिकानां । इति एवं हि Page #92 -------------------------------------------------------------------------- ________________ 172 योगदृष्टिसंग्रह समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदासङ्गेन समाध्यासङ्गेन विवर्जिता । सात्मीकृतप्रवृत्तिश्च सर्वाङ्गीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताभावेन ॥ 26 ॥ सदृष्टिद्वात्रिंशिका 171 उच्यते समाहितचित्तान्वयिनी । तदुक्तं -"शान्तोदितौ तौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः" (पातं. 3-12) / न चैवमन्वयव्यतिरेकवस्त्वसम्भवः । यतोऽन्यत्रापि धर्मलक्षणावस्थापरिणामा दृश्यन्ते । तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्मापत्तिधर्मपरिणामः, यथा मृल्लक्षणस्य धर्मिण पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः अवस्थापरिणामश्च यथा तस्य घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन चलगुणवृत्तीनां गुणपरिणामानां धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्वव्यपदेशेषु धर्मेषु कथञ्चिद् भिन्नेष्वन्वयी दृश्यते । तथा पिण्डघटादिषु मृदेव प्रतिक्षणमन्यान्यत्वाद्विपरिणामान्यत्वम् । तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते यथा सुखादयः संस्थानादयो वा । केचिच्चानुमानगम्या यथा कर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः । तदिदमुक्तं-"एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः (पातं. 3-13) "शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी (पातं. 3-14) "क्रमान्यत्वं परिणामान्यत्वे हेतुरिति (पातं. 3-15) ॥ 24 ॥ स्वरूपमात्रनिर्भासं समाधिआनमेव हि । विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥ 27 ॥ स्वरूपेति । स्वरूपमात्रस्य ध्यानस्वरूपमात्रस्य निर्भासो यत्र तत्तथा । अर्थाकारसमावेशेन भूतार्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यतापत्तेः ध्यानमेव हि समाधिः । तदुक्तं-"तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति (पातं. 3-3) / विभागम् अष्टाङ्गो योग इति प्रसिद्धम् अनतिक्रम्य अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति विदुः ॥ 27 ॥ निराचारपदो ह्यस्यामतः स्यान्नातिचारभाक् । चेष्टा चास्याखिला भुक्तभोजनाभाववन्मता ॥ 28 ॥ निराचारेति । अस्यां दृष्टौ योगी नातिचारभाक् स्यात् तन्निबन्धनाभावात् । अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य= एतद्दृष्टिमतः अखिला भुक्तभोजनाभाववन्मता आचारजेयकर्माभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ॥ 28 ॥ कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः । ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदावहा ॥ 25 ॥ अस्यामिति । अस्यां प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति साधयति । ततश्चयंप्रभा सत्प्रवृत्तिपदावहा विनिर्दिष्टा सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ॥ 25 ॥ समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥ 26 ॥ रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते ॥ 29 ॥ रत्नेति । रत्नशिक्षादृशोऽन्या हि यथा शिक्षितस्य सतः तन्नियोजनहक्, तथाचारक्रियाप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते, पूर्व Page #93 -------------------------------------------------------------------------- ________________ योगदृष्टिसंग्रह सदृष्टिद्वात्रिंशिका 173 हि सांपरायिककर्मक्षयः फलम्, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥ 29 ॥ कृतकृत्यो यथा रत्ननियोगाद्रलविद्भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥ 30 ॥ कृतकृत्य इति । यथा रत्नस्य नियोगात्-शुद्धदृष्ट्या यथेच्छव्यापाराद् वणिग् (रत्नविद्=) रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथायम् अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयापूर्वकरणे महामुनिः कृतकृत्यो भवति ॥ 30 ॥ केवलश्रियमासाद्य सर्वलब्धिफलान्विताम् । परम्परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥ 31 ॥ केवलेति । केवलश्रियं केवलज्ञानलक्ष्मीम् आसाद्य प्राप्य सर्वलब्धि-फलान्वितां सौत्सुक्यनिवृत्त्या परम्परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगान्तं योगपर्यन्तम् अश्नुते प्राप्नोति ॥ 31 ॥ तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम् । क्षयं कृत्वा प्रयात्युच्चैः परमानन्दमन्दिरम् ॥ 32 ॥ तत्रेति । तत्र-योगान्ते शैलेश्यवस्थायां । अयोगाद्=अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां क्षयं कृत्वा । उच्चैर्लोकान्ते परमानन्दमन्दिरं प्रयाति ॥ 32 ॥ ॥ इति सदृष्टिद्वात्रिंशिका ॥ आठ दृष्टिनी सझाय Page #94 -------------------------------------------------------------------------- ________________ 176 योगदृष्टिसंग्रह श्रीमद् यशोविजयजी उपाध्यायविरचित आठ दृष्टिनी सझाय जिनर्त पर्व (नर्दी), श्रीगणेश्वरनामक्. लिखामि योगदृष्टिस्वाध्यायार्थ लोकभाषया ॥ 1 ॥ अर्थ :- इंद्रना समुदायनी श्रेणी एटले के परंपरा जेने नमेली छे एवा श्री शंखेश्वर पार्श्वनाथने नमस्कार करीने यम, नियम, प्राणायामादि अष्टांग योग जेमां छे एवा पतंजलि आदि कृत योगशास्त्रमां प्रवेश करी शकाय तेवो श्रीहरिभद्रसूरिविरचित श्री योगदृष्टिसमुच्चय ग्रंथ छे. तेनो भाव ग्रहण करी, सकलातार्किकशिरोमणि वाचकशेखर श्री यशोविजयजी उपाध्याये योगदृष्टिनी आठ सजझाय रचेली छे, तेनो भावार्थसूचक बालावबोध गुर्जरी भाषामां हुं लखुं छुं. प्रथम, योग शब्द एटले शुं ? योग एटले चंचलता योगव्यापाररूप), त्रण प्रकारना योग : ते मन, वचन, कायाना योग तथा अष्टांग योग अने ज्ञानदर्शनादि योग, अथवा जे जे वस्तुओनुं आत्मा साथे युजन करीए (जोडीए) ते पण योग कहेवाय. एम योगना बहु प्रकार छे. अहींया तो पातंजलादि ग्रंथानुयायी त्रण योग वर्णवेला छे. तेना नाम : 1. इच्छायोग, 2. शासयोग, 3. सामर्थ्यप्रतिज्ञायोग. 1. तथाविध ज्ञानावरणादि कर्मना क्षयोपशम विशेषथी श्रुतज्ञाननो अर्थ लई, ते प्रमाणे करवानी इच्छावाळो छतां प्रमादथी धर्मव्यापारमां विकल अने अंतःकरणमां सूत्रार्थनुं इच्छकपणुं होय, तो यथार्थ बोध न होय तेने इच्छायोग कहीए. 2. यथार्थ स्वरूपे विकथादिनो त्याग करनार तथा अप्रमादी धर्मव्यापारेवंत, श्रद्धावंत, तीव्र बोधथी अवितथ वचननुं कथन करनार, तथाविध मोहना अपगमथी सत्यप्रतीतिवंत छतां, काळादि विकळपणानी बाधाए अतिचारादि दोषने जाणतां छतां तथा प्रकारे TALI न शकाय तेने शास्रयोग कहीए. 3. शास्त्रमां बतावेला उपायोने अतिक्रमीने अधिक शक्तिथी धर्मव्यापाररूप योग आदरवो तेने सामर्थ्यप्रतिज्ञायोग कहीए. सिद्धिपदप्राप्तिनां कारणो आ योगमां बहु छे, तेनुं अतिक्रमण करे नहि, शास्त्रथकी ज सर्व अर्थ जाणे. सामर्थ्य प्रतिज्ञायोगथी सर्वज्ञपदप्राप्ति, सिद्धिपदसौप्राप्ति, सकल प्रवचनपरिन्नाप्राप्ति इत्यादि सर्वनो साक्षात् लाभ थाय छे. सामर्मयोगना पण बे भेद छे : 1. धर्मसंन्यास अने 2. योगसंन्यास. धर्मसंन्यास ते मोहादियोपशमरूप छे अने योगसंन्यास ते कायादि व्यापारना त्याग-कायोत्सर्गकरणादिरूप che. A be प्रकारना सामर्थ्ययोग समस्त लाभप्राप्तिनो हेतु छे. धर्मसंन्यास सामर्थ्ययोग प्रथमथी बीजे अपूर्वकरणे होय एटले के प्रथमकरणने यथावृत्तिकरणनी संज्ञा छे, त्यां अधिकृत धर्मसामर्थ्ययोग न होय अने बीजुं अपूर्वकरण ते ग्रंथिभेदनुं निबंधन छे, तेथी प्रथमनो त्याग करी बीजुं कारण कह्युं, कह्युं छे के : जा गंठी ता पढमं, गंठीसमैक्कमओ भवे बीअं । अनिअट्टिकरणं पुण, संमत्तपुरखखडे जीवे ॥ 1 ॥ 'ग्रंथी सुधी आवे ते पहेलुं यथाप्रवृत्तिकरण, ग्रंथोनो समतिक्रम करे एटले भेद करे ते बीजुं अपूर्वकरण, अने त्रीजुं अनिवृत्तिकरण ते सम्यत्वपुरस्कृतसमकित पामेला जीवने होय.' Page #95 -------------------------------------------------------------------------- ________________ आठ दृष्टिनी सज्झाय 177 जे अपूर्वकरण ते आत्मवीर्यरूप शुभ परिणाम, अनादि काळे अपूर्व अपूर्व जे शुभ शुभतर परिणाम धर्मस्थानके विषे होय ते धर्मसंन्यास, बीजे अपूर्वकरणे ग्रंथिभेद थवाथी सम्यग्दर्शन, शमसंवेगादि लिंगरूप आत्मपरिणाम होय. यत: शमसंवेगनिर्वेदाऽनुकम्पास्तिक्यलक्षणैः । पञ्चभिः लक्षणैः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥ (योगशास्त्रे) तथा 'तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' (तत्त्वार्थे) त्यारपछी तथाविध कर्मस्थितिने ओछी करे एटले के संख्यात सागरोपम स्थिति अतिक्रमे त्यारे प्रथम धर्मसंन्यास सामर्थ्ययोग होय. यत:- गठिति सुदुब्भेओ, कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ, घणरागदोसपरिणामो ॥ 1 ॥ संमत्तंमि उ लद्धे, पलियपुहुत्तेण सावओ हुज्जा । चरणोवसमखयाणं, सागरसंखंतरा हुंति ॥ 2 ॥ अर्थ :- ग्रंथि एटले अत्यंत दुर्भेद्य, कर्कश, घन, रूढ अने गूढ ग्रंथीनी जेवा जीवना कर्मजनित घन-निबिड रागद्वेषना परिणाम जाणवा. 1 सम्यक्त्व पाम्या पछी पल्योपमपृथक्स्थ कर्मस्थिति घटे त्यारे श्रावक (देशविरति) थाय अने संख्यात सागरोपम घटे त्यारे चारित्रावरणीनो क्षयोपशम थवाथी सर्वविरतपणुं पामे. 2 माटे स्थितिभेद जेम जेम वधारे थाय तेम तेम आयुंजीकरणथकी आत्मवीर्योल्लासथी उपरौपरना गुणस्थानक भजे, ते सर्व धर्मसंन्यास सामर्थ्ययोग कहीए, तेम ज तेने पारमार्थिक-तात्त्विक कहीए. कोईक वेळाए प्रव्रज्याप्रतिपत्ति काळे अतात्त्विक पण कहीए, कारण के प्रव्रज्या sanmukha to che, परंतु प्रव्रज्या आदरी नथी, माटे त्यां ज्ञानरूप प्रतिपत्ति विशेष होय अने धर्मसंन्यास सामर्थ्ययोगनो अधिकारी भवविरक्त होय. आ प्रमाणे सिद्धांतमां 178 कह्युं छे. योगदृष्टिसंग्रह प्रव्रज्याधिकारी आर्यदेशोत्पन्न, विशिष्ट जातिवंत कुळमर्यादावंत होय. अशुभकर्ममळ-बुद्धिप्रपंच प्राये क्षीण थयेल होय अने ऽमनुष्यपणानां निमित्त दुर्लभ छे, संपदा चपल छे, विषय दु:खौघहेतु छे, संयोग वियोगमिलित छे, शरीर प्रतिक्षणे मरणयुक्त छे.' एवी रीते दारुण विपाकवाळा संसारनुं अनेक प्रकारे निर्गुणपणुं भावीने सहजपणे संसारथी विरम्यो होय, अल्पकषायी, अल्पहास्यादिवंत, अल्पवेदोदयी, कृतज्ञ, विनीत, घरवासमां होय त्यारे राजामात्यादि बहुजनमान्य, अद्रोही, सुंदर अंगवाळो, श्रद्धावंत, प्रव्रज्याआराधक, ज्ञानयोगनो आराधक इत्यादि गुणोपेत मनुष्यने धर्मसंन्यास सामर्थ्ययोगवाळो जाणवो. योगसंन्यास सामर्थ्ययोग पारमार्थिक-तात्त्विकपणे क्षपकश्रेणिगत योगीने तथा क्षांत्यादिसर्वगुण क्षयोपशमपणे जेने उत्पन्न थया होय तेने, यावत् केवळज्ञाननो लाभ मेळवनारने लाभे, उपरांत शैलेशी अवस्थागत योगनिरुंधन काळे वर्तता होय तेने पण होय. त्रण योगमां प्रथम योग-चरमा (चरमावर्तमां प्राप्त थनार होवाथी) कहेवाय छे अने ते भव्य मिथ्यादष्टिने पण होय, बीजो योग-सम्यग्दष्ट, देशविरति प्रमुखने होय अने त्रीजो योग दीक्षानी सन्मुख एवा भवविरक्त तथा अप्रमत्त मुनिने यावत् अयोगी अवस्थावाळा थाय त्यां सुधी होय. तेनो विशेष अधिकार योगदृष्टिसमुच्चय ग्रंथथी जाणवो. अहीं तो लेशमात्र लख्यो छे. योगनुं दर्शन ते सामान्य मात्र ज्ञानावरणीयना क्षयोपशमे जाणवुं अने दृष्टि ते इहादि विचारणाए अवधारवी. योग संबंधे आटलुं विवेचन करी हवे दृष्टिनुं स्वरूप कहीए छीए. Page #96 -------------------------------------------------------------------------- ________________ प्रथम मित्रा दृष्टिनी सज्झाय (चतुर सनेही मोहना-e देशी) शिवसुख कारण उपदिशी, योगतणी अड दिष्टि रे, ते गुण थुणी जिन वीरनो, करशुं धर्मनी पुद्धि रे, वीर जिनेसर देशना ॥1॥ अर्थ :- शिव एटले निरुपद्रव, अव्याबाध सुख तेना कारण-हेतुभूत श्री वीरपरमात्माए योगनी आठ दिष्ट उपदेशी छे. ते श्री वीरपरमात्माना गुण स्तवीने अमे धर्मनी पुष्टि करशुं. श्रीवीर परमात्मा केवा छे ? यतः- विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ 1 ॥ जे कर्मने विदारे छे अने तप वडे जे विराजित छे तेमज तप संबंधी वीर्य वडे युक्त छे तेथी ते वीर कहेवाय छे." वळी धर्म केवो छे ? यथा - दुर्गतिप्रपत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ 1 ॥ अर्थ :-'दुर्गतिमां पडता प्राणीने धारी राखवाथी पडवा न देवाथी धर्म कहेवाय छे. ते क्षांत्यादि दश प्रकारनो, सर्वज्ञनो कहेलो अने मुक्तिने प्राप्त करावे तेवो छे.' अथवा अपरभावव्यतिरिक्त, केवळ वस्तु-स्वभावपणुं, ते पण निरावरणपणे तथा सादि अपर्यवसानपणे धर्म कहेवाय छे. एवी 180 सामान्यपणे श्रीवीरनी देशना वाणी छे. (1) योगदृष्टिसंग्रह सघन अघन दिन रयणीमां, बाळ विकळ ने अनेरा रे, अर्थ जुए जेम जुजुआ, तेम ओघ नजरना फेरा रे. वीर. 2 अर्थ :-जेम सघन एटले मेघ सहित दिवस अने अघन मेघ रहित दिवस, जेम दिवस तेम रात्रि, अर्थात् मेघयुक्त दिवस रात्रि अने मेघ रहित दिवस रात्रि, ते ते दिवसो अने रात्रिओमां पण भेद छे अने ते भेदने देखनाराओमां पण कोई बाळदष्टि, कोई विकळदिष्ट अने बीजा कोई तरुण, वृद्ध, रोगी इत्यादि अनेक प्रकारना होय छे. तेओ जे जे पदार्थने जुए तेमां ज्ञानावरणादि कर्मनी विचित्रताए सामान्य विशेषादिमां अनेक रीते फेर पडे, जुदा जुदा भाव देखे. ते सर्व ओष्टि छे. ओष्टि बहु जातनी होय छे. (2) दर्शन जे थयां जुजुआ, ते ओघ नजरने फेरे रे, भेद थिरादिक दृष्टिमां, समकितर्दष्टिने हेरे रे. वीर. 3 अर्थ :-ओध नजरना फेरने अनुसारे षग्दर्शनना भेद जुदा जुदा थया, ते ओघदृष्टिनो अहीं अधिकार नथी. अहींया तो योगनी आठ दृष्टिनो अधिकार छे, के जेमांथी थिरादिक चार दृष्टिमां समकितदष्टिपणुं जोवाय छे. ते आठ दृष्टि-मित्रा, तारा, बला, दीप्रा, स्थिरा, कांता, प्रभा ने परा. ते आठ ष्टिमां बोध-ज्ञानप्रकाश केवो होय ? ते कहे छे. यथा तृणगोमयकाष्ठाग्निकणदीपोपमप्रभा । तारार्कचन्द्रमारत्नसदृशी दृष्टिरष्टधा ॥ 2 ॥ योगदृष्टिसमुच्चये अर्थ :-'घासना, छाणाना, काष्ठना अग्निकण समान अने दीपक समान प्रभा प्रथमनी चार दृष्टि होय अने पाछली चार दष्टि ग्रंथीभेदथी होय, अर्थात् स्थिरादष्टिथी सम्यक्त्व होय. कोई प्रश्न करे के-पाछली चार दृष्टिओने तो योगदिष्ट एवुं बिरुद घटे छे, परंतु आठेने योगदिष्ट केम कही ?' तेनो उत्तर ए छे के पहेली चार दृष्टिमां सत्संगनो योग छे, तेमां पण बीजा शुभ ध्यान करे छे, तेथी तेओने पण दिष्ट कहीए. (3) Page #97 -------------------------------------------------------------------------- ________________ प्रथम मित्रा दृष्टिनी सज्झाय दर्शन सकलना नय ग्रहे, आप रहे निज भावे रे, हितकारी जनने संजीवनी, चारो तेह चरावे रे. वीर. 4 181 अर्थ :-हवे स्थिरादिक दष्टिवंत प्राणी समस्त छए दर्शनना नय ग्रहण करे, तेने विशे अद्वेष राखे अने पोते पोताना स्वभावमां-सान्नित्या-नित्यपणे वर्ते. शुद्घष्टिनो भंग करे नहीं अने अनेक भव्यजनने हितकारी शुद्धोपदेशरूप संजीवनी औषधिनो चारो चरावीने आपस्वरूप प्रगट करावे. ते उपर उपनययुक्त दृष्टांत कहे छे. कोई नगरमां एक कुळवान मनुष्य rahe che. tene be strI che. eka प्रौढ, सुशील, विनीत छे. बीजी वक्र छे. वक्र स्त्री पोताना पति साथे कामक्रीडा करी दिवसे वृषभ बनाववानी विद्याथी पतिने वृषभ बनावी खेतरमां चरवा मूके छे. प्रौढ स्त्री स्वामीना प्रेमने लीधे वृषभरूप स्वामी पासे रही, चारापाणी वडे तेनी सारसंभाळ करे छे. केटलाएक दिवसे कोई विद्याधर दंपती ते रस्तेथी विमानमां बेसीने जता हता. तेवामां वृषभने देखीने विद्याधरे पोतानी पत्नीने कह्युं के ऽआ स्त्री जे वृषभरूप पतिनी सेवा करे छे ते तेनी प्रौढ पत्नी छे अने ते वृषभनी नानी स्त्रीए पोताना पतिनी वृषभ करेलो छे.' एवुं चमत्कारिक वृत्तान्त सांभळी विद्याधरनी स्त्रीए कह्युं के ऽएवो कांई योग छे के जेथी आ वृषभ पुरुष थाय ? विद्याधरे कह्युं के ऽते स्त्री बेठी छे ते वडनी नीचे जे औषिध छे ते जो आ वृषभने चरावे तो ते पुरुष थई जाय.' विद्याधर एम कही चाल्यो गयो. प्रौढा स्त्रीए ते विद्याधरनी सर्व वात सांभळी अने तेना वचननी प्रतीतिथी प्रयत्न करी ते वडनी नीचेनी आसपासनी सर्व औषधि ग्रहण करीने तेनो चारो आप्यो तेथी वृषभ पुरुष थयो. प्रौढा स्त्रीनी सेवाभक्ति पतिए जाणी. आ दृष्टांतनो उपनय आ प्रमाणे छे H पुरुष ए आत्मा, जेणे वृषभ बनाव्यो ते अशुद्ध चेतना स्त्री, जेणे सेवाभक्ति करी ते शुद्ध चेतना स्त्री, विद्याधर ते गुरु, विद्याधरनी स्त्री ते दयारूप धर्मकरणी, वड ते मनुष्यगति, संजीवनी चारो ते सम्यग्दष्टिपणुं इत्यादि सकल सामग्रीवंतने संजीवनी चारो चरावी प्रौढा स्त्रीए यथास्थित 182 योगदृष्टिसंग्रह भर्तार कर्या, तेवी रीते शुद्ध चेतनाने अनुवर्ततो जीव सर्व गुणनुं भाजन थाय. ए प्रमाणे स्थिरादिक चार दष्टिनो धणी सर्व जीवने हितकारी उपदेश आपे. (4) दृष्टि थिरादिक चारमां, मुगतिप्रयाण न भांजे रे, रयणीशयन जेम श्रम हरे, सुरनरसुख तेम छाजे रे. वीर. 5 अर्थ :- स्थिरादिक चार दष्टिमां मुक्तिनुं प्रयाण गमन रोकाय नहीं, कारण के ए दृष्टिवंत प्राणी प्रायः प्रतिपाति न होय. जेम मनोवांछित नगरे प्रयाण करतां वचमां रात्रे विश्राम लईए तेथी जेम श्रम एटले थाक दूर थाय अने इच्छित नगरे सुखेथी पहोंचाय, तेम सम्यग्दष्टि प्राणीने मुक्ति प्रत्ये जतां वचमां सुबाहुकुंवर तथा श्रीपालादिनी जेम देव मनुष्य भव करवा पडे, परंतु मुक्तिपदे अवश्य पहोंचे. (5) एह प्रसंगथी में कह्युं, प्रथम दृष्टि हवे कहीए रे, जिहां मित्रा तिहां बोध जे, ते तृणागनिसो लहीए रे. वीर. 6 अर्थ :- पूर्वोक्त सर्व प्रसंगथी कह्युं, योगदृष्टि तथा ओघदष्टि सामान्य रीते सर्व संसारी जीवनी वर्णवी. दृष्टि एटले देखवुं, जाणवुं, ते ज्ञानावरणी कर्मना क्षयोपशम आश्री होय छे, पण तेनो अहीं अधिकार नथी. अहीं तो मित्रादि आठ दृष्टिनो अधिकार छे. तेमां प्रथम मित्रादष्टिनां लक्षण, क्रिया तथा बोध कहीए छीए. आ दृष्टिवाळो सतश्रद्धावंतना संगथी असत्प्रवृत्ति नहि करतां सप्रवृत्ति करे अने ज्ञाननो बोध होय, तेथी ते दिष्ट कहेवाय. ज्यां मित्रादेष्टि होय त्यां मिथ्यात्व दर्शननी मंद स्थिति तथा मंद रस होय अने तृणना अग्नि सरखो अल्पबोध होय. (6) व्रत पण ईहां यम संपजे, खेद नहीं शुभ काजे रे, द्वेष नहीं वली अवरसुं, एह गुण अंग विराजे रे. वीर. 7 अर्थ :- आ दृष्टिने विषे पांच यम प्राप्त थाय. 1. अहिंसा, 2. सत्य, 3. अस्तेय, 4. ब्रह्मचर्य, प. अपरिग्रह. आ पांच यम छे. वळी शुभ Page #98 -------------------------------------------------------------------------- ________________ प्रथम मित्रा दृष्टिनी सझाय 183 कार्य जेवा के दान, दया, देवगुरुनी भक्ति इत्यादिमां खेद वा आळश न थाय. वळी बीजा दर्शनीओना तथा प्रकारना भावो देखीने द्वेष न उपजे. ए प्रमाणे सत् प्रवृत्तिना गुण, असत् प्रवृत्तिनुं निवारण करवाथी प्रगटे. 1. पांच महाव्रत ए पांच यम, 2. शौच संतोषादि पांच नियम, 3. योगासन, पद्मासन इत्यादि आसन, 4. पवननुं रंधन ते प्राणायाम, 5. इंद्रियोने विषयोमां न प्रवर्ताववी ते प्रत्याहार 6. शुद्ध वस्तुनो यथार्थ निरधार ते धारणा, 7. ध्येयनुं चिंतवन ते ध्यान, 7. ध्येयननो तन्मयपणे अनुभव ते समाधि. ए अष्टांग योग प्रवृत्ति जाणवी. वळी बीजी पण अष्टांग योग प्रवृत्ति छे. 1. अद्वेष, 2. जिज्ञासा, 3. शुश्रषा, 4. श्रवण, 5. बोध, 6. मीमांसा, 7. परिशुद्धि, 8, अप्रतिपाति प्रतिपत्ति इत्यादि. (7) योगनां बीज इहां ग्रहे, जिनवर शुद्ध प्रणामो रे, भावाचारज सेवना, भवउग सुठामो रे. वीर. 8 अर्थ :-योगना बीज आ दृष्टिमां ग्रहण करे. नाम, स्थापना, द्रव्य अने भाव ए चारे निक्षेपे जिनेश्वरने शुद्ध प्रणाम करे. सूत्रोक्त प्रवृत्तिओ प्रवर्तनारा, पंचाचारने यथार्थ पाळनारा अने शुद्ध भाषक एवा भावाचार्यनी सेवना करे अने भवोढंग संसारथी उदासीनता ते ज मोक्षप्राप्ति करावनार छे एम जाणे. (8). 184 योगदैष्टिसंग्रह लेखन पूजन आपवुं, श्रुतवाचना उद्ग्राहो रे, भावविस्तार सझायथी, चिंतन भावन चाहो रे. वीर. 10 अर्थ :- सिद्धांत लखाववामां तथा वीतरागनां बिबोना पूजनमां द्रव्यादि सामग्री आपवामां सावधान होय. वळी सन्मार्गप्ररूपक सिद्धांतनी वाचना आपनारनो उग्राही-तेनो योग मेळववा उद्यम करे, वळी स्वाध्याय ते वांचना प्रमुख पांच प्रकारनी करे, भाव विस्तार-भाव आस्थादिकनां कारणो वधारे अने तेना चिंतवननी तथा भावनानी चाहना करे. (10) बीज कथा भली सांभळी, रोमांचित हुवे देह रे, एह अवंचकयोगथी, लहीए धरमसनेह रे. वीर. 11 अर्थ :- संवेगभावनी यथास्थितता, शम, संवेग, सत्यवृत्तिलक्षणरूप श्रद्धा, निःस्वार्थ परोपकारीकरण, दु:खितानुकंपा, सल्फीलानुचरण, औदार्य, बैर्य, गांभीर्य प्रमुख तथा बीजकथा एटले योगकथा श्रवण करीने हर्षोत्कर्षयुक्त रोमांचित शरीरवाळो थाय. एवा प्रशस्त बाह्य संयोग मळवाथी, सदभ्यास करवा कराववानां साधन मळवाथी योगनुं अवंचकपणे तेने प्राप्त थाय. तेथी ते प्राणी विषक्रिया वांछे नहीं, क्रिया निष्फळ करे नहीं ते अवंचक योग समजवो. ते अवंचक योग पामीने परमोत्कृष्ट धर्मस्नेह पामे. मनमां एम विचारे के आ लाभ अत्यंत दुष्करपणे पाम्यो छुं. (11) सद्दगुरु योगे वंदन क्रिया, तेहथी फळ होय जेहो रे, योग क्रिया फळ भेदथी, त्रिविध अवंचक एहो रे. वीर. 12. अर्थ :-उत्तम गुरुनो योग पामीने वंदनक्रिया व्यवहार विधिपूर्वक साचवे, तेथी जे फळ थाय ते आ प्रमाणे छे. मनने विशुद्धपणे प्रवर्ताववुं ते योगावंचक कहीए तथा वचन अने कायाने निरवद्यपणे प्रवर्ताववा ते क्रियाअवंचक कहीए. आ त्रण प्रकारना अवंचक योग ते प्राणीने होय. यद्यपि आ त्रण अवंचक योग साधुने उद्देशीने होय, परंतु शुद्ध सामायिके तथा अमत्सरयुक्त भावसमाधिपणे द्रव्यथी ए अहीं होय छे. (12) चाहे चकोर ते चंद्रने, मधुकर मालती भोगी रे, तेम भवि सहज गुणे होय, उत्तम निमित्त संयोगी रे. वीर. 13 द्रव्य अभिग्रह पाळवा, औषध प्रमुखने दाने रे, आदर आगम आसरी, लिखनादिक बहुमाने रे. वीर. 9 अर्थ :- ग्रंथिभेद विना भाव अभिग्रह होय नहीं, तेथी अहीं द्रव्य अभिग्रह हर्षथी पाळे. अर्थात् औषध, वस्त्र, पात्रप्रमुख मुनिने देवाना अभिग्रह करे अने आदरसत्कार सहित आगमविधिने अनुसार साधुमुनिराजने उचित होय ते आपे तथा बहुमानपूर्वक पुस्तक लखवा प्रमुख उद्यम करे. (9). Page #99 -------------------------------------------------------------------------- ________________ प्रथम मित्रा दृष्टिनी सज्झाय 185 अर्थ :- जेम चकोर पछी चंद्रनी चाहना करे अने जेम भ्रमर मालतीनां पुष्पनो भोगी होय तेम आ भव्य प्राणीने यद्यपि मोहनो क्षयोपशम नथी, तथापि उत्तम श्रेष्ठ जे शुभ निमित्तो तेनो संगी थाय. एवो सहज गुण होय. (13) एह अवंचक योग ते, प्रगटे चरमावर्ते रे, साधुने सिद्धदशा समुं, बीजनुं चित्त प्रवर्ते रे. वीर. 14 अर्थ :- एवा अवचंक योग ज्यारे चरम पुद्गलपरावर्त संसार बाकी रहे त्यारे उपजे. ते पण केटलाएक प्राणी जे क्रियायोगी होय तेओने होय, अने साधुओने तो सिद्ध अवस्था समान परमानंद आपनार होय. आ मित्रा दृष्टिमां वर्तता प्राणीने, बीज जे योगना अंग समता, औदार्य प्रमुख ते ग्रहण करवाने प्रयत्नवाळुं चित्त आ दृष्टिमां होय. (14) करण अपूर्वना निकटथी, जे पहेलुं गुणठाणुं रे, मुख्यपणे ते इहां होये, सुयविलासनुं टाणुं रे. वीर. 15 अर्थ :- अहीं अपूर्वकरणना निकटना-समीपपणाथी स्थिति तथा रसमां मंदपणे मिथ्यात्व गुणठाणे ते प्रवर्ते. वळी शिवराज राजर्षि प्रमुखनी पूर्वे जे दशा हती तेवी मुख्यपणे अहीं होय. वळी ते उत्तम यशना विलासनुं स्थानक होय. सारांश के अभव्य, दुर्भाव्य, बहु पुद्गलपरावर्तनवाळा, शठ, हठकदाग्रही, अत्यंत अभिनिवेशी, गुरु आशातनावाळाने आ दिष्ट न होय. (15) इति प्रथम मित्रा दृष्टि सज्झाय द्वितीय तारादृष्टिनी सज्झाय (मन मोहन मेरे-e देशी.) दर्शन तारा दृष्टिमां मनमोहन मेरे, गोमय अग्नि समान म. शौच संतोष ने तप भलुं ईईम.॥ सज्झाय ईश्वरध्यान ॥म.॥1॥ अर्थ :- हवे ताराष्टिनो विचार कहे छे. मित्रादष्टि करतां तारादष्टिमां मिथ्यात्व केवुं मंद होय तथा केवो बोध होय ते कहे छे. मिथ्यात्व विशेष मंद होय अने बोध गोमय-छाणना अग्नि समान होय. जेम छाणानो अग्नि धीमे धीमे वधे तेम बोध वधतो जाय, अर्थात् कांईक कार्यसाधक थाय. तेथी शौच एटले मन निर्मळ रहे. संतोषः प्राप्तवस्तुथी विशेष तृष्णा न राखे. तपः इच्छानुं रुंधन करे. सझायः श्रुताध्ययन प्रमुख करे. ईश्वरध्यानः परमात्मानुं ध्यान करे. आत्महित चिंतवे अने विचारे के रखे अकार्य सेवीश तो दुर्गति पामीश. (1) नियम पंच इहां संपजे म.॥ नहीं करिआ उद्वेग IIma.I जिज्ञासा गुणतत्त्वनी II. / / पण नहीं निज हठ टेग ईईम॥2॥ अर्थ :-A दृष्टिमां पूर्वोक्त पांच नियम उपजे, मोटी क्रियामां अखेदपणे प्रवर्ते, अर्थात् परलोक हितार्थे काम करतां उद्वेग न पामे. वळी गुणतत्त्व-शुद्ध गुणतत्त्व संबंधीने जिज्ञासा चाहना होय, तथा करण, करावण, अनुमोदनरूप निर्विका2पणुं होय, परंतु पोताना हठ कदाग्रहनो टेक विशेष न ज होय. (2) Page #100 -------------------------------------------------------------------------- ________________ त्रीजी बला दृष्टिनी सझाय द्वितीय तारादेष्टिनी सजझाय 187 एह दृष्टि होय वरततां //म.॥ योग कथा बहु प्रेम //म.. अनुचित तेह न आचरे //म.॥ वाळ्यो वळे जेम तेम //म.ल्लल्ल् अर्थ:- आ दृष्टिमां वर्ततो प्राणी अष्टांग योगादिकनी कथामां बहु प्रेम, धारण करे. योगशुद्धि, क्रियाशुद्धिमां प्रवर्ती फळशुद्धि करे. अर्थात् जे थकी परलोक संबंधी अहित थाय तेवुं अनुचित कर्म करे नहीं. वळी तेने कोई हितशिखामण कहे तेनी साथे सुवर्ण जेम वाळ्युं वळे तेनी पेठे सरळता राखे. (3) विनय अधिक गुणनो करे //म.II देखे निजगुण हाण //म.ल्ल् त्रास धरे भवभय थकी //म./ भव माने दु:खखाम //म.ll4l. अर्थ :- पोताथी अधिक गुणवंतनो विनय करे अने पोते विशेष गुणी छतां पोतामां न्यूनता भवे, अर्थात् अहंकृति वा निज उत्कर्ष न करे. वळी चतुर्गतिरूप संसारने दुःखनी खाण देखीने तेना भयथी त्रास पामे कह्युं छे के : यतः-जम्मदुक्खं जरादुक्खं, रोगाणि मरणाणि य । अहो दुक्खं हु संसारो, जत्थ किस्संति जंतुणो ॥ 1 ॥ अर्थ :- आ संसारमां जन्मनुं दु:ख, वृद्धावस्थानुं दुःख, अनेक रोगो अने भवभवमां मरणो रहेला छे. एवो आ संसार दु:खमय छे के जेमां प्राणी-जंतु अनेक प्रकारना क्लेशो पामे छे. (4) शास्त्र घणां मति थोडली म.II शिष्ट कहे ते प्रमाण //म. सुयश लहे ए भावथी //म. न करे जूठ डफाण //म.पी. अर्थ :- शास घणां छे अने पोतानी मति-बुद्धि अल्प छे, माटे शिष्ट महानुं गुरु कहे ते वचन प्रमाण करे. सम्यगु रीते मन वचन कायाए, करण करावण अनुमतिरूपे निर्विकारीपणुं होय ते प्रमाणे विशिष्ट भावना भावतो थको सुयश निर्मळ कीर्ति पामे. ते अछता गुणोनो जुठो-असत्य डफाण= आडंबर करे नहीं. शुभयोगकथामां प्रीति राखे. (5) इति द्वितीय तारा दैष्टि सजझाय (प्रथम गोवालतणे भवे जी-e देशी) त्रीजी दैष्टि बला कही जी, काष्ठ अग्निसम बोध, क्षेप नही आसन सधे जी, श्रवण समीहा सोध रे. जिनजी ! धन धन तुज उपदेश /1॥ अर्थ :- हवे बला नामनी त्रीजी दृष्टि वर्णवे छे. आ दृष्टिमां सुखासने बेठेलानुं जेम स्थिर चित्त होय. देववंदन, गुरुवंदन, आवश्यकादि कार्य अनुकूळ-पणे करे, यद्यपि मिथ्यादर्शन che to पण मिथ्यात्वनी बहु ज मंदता होय. अर्थातु मिथ्यात्वीओना भ्रान्तिरूप चमत्कारिक ज्ञान देखीने चपल परिणाम-वाळो न थाय. आ दृष्टिमां शासंश्रवणथी काठना अग्नि सरखो देढ बोध होय. वळी क्रियाओनुं अन्योअन्य मिश्रण करवुं ते क्षेपदोष कहेवाय छे तेवो शेपदोष न होय. पर्यकासनादि योगासनने साध, सिद्धांत श्रवण करवानी समीहा एटले तीव्र इच्छा करे अने तेवी इच्छाने सोध एटले साधे. हे जिनजी ! तमारा उपदेशने धन्य छे, एवो परमात्मानो सत्कार करे अने पोताना आत्माने धन्य माने. (1) तरुण सुखी स्त्री परिवर्यो छे, जेम चाहे सुरगीत, सांभळवा तेम तत्त्वने जी, ए दृष्टि सुविनीत रे. जिन ! धन. 2. अर्थ :- जेम कोई तरुण-युवान पुरुष धनाढ्य ने सुखी होय, वळी सुंदर स्त्रीए युक्त होय, ते जेम देवगांधर्वना गीत-गान श्रवण करवानी Page #101 -------------------------------------------------------------------------- ________________ त्रीजी बला दृष्टिनी सज्झाय 189 चाहना करे तेवी रीते आ दृष्टिवंत प्राणी तत्त्वज्ञान श्रवण करवानी चाहना करे. वळी आ ष्टिवाळा विनयवंत पण होय. (2) सरी ए बोधप्रवाहनी जी, ए विण श्रुत थलकूप, श्रवणसमीहा ते किसी जी, शायित सुणे जेम भूप रे. जिनजी ! धन. 3 अर्थ :- आ ष्टि बोध एटले ज्ञानप्रवाहनी सरी=सर सरखी छे. जेम कूवा अने वावमां पाणीनी सर जमीन खोदवाथी नीकळी आवे, अने ते सरथी पाणी तरत प्राप्त थाय तेम आ दृष्टिथी ज्ञानप्रवाहनी सर प्राप्त थाय छे. वळी जेम राजा शय्यामां सूता थका याचकोना गीत श्रवण करे, पण विषयकषायमां ग्रस्त होवाथी ते गीतमां ध्यान न रहे, तेवी रीते आदिष्ट विना श्रुतश्रवणमात्र बोधकारक न थाय. सर्व थलकूप समान थाय, एटले थळना कूवामां पाणी न होय तेवुं थाय. (3) मन रीझे तन उल्लसे जी, रीझे बूझे एकतान, ते इच्छा विण गुणकथा जी, बहेरा आगळ गान रे. जिनजी ! धन. 4 अर्थ :- जे श्रवणथी मन हर्ष पामे, शरीर रोमांचित थाय, अने रीझ तथा बूझ एटले बोधनी एकतानता-आनंद अने एकता थाय, ते श्रवण ज सार्थक छे. तेवी प्रबळ इच्छा विना तत्त्वकथा श्रवण करवी ते जेम बहेरा आगळ गीत निष्फळ छे तेम निष्फळ जाणवी. (4) विघन इहां प्राये नहीं जी, धर्महेतुमां कोय, अनाचार परिहारथी जी, सुयश महोदय होय रे. जिनजी ! धन. 5 अर्थ :- आ दृष्टिमां वर्ततां धर्मना कार्य करतां प्रायः कांई विधन= अंतराय थाय नहीं, केमके अनाचारनो आ दृष्टिमां परिहार-त्याग छे अने तेम होवाथी उत्तम यश अने महान् उदयनो लाभ पण थाय छे. आ दृष्टिमां शुभ योगनो आरंभ, सुकथाश्रवण इत्यादि महालाभो रहेला छे. (5) इति बला दृष्टि सज्झाय चोथी दीप्रा दृष्टिनी सज्झाय (झांझरीआ मुनिवर ! धनधन तुम अवतार-e देशी) योगदृष्टि चोथी कही जी, दीप्रा तिहां न उत्थान, प्राणायाम ते भावथी जी, दीपप्रभासम ज्ञान. मनमोहन जिनजी ! मीठी ताहरी वाण ।1॥ अर्थ :- हवे दीप्रा नामे चोथी दृष्टिनुं स्वरूप कहे छे. 1. समान, 2. उदान, 3. व्यान, 4. अपान अने 5. प्राणायाम. आ पांच प्रकार वायु संबंधी छे. तेमां समान ते नाभि अने हृदय वच्चेनो वायु, उदान ते हृदय अने मस्तक वच्चेनो वायु, व्यान ते सर्व त्वचावर्ती वायु, अपान ते अंगवर्ती वायु अने प्राणायाम ते श्वासोश्वासरुंधन-e प्रमाणे वायुना पांच भेद छे. तेमां रेचक, पूरक, कुंभकवडे पवन साधवाथी प्रशांतवाहितानो लाभ थाय. एक क्रियामां अपरक्रियानो उपयोग ते उत्थान दोष, ते आ दृष्टिमां न होय. यद्यपि अहीं ग्रंथिभेद थयो नथी, तो पण प्रशस्त योगवंतने भावथी प्राणायाम होय. आ दृष्टिमां दीपप्रभा समान बोध छे. अर्थात् तत्त्वश्रवण शुश्रुषा अने यमनियमादिक फळवाळो सूक्ष्म बोध जाणवो. हे मनना प्यारा जिनजी ! तमारो उपदेश अत्यंत मधुर छे. (1) बाह्यभाव रेचक इहां जी, पूरक अंतरभाव, कुंभक थिरता गुणे करी जी, प्राणायाम स्वभाव. मन. III Page #102 -------------------------------------------------------------------------- ________________ चोथी दीप्रा दृष्टिनी सझाय 191 अर्थ :- बहिरात्मप्रवृत्ति जे बाह्यभाव तेने काढवारूप रेचकपणुं आ दृष्टिमां छे, अंतरात्मवृत्तिवाळा गुणो दाखल करवामां ते पूरकपणुं छे अने प्राप्त थयेला गुणोने स्थिर करवा ते कुंभकपणुं छे. एवी रीते (भाव) प्राणायामरूप आ दृष्टिनो स्वभाव छे, अने श्वासरुंधन (द्रव्य) प्राणायामनो पण एवो ज स्वभाव छे. (2) धर्म अर्थे इहां प्राणने जी, छांडे पण नहीं धर्म, प्राण अर्थे संकट पडे जी, जुओ ए दृष्टिनो marma. mana. //all. artha :- A दृष्टिमां वर्ततो प्राणी धर्म अर्थे प्राणने तृणनी पेठे त्यागे, परंतु प्राण त्यागरूप संकट पडे तो पण धर्मने तजे नहीं, एवो आ दृष्टिनो मर्म रहस्य छे. (3) तत्त्वश्रवण मधुरोद, जी, इहां होये बीजप्ररोह, खारौदक सम भव त्यजे जी, गुरुभगति अद्रोह. मन. ll4मां अर्थ :- आ दृष्टिमां सिद्धांत प्रमुखमांथी तत्त्वश्रवणरूप मधुर उदकनुं सिंचन थवाथी बीजमांथी संसारनी अनाशंसा, विरक्तता प्रमुख प्ररोह-अंकुरो प्रगट थाय. वळी क्षार उदक समान भवाभिनंदीपणानो त्याग थाय, तेम ज गुरुभक्तिनो अद्रोही थाय अर्थात् गुरुनी भक्ति करनारो थाय. (4) सूमबोध तो पण इहां जी, समकित विण नवि होय, वेदसंवेद्य पदे कह्यो जी, ते न अवेद्य जोय. मन. //पी. अर्थ :- यद्यपि सूक्ष्मबोध आ दष्टिमां नथी, कारण के ग्रंथिभेद थया विना सम्यक्त थाय नहि अने सम्यक्त विना सूक्ष्मबोध होय नहीं, सूक्ष्मबोध ते वद्यसंवेद्यपदरूप सम्यक्तमां रहेल छे ते आ दृष्टिमां नथी. अहीं तो अवेद्यपद मिथ्यात्व छे तेथी सूक्ष्मबोध नथी. ते संबंधी विस्तार योगदष्टिसमुच्चय ग्रंथमां छे. अहीं संक्षेपथी बतावीए छीए. मित्रादि चार दृष्टि यद्यपि क्रिया प्रमुख वडे सत्संगति आदि गुणो तथा धर्मनां बीजनो संग्रह करे, परंतु ए चारे दृष्टि ए अवद्यपद छे तेथी त्यां सूक्ष्म तत्त्वबोध नथी. जेम पक्षीनी छाया पाणीमां पडतां पाणी पण तेवी ज प्रवृत्ति 192 योगदष्टिसंग्रह करे, तेवी रीते आ चार दृष्टिमां पण तेवी ज प्रवृत्ति होय पण सूक्ष्म तत्त्वबोध न होय, केमके हजु अघपद-अपद छे. अवद्यपद एटले जयां अंतर्मुहूर्त मात्रमां दर्शनमोहनीयना क्षयोपशमरूप ग्रंथिभेद करे एवुं आत्मानुं पंडितवीर्य फूरे नहीं ते पद समजवुं. स्थिरादि चार दृष्टिमां वेद्यसंवेद्य पदे छे. वेद्य जे सूक्ष्मबोध तेनुं संवेद्य ते सम्यगु वेदना छे. अहीं मिथ्यात्वनो क्षय थया छतां यद्यपि छेल्ली पापप्रवृत्ति नरकादि गमनरूप श्रेणिकादिकनी पेठे तखलोहपदस्पर्शप्रवृत्ति सरखी होय, परंतु ते वेधसंवेद्य पद सूक्ष्मबोध सहित आत्मपंडितवीर्यनुं सुरण तो मिथ्यात्वादिकना क्षयथी ज होय. (5). वेद्य बंध शिव हेतु छे जी, संवेदन तस नाण, नय निक्षेपे अति भलुं जी, वेधसंवेद्य प्रमाण. मन. /6॥ अर्थ :- तेथी वेद्यपदनो बंध-सूक्ष्मबोध ते शिवमोक्षनो हेतु छे, संवेदन पद ते तेनुं ज्ञान छे, नैगमादि सप्तनय, नामादि चार निक्षेपा, स्वादस्तिआदि सात भंग तथा गमा एटले सरखा पाठ, इत्यादिथी अति निर्मळ एवुं वेद्यसंवेद्यपद प्रमाणभूत छे. (6) ते पद ग्रंथिविभेदथी जी, छेहली पापप्रवृत्ति, तखलोहपदधृतिसमी जी, तिहां होय अंत निवृत्ति. मन. //// अर्थ :- वेदसंवेद्य पद दर्शनमोहना नाशथी ग्रंथिभेद उपजे, तेथी अनादिनी अतत्त्ववासना मटे. संसारमां छेल्ली पापप्रवृत्ति, ते अग्निथी तप्त एवा लोह उपर पग मांडवाना पैर्य समान अनर्थनी करनारी एवी देखाय, पापप्रवृत्ति एवी लागे, पण तेनो अंत एटले ए पापप्रवृत्तिनी पण जयां निवृत्ति थाय, ए वेदसंवेद्य पदनुं लक्षण जाणवुं. (7) एह थकी विपरीत छे जी, पद ते अवेद्य संवेद्य, भवाभिनंदी जीवने जी, ते होय वज अभेद्य. मन. /TA अर्थ :- वेदसंवेद्य पदथी विपरीत लक्षणवाळुं पद ते अवेद्यसंवेद्य, ते होवाथी मिथ्यात्व होय अने सूक्ष्मबोध न होय. आ चार दृष्टिमां दर्शन Page #103 -------------------------------------------------------------------------- ________________ चोथी दीप्रा दृष्टिनी सजझाय 193 मोहनीयना क्षयोपशमथी थनारो ग्रंथिभेद न होय. तेथी भवाभिनंदी-संसारनां सुखमां अतिशय राचनारा प्राणीने अवेद्यसंवेद्य पद होय. वजना जेवुं ए पद अभेद्य छे अने अनादि काळथी छे. (8) लोभी कपण दयामणो जी, मायी मच्छर ठाण, भवाभिनंदी भयभर्यो जी, अफल आरंभ अयाण. मन. ल्ला अर्थ :- 1. लोभी=सर्वत्र याचक-धन छतां अभोगी, 2. कृपण= द्रव्यादिक कोईने न आपनार, तुच्छ प्रकृतिवाळो, 3. दयामणो-सर्वनुं अहित इच्छनार, 4. मायी-कपटी, गुप्त स्वार्थसाधक, 5. मच्छरी परसुखे दुःखी, 6. भवाभिनंदी संसारमां आनंद माननार, 7. भयभर्यो=सहुथी भय पामतो अने 8. अयाण अज्ञान : आ आठ दोषवाळा अर्थात् आ आठ दोष जेनामां विद्यमान छे ते प्राणी धर्मनो आरंभ करे, ते जो के सत्य होय तो पण कुशलादेवीनी पेठे तेनो प्रयास निष्फळ जाय. (9) एवा अवगुणवंतनुं जी, पद छे अवेद्य कठोर, साधुसंग आगमतणो जी, ते जीते धरी जोर. मन. /1ना अर्थ :- पूर्वोक्त दोषवाळानुं अवद्यपद कठोर बहु ज आकरुं होय छे, तेथी ते प्राणीने ग्रंथिभेद न थाय त्यां सुधी तेनो सूक्ष्मबोध पण न थाय, परंतु साधुनो संग अने सिद्धांतनुं श्रवण आ बे हेतु मळवाथी ते अवेद्यपद जीतेतेनी उपर जय मेळवे. (10) ते जीत्ये सहजे टळे जी, विषम कुतर्क प्रकार, दूर निकट हाथी हणे जी, जेम बे बठर विचार. मन. ॥11॥ अर्थ :- मोहनीयने जीतवाथी विषम आकरा माठातत्त्वना विचाररूप कुतर्क सहेजे टळी जाय. जेम बे बठराज्ञानी मूर्ख हता. तेओने हाथी उपर बेठेला मावते कह्युं के ऽतमे दूर रहो, नहीं तो हाथी तमने मारी नांखशे.' ते सांभळी ते बंने बठरे विचार कर्यो के "हाथी प्राप्त थयेलाने हणे छे के अप्राप्तने हणे छे ? जो प्राप्तने हणे che to मावतने हणे. अप्राप्तने हणे तो सामा आवनारने हणे.' 194 योगदृष्टिसंग्रह एवो विचार करे छे तेटलामां हाथी आव्यो अने ते बंनेने हणी नांख्या. आवा कुतर्कवाळा विचार सहेजे टळी जाय. (11) हुं पाम्यो संशय नहीं जी, मूरख करे ए विचार, आळसुआ गुरु शिष्यनो जी, ते तो वचन प्रकार. मन. ll12| अर्थ :- 'हुं तत्त्वज्ञान पाम्यो छुं तेमां कांई संशय नथी,' एवा विचार मूर्ख होय ते करे. जेम आळसु गुरु अने आळसु शिष्य बंनेने परस्पर अनेक वचननां वाद थतां ऊठीने स्वाध्याय करी शक्या नहीं, तेनी पेठे ते बाबत समजवी. (12) धी जे ते पतिआववुं जी, आपमते अनुमान, आगम ने अनुमानथी जी, साचुं लहे सुज्ञान. मन. /17ल्ल्. अर्थ :- तेथी जे प्राणी धी-पोतानी बुद्धिए पतिआववुं एटले प्रत्यय उपजावे, अर्थातु पोताना अनुमान प्रमाणे पोतानी मतिपूर्वक निश्चय करे ते कांई पण तत्त्व न पामे, अने जे आगम प्रमाणथी प्रवीण गुरुना अभिप्राय प्रमाणे प्रत्यय उपजावे निश्चय करे, ते ज साचुं सुज्ञान के उत्तम तत्त्वज्ञान प्राप्त करे. (13) नहीं सर्वज्ञ जूजूआ जी, तेहना जे वळी दास, भगति देवनी पण कहीजी, चित्र अचित्र प्रकाश. मन. ॥14 अर्थ :- वळी ते विचार करे के ऽसर्वज्ञ वीतरागदेव जुदा जुदा होता नथी, एक ज होय छे. तेओ वितकवादी छे.' तेमना जेओ दास-सर्वज्ञशासनना आराधनारा छे तेओने ते देवनी भक्ति पण करवानी कही छे. तेमां एक चित्रभक्ति, बीजी अचित्रभक्ति. एम ए बंनेना पण अनेक प्रकार छे. (14) देव संसारी अनेक छे ज, तेहनी भक्ति विचित्र, एक राग पर द्वेषथी जी, एक मुगतिनी अचित्र. मन. /1पी. अर्थ :- जे वीतरागभाव पाम्या नथी अने संसारना देवनाम धरावे छे एवा अनेक देवो छे, अने तेमनी भक्ति पण विचित्र अनेक प्रकारनी che. Page #104 -------------------------------------------------------------------------- ________________ चोथी दीप्रा दृष्टिनी सझाय 195 एक रागथी भक्ति, बीजी द्वेषथी भक्ति, तेवी सर्व विचित्र भक्ति समजवी. केवळ एक वीतरागनी भक्ति ते मुक्ति निमित्त होय अने अचित्रभक्ति कहेवाय. (15) इढियार्थगत बुद्धि छे जी, ज्ञान छे आगमहेत, असंमोह शुभ कृति गणे जी, तेणे फळ भेद संकेत. मन. /16ल्ल् अर्थ :- ए रीते भक्ति बे प्रकारनी छे : तेना फळ पण अनेक तरेहनां छे. जेमके कोई प्राणीनी बुद्धि इंद्रियना विषयोमां ज पहोंचे छे अने कोईनी बुद्धि ज्ञानप्राप्ति माटे आगममां प्रवेश करवा निमित्ते थाय छे, कोईने असंमोह पण थाय छे अने तेथी ते शुभ कृतिरूप गुणो प्राप्त करे छे. एवा अनेक प्रकारे फळभेदना पण बहु संकेतो (प्रकारो) छे. (16). आदर किरिआ रीत घणी जी, विघन टळे मिले लच्छी, जिज्ञासा बुद्धसेवना जी, शुभ कृति चिह्न प्रत्यच्छी मन. ll17ई. अर्थ :- शुभकृति गुणोनुं स्वरूप कहे छे. विधिपूर्वक क्रियामां अत्यंत आदर प्रीति उपजे, शुद्ध क्रियामां अति उद्यम होय हर्ष पण घणो होय, तेवा वर्तनथी कर्यावरणनां विनो टळे अने अक्षयभावी मोक्षरूप लक्ष्मी मळे. वळी तत्त्वज्ञान जाणवानी जिज्ञासा थाय, बुद्ध-ज्ञानी पुरुषनी चरणनी सेवना करवानी इच्छा थाय, इत्यादि शुभ कृतिनां चिह्नो प्रत्यक्ष जाणवां. (17) 196 योगदष्टिसंग्रह ज्ञाननुं फळ विरति छे, विरतिनुं फळ संवरवाळो बोध छे, संवरनुं फळ पापक्रियाथी निवृत्त थवुं ते छे अने क्रियाथी निवृत्तिनुं फळ अयोगीपणुं मोक्ष छे. संवरनो उद्बोध छे ते सातमाथी तेरमां गुणठाणा सुधी होय छे. क्रियानिवृत्ति तेरमां गुणठाणा सुधी होय छे. क्रियानिवृत्ति तेरमां गुणठाणाने अंते योगनिरोधरूप होय छे. (18) पुद्गलरचना कारमी जी, तिहां जस चित्त न लीन, एह मार्ग ते शिवतणो जी, भेद लहे जग दीन, मन, ॥1ली अर्थ :- जयां समस्त पुद्गल रचना कारमी एटले निर्माल्य जाणी, अर्थात् भवनाटकने बाळके करेला धूलिग्रह जेवुं असार जाणी, तेमां जेनुं चित्त लागे नहि अर्थात तेमां आसक्त न थाय ते ज एक मोक्षनो मार्ग छे. ते मार्गमां जे प्राणीभेद माने ते प्राणी जगतमां दीन-दु:खी जाणवो. (19) शिष्यभणी जिनदेशना जी, कहे जनपरिणति भिन्न, कहे मुनिनी नवदेशना जी, परमारथथी अभिन. मन. l/2वणी अर्थ :- वीतरागनी देशना, गणधर प्रमुख शिष्य तथा तीर्थस्थापनादि कार्य माटे होय छे. ते देशना सर्व मनुष्य सांभळे, पण सांभळनारानी परिणति भिन्न भिन्न होय. मुनिराजनी देशना नये नये भिन्न भिन्न होय अने देशना आपनारनी परिणति पण भिन्न भिन्न होय, परंतु तेओ सर्व परमार्थे-चाद्वाद मुद्राए अभिन्न (एक स्वरूप) जाणवा. (20) शब्दभेद झघडो किस्यो छे, परमारथ जो एक, कहो गंगा कहो सुरनदी जी, वस्तु फरे नहीं छे. मन. //ra1I. अर्थ :- शब्दभेदमां कांई पण झघडो विवाद करवा योग्य नथी. जो परमार्थ एक होय तो वाद शेनो ? जेम कोई गंगाने गंगा कहे, कोई सुरनदी कहे, कोई जाह्नवी कहे, तेम जुदां जुदां पर्याय नाम देवाथी वस्तुमां जरा पण फेर पडे नहीं. (21) धर्म क्षमादिक पण मिटे छे, प्रगटे धर्मसंन्यास, तो झघडा झोटातणो जी, मुनिने कवण अभ्यास. मन. ll22aa. बुद्धिक्रिया विफळ दीये जी, ज्ञानक्रिया शिवांग, असंमोहकिरिआ दीये जी, शीध्र मुगतिफल चंग. मन. ll18. अर्थ :- तेनां फळ कहे छे. इंद्रियार्थगत बुद्धिवाळी क्रिया भवसंसारफळ आपे छे. ज्ञानक्रिया मोक्षनुं अंग छे. ते ज्ञानपूर्वक असंमोह क्रियारूप चारित्र शीध्र-तत्काळ चंग एटले मनोहर मुक्तिना फळ आपे छे. कह्युं छे के : यतः ज्ञानस्य फलं विरतिविरतिफलं संवरोदबोधः । संवरफलं क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् ॥ 1 ॥ Page #105 -------------------------------------------------------------------------- ________________ पांचमी थिरा दृष्टिनी सझाय चोथी दीप्रा दृष्टिनी सजझाय 197 अर्थ :- आ दृष्टिमां क्षमादि धर्म मटे एटले क्षयोपशम भावना न रहे अने धर्मसंन्यास प्रगटे. धर्मसंन्यास-सामग्री द्रव्ययोगनुं ज घर छे. ए अशठपंडित (सदसद् विषे बुद्धिमान) तथा अमारीने ज होय. अने एवा मुनिने झघडा प्रमुखनो अभ्यास न ज होय. ते झघडा करे ज नहीं (22) अभिनिवेश सघळो त्यजी जी, चार लही जेणे दृष्टि, ते लेशे हवे पंचमीजी, सुयश अमृतघनवृष्टि. mana. /2all artha :- abhiniveza-कदाग्रह, मात्सर्य इत्यादि सर्व दोष तजीने जेणे पूर्वोक्त चार दृष्टिओ प्राप्त करी होय ते प्राणी पांचमी थिरादेष्टि पामे. ते दृष्टि केवी छे ? सर्व दिशाए प्रवर्तनारा उत्तम यशरूप अमृतने वरसाववाने घनमेघनी वृष्टि समान छे. गौतमस्वामीए करावेला पन्नरसो तापसनां पारणानी पेठे वृद्धि करनारी छे. आ चार दृष्टिमां ग्रंथिभेद न होय, परंतु सत्संगति अने सदाचारप्रवृत्ति होय. (23) इति दीप्रा दृष्टिनी सजझाय (धन धन संपति साचो राजा-e देशी) देष्टि थिरामांहे दर्शन नित्य, रतनप्रभासम जाणो रे, भ्रांति नहि वळी बोध ते सूक्षम, प्रत्याहार वखाणो रे /1/l. ए गुण वीरतणो न विसारुं, संभारुं दिनरात रे, पशु TALI सुररूप करे जे, समकितने अवदात रे. ए गुण. //रा अर्थ :- हवे पांचमी थिरादेष्टि कहे छे. थिरादेष्टिमां ग्रंथि भेद थवाथी सम्यग्दर्शन नित्य होय. बोध ते रत्ननी कान्ति समान होय. ब्रान्ति लेशमात्र न होय. तत्त्वार्थरूप सूक्ष्मबोधनुं यथार्थ ज्ञान होय, अज्ञान अने मिथ्यात्वना पुद्गलो न छेदाता होय ते छेदाय. सरळ बुद्धि होय. सर्व इंद्रियार्थ विषयोना धनरूप प्रत्याहार प्रगट थाय. आवो मोटो श्री महावीर स्वामीनो गुण हुं चित्तथी विसारुं नहीं, दिनरात निरंतर संभारुं, कारण के तेमणे मारा इंद्रियर्थ गुणो विषयार्थे हता, हुं पशुप्राय हतो, तेने टाळीने सुररूप-तत्त्वबोधकवंत कर्यो अने दर्शन मोहना विनाशथी मारामां सम्यक्त गुण प्रगट थयो. (1-2) Page #106 -------------------------------------------------------------------------- ________________ पांचमी थिरा दृष्टिनी सज्झाय 199 बाल धूलीघर लीला सरखी, भवचेष्टा इहां भासे रे, रिद्धि सिद्धि सवि घटमां पेसे, अष्टमहासिद्धि पासे रे. ए गुण. IIII अर्थ :- जेम बाळकोए करेली धूलिना गृहनी लीला परमार्थे गृहरूप सत्य नथी, तेम आ दृष्टिमां वर्तता प्राणीने संसारनी सर्व चेष्टा, पुद्गलविलास तेवा ज भासे छे. अर्थात् सत्य लागता नथी. आवी रीते संसारनी अनित्यता जाणवाथी अंतरंगनी सर्व सिद्धि तेना घटमां ज प्रगट थाय, संतोषरूप महासुखोत्पादक गुण प्रगटे, अष्टमहासिद्धि तेनी पासे ज रहे, समस्त लब्धिनी सिद्धि ते योगरूप कल्पवृक्षनां कुसुम तुल्य छे एम माने. अहीं अष्टमहासिद्धिनुं वर्णन करे छे. 1. महिमा-शरीरादिकने मेरुपर्वत करतां पण मोटुं करवानी शक्ति. 2. लघिमा शरीरादिकने वायु करतां पण लघु (हलकुं) करवानी शक्ति, 3. गरिमा-शरीरने वज्रथकी पण अत्यंत भारे करवानी शक्ति. 4. प्राप्ति-भूमिए रह्या छतां अंगुलने मेरुना शिखरे पहोंचाडवानी शक्ति. 5. प्राकाम्य-पाणीने विषे पृथ्वीनी पेठे अने पृथ्वीमां पाणीनी पेठे गमनादि करवानी शक्ति. 6. इशित-त्रैलोक्य ऋद्धिकरण तथा ईश्वरादि ऋद्धि विकुर्वणशक्ति. 7. वशिता-सर्व जीवने वश करवानी शक्ति. 8. अप्रतिघातता-पर्वतमां पण प्रवेश करवानी शक्ति. वळी ते उपरांत अंतर्ध्यान-अदृश्यकरण, नानारूपकरण इत्यादि अनेक चमत्कारिक शक्ति प्रगट थाय. (3) विषयविकारे न इंद्रिय जोडे, ते इहां प्रत्याहारो रे, केवळ ज्योति ते तत्त्व प्रकाशे, शेष उपाय असारो रे. ए गुण. / / 4 / अर्थ :- पांच इंद्रियोना शब्दादि त्रेवीश विषयना बसो बावन विकारोमां इंद्रियोने जोडे नहीं, अर्थात् आसक्ति न करे, ते रूप जे प्रत्याहार गुण ते आ ष्टिमां उपजे. ते प्राणीनी ज्योति मात्र तत्त्वरहस्यने ज प्रकाश करे, अर्थात् ते तत्त्वज्ञानने ज साररूप माने अने संसारना बीजा सर्व उपाय प्रपंचने असार माने. (4) शीतळ चंदनथी पण उपयो, अग्नि दहे जेम वनने रे, धर्मजनित पण भोग इहां तेम, लागे अनिष्ट ते मनने रे. ए गुण. पी योगदष्टिसंग्रह अर्थ :- ते उपर दृष्टांत कहे छे. जेम बावनाचंदन अत्यंत शीतळ छतां तेमांथी उत्पन्न थयेलो अग्नि पण वनना सर्व वृक्षने बाळे छे तेम न्यायसंपन्न वैभवथी तथा एकपत्नीव्रतादिकथी गृहस्थधर्मनी सेवना kare che, to पण ते प्राणीने ते भोगादिकनी सेवना मनमां अनिष्ट लागे, अवसरे प्राप्त थतो भोगादिकनो त्याग करवामां ते लेशमात्र वार लगाडे नहीं, गृहस्थावासने पाश समान माने. (5) 200 अंश होय इहां अविनाशी, पुद्गल जाळी तमासी रे, चिदानंद घन सुयश विलासी, केम होय जगनो आशी रे. ए गुण. IIFI अर्थ :- आ ष्टिमां अंशे-थोडे भागे अविनाशी थाय. जेम जेम आश्रवना हेतु न्यून थाय तेम तेम आत्मा निरावरणी थाय. पुद्गलनी सर्व रचनाने बाजीगरनी बाजी जेवी जाणे. ते प्राणी ज्ञाननो जे आनंद तेना समूहने प्राप्त करावनारो उत्तम यश तेना विलासमां रमण करनारो थाय, अने तेथी त्रण भुवनरूप जगतमां कोईपण वस्तुनी तेने आशा न होय, मात्र सहज स्वरूपनो विलासी होय. (6) (दर्शनमोहनीयना क्षयोपशमे वा उपशमे आ दृष्टि होय.) इति थिरा दृष्टिनी सज्झाय Page #107 -------------------------------------------------------------------------- ________________ छठ्ठी कांता दृष्टिनी सझाय (भोलीडा हंसा रे विषय न राचीए-e देशी) अचपल रोग रहित निष्फर नहि, अल्प होय दोय नीति, गंध ते सारो रे कान्ति प्रसन्नता, सुस्वर प्रमुख प्रवृत्ति. धन धन शासन श्री जिनवरतणुं ॥1॥ अर्थ :- वळी ते प्राणी इंद्रियार्थना चपळपणा रहित होय, सम्यक्तथी तेनुं चित्त स्थिर होय, वळी रोग रहित शरीर होय, तेनुं हृदय कठण न होय परंतु कोमळ होय, शरीरमां लघुनीति तथा वडीनीति बंने अल्प होय, शरीरनो मेल सुगंधी होय, शरीरनी कान्ति पण सुंदर होय, वचन पण प्रसन्नतावाळां होय, मधुर स्वर होय. ए प्रमाणे आ दृष्टिमां प्रवर्तन होय. एवुं श्री वीतरागनुं शासनआज्ञारूप प्रवचन धन्य-प्रशंसनीय छे. (1) धीर प्रभावी रे आगले योगथी, मित्रादिक युत चित्त, लाभ इष्टनो रे लंक अधृष्टता, जिनप्रियता होय नित्य. धन. //रा. अर्थ :- आगले काळे योगथी पैर्यतानो गुण विशेष रीते प्रगटे. जेम अप्रमत्तता वधे तेम योग प्राप्त थाय. 1. मैत्री, 2. प्रमोद, 3. कारुण्य, 4. माध्यश्य आ चार भावनायुक्त चित्त थाय. इष्ट जे ज्ञानादि तेनो लाभ थाय. तंद्र अवृष्यताएकत्वपणुं, असहायीपणुं वांछे, जनप्रिय-निरंतर लोकप्रियपणुं होय. मैत्री प्रमुख चारभावना धर्मध्याननी पुष्टि करे ते अहीं होय. 202 योगदैष्टिसंग्रह यद्यपि ध्याननी एकाग्रता मुहूर्तमात्र होय छे, परंतु ध्याननी भावना बहु काळ सुधी रहे छे. वळी बहु काळ सुधी ज्ञाननुं चितवन ते पण धर्मध्यान कहेवाय छे अने मंत्री प्रमुख भावना ते धर्मध्याननुं रसायण छे. जे रसायणथी जर्जरित शरीर देढ थाय तेम भावनारूप रसायणमां ध्यान देढ थाय. भावनानुं विशेष स्वरूप भवभावना, योगशास्त्र प्रमुख ग्रंथोथी जाणवुं. (2) नाश दोषनो रे तृपति परम लहे, समता उचित संयोग, नाश वयरनी रे बुद्धि ऋतंभरा, ए निष्पन्नह yoga. dhana. /all artha :- क्षुद्रादि आठ दोषनो तथा राग, द्वेष, काम, क्रोध, मद, हर्षतेनो नाश करे, वळी अतत्त्वबुद्धिने तजवाथी प्रष्टि रुचिमार्गे तत्त्वश्रद्धानादिकमां तृप्ति पामे, कृतापराध जन उपर पण क्रोधनी मंदता होय अने तेनुं प्रतिकूळ न चिंतवे, समताभाव होय, तत्त्वमार्गरूप धर्मव्यापारनो संयोग होय, वैरविरोधनो नाश करनार होय, पापप्रवृत्ति थई जतां पश्चात्ताप करे, तेनी बुद्धि एवी होय के शतंभरा-सेंकडो मनुष्योनी आजीविकाने लाभकारी थाय, इत्यादि योग आठ दोष जवाथी स्वाभाविक रीते उपजे. (3) चिह्न योगना रे जे परग्रंथमां, योगाचारय दि, पंचम दृष्टिथकी सवि जोडीए, एहवा तेह गरि. धन. ॥4॥ अर्थ :- योगनां चिन-लक्षणो ब्रह्मचर्यादि, कृतप्रतिज्ञानिर्वाह, अपायनिराकरणादि जे पातंजलादि योगाचार्ये सर्वागे कह्या छे ते सर्व पंचम दृष्टिथी होय, अर्थात् पूर्वनी चार दृष्टिथी अधिक गुणोयुक्त गरिष्ट (श्रेष्ठ) बुद्धि होय ते ज कारणथी मोहनो क्षयोपशम जे ग्रंथि भेद ते अहीं चोक्कस कह्यो छे. (4) छठ्ठी दिठ्ठी रे हवे कांता कहुं, तिहां ताराभ-प्रकाश, तत्त्वमीमांसा रे देढ होये धारणा, नहीं अन्य श्रतवास. धन. / पी. अर्थ :- हवे छठ्ठी कांता नामनी दृष्टि कहीए छीए. आ दृष्टिमां आकाशना तारा सरखो तत्त्वज्ञाननो प्रकाश होय. जेम ताराना प्रकाशनो अभाव थतो नथी तेम ते ज्ञाननो अभाव थतो नथी. तत्त्वनी ज विचारणा Page #108 -------------------------------------------------------------------------- ________________ 203 204 योगदृष्टिसंग्रह भोगतत्त्वने रे ए भय नवि टळे, जूठा जाणे भोग, ते ए दृष्टि रे भवसायर तरे, लहे वळी सुयशसंयोग. धन. ईईला अर्थ :- जे संसारना भोगने तात्त्विक जाणे तेने संसारना भय टळे नहीं, एवो देढ निश्चय थवाथी इंद्रियोना भोगने जूठा-माठा जाणे छे. एना संसारना भोगथी प्रपंच वदे छे परंतु मोक्षपंथ मळतो नथी. एवुं जे प्राणी जाणे छे ते प्राणी आ दृष्टिमां वर्ततो थको भवसमुद्रनो पार पामे, अर्थात् कर्मरहित थई, सुयश मेळवी आत्मानां अक्षय सुखना विलासनो संयोग प्राप्त करे. (9) इति छठ्ठी कांता दृष्टि सझाय छठ्ठी कांता दृष्टिनी सजझाय होय. तत्त्व उपर देढनिबिड धारणा होय, मिथ्यादेदिप्रणीत श्रुतशास्त्रनी लेशमात्र वासना न होय. (5) मन महिलानुं रे वहाला उपरे, बीजां काम करंत, तेम श्रतधर्मे रे एहमां मन धरे, ज्ञानाक्षेपकवंत. धन. ल्ल्ल्ल् अर्थ :- जेम पतिव्रता स्त्रीनुं मन पोताना वहाला स्वामी उपर, घरनां बीज सर्व काम करतां छतां जोडायेलुं ज होय, तेम कांता दृष्टिवाळो प्राणी जो के संसारमां रह्यो थको सर्व कार्य करे, तो पण तेनुं मन अहेतुप्रणीत धर्ममां ज जोडायेलुं होय. संसारनां कार्यो उपर आसक्ति न होय अने ते सम्यज्ञाननो ज आक्षेपक-आदरवावाळो होय. (6) एहवे ज्ञाने रे विघन निवारणे, भोग नहि भवहेत, नवी गुण दोष रे विषय स्वरूपथी, मन गुण अवगुण खेत. धन. //// अर्थ :- एवा ज्ञानथी धर्मना विज्ञकारक कारणोनुं निवारण करे. वळी अभयकुमारनी पेठे परने शासन प्रभावनादि कारणो मेळवी आपे. आ दृष्टिवाळो प्राणी यद्यपि भोगादि भोगवे छे. तथापि ते तेने संसारना हेतु थतां नथी, कारण के ते प्राणीनी निरंतर एवी विचारणा होय छे के संसारना विषयो स्वरूपे गुणरूप नथी, तेम दोषरूप पण नथी. ते विषयादिकने विषे मन जोडवुं ते ज गुण अथवा अवगुणनुं क्षेत्र छे, एम जाणी तेमां मनने परोवे ज नहीं. (7) माया पाणी रे जाणी तेहने, लंघी जाय अडोल, साचुं जाणी रे ते बीतो रहे, न चळे डामाडोल. धन, पटा. अर्थ :- ते प्राणी मायारूप पाणीना विविध तरंगना विलास देखीने तेने मायाने उल्लंधी जाय, अर्थातु तेमां प्रवेश करे नहीं. वळी सम्यज्ञान तथा श्रद्धाने वते प्राणी अडोल होवाथी भवप्रपंचमां फसाय नहीं, आत्मस्वरूपनुं ज्ञान साचुं थवाथी भवप्रपंचथी व्हीतो रहे. संसारमां अविद्याना मायायुक्त प्रपंचोथी क्षोभ पामे नहीं. अंबड परिव्राजक अने सुलतानां दृष्टांतनी पेठे धर्मथी चळे नहीं. (8) Page #109 -------------------------------------------------------------------------- ________________ सातमी प्रभा दृष्टि सज्झाय (e छिंडी किहा राखी-e देशी) अर्कप्रभासम बोध प्रभामां, ध्यानप्रिया ए दिठ्ठी, तत्त्वतणी प्रतिपत्ति इहां वळी, रोग नही सुखपुट्टी रे. भविका ! वीर वचन चित्त धरीए ॥ 1 ॥ अर्थ :- हवे प्रभा नामनी सातमी दिष्ट कहीए छीए. आ ष्टिमां बोधनो प्रकाश सूर्यनी प्रभा सरखो होय, अर्थात् अर्कप्रभा-सूर्यनो प्रकाश जेम अंधकारनो नाश करे तेम आ दृष्टिवंत प्राणी अज्ञाननो नाश करे. प्रशांतवाहितादि गुणो जे कायरोने दुर्धर छे ते आ दृष्टिवंतने होय. आ दृष्टिमां ध्यान प्रिय होय. आ दृष्टि ध्यानप्रिया होवाथी ते प्राणी ध्यानमां ज वर्ततो रहे. तत्त्वनी प्रतिपत्ति चारित्रादिक रत्नत्रयनी आदरणा होय. बाह्य अत्यंतर शरीरना रोग, उपाधि के असमाधि तेने न होय अने सुखनी पुष्टि होय. अहो भव्यो ! एवा श्री वीरप्रभुना वचनने मनमां तत्त्वपणे ग्रहण करो. (1) सघळुं परवश ते दुःखलक्षण, निजवश ते सुख लहीए, ए दृष्टि आतमगुण प्रगटे, कहो सुख ते कुण कहीए रे ? वि. ॥ 2 ॥ अर्थ :- आ दृष्टिवंत प्राणीने निर्मळ बोधनो प्रकाश थवाथी निरंतर धर्मध्यान तथा शुक्लध्यान साचां ज होय. ध्याननो विचार आवश्यकनिर्युक्ति तथा ध्यानशतकनी वृत्तिथी जाणी लेवो. जेम दूषण रहित निर्मळ जातिवंत रत्ननी ज्योति निरंतर विशेष प्रकाश आपे तेम ध्यानमां लीन प्राणी कर्म उपाधिने अभावे विशेषपणे आत्मप्रकाशथी दीपे. (4) 206 योगदृष्टिसंग्रह विसभागक्षय शांतवाहिता, शिवमारग ध्रुवनाम, कहे असंग क्रिया इहां योगी, विमल सुयशपरिणाम रे. वि. ॥ 5 ॥ अर्थ :- आ दृष्टिनुं लक्षण कहे छे. विसभागक्षय एवुं बौद्धमां मोक्षनुं नाम छे. एटले ''राग द्वेष अहंकृति, कार्यच्छादिकना क्षयथी मोक्ष प्राप्त थाय छे." एवो बौद्धनो मत छे. "अपराधी उपर पण प्रशांतवाहिता एटले निरंतर शांतपणुं ते मोक्ष' एवो सांख्यनो मत छे. '"ज्यां उत्पाद के विनाश नहीं अने जे ध्रुव होय ते मोक्ष'' एम जैमिनीयनो मत छे अने ऽसर्व पदार्थमां असंगभावथी अलिप्त क्रियामुक्त, उत्तम यशरूप, आत्मगुणना परिणाम सहित, कर्मोपाधिरहितपणे शुद्ध ते मोक्ष" आ व्याख्या जैनशैली प्रमाणे मोक्षनी छे. एवा परिणामवाळो आ दृष्टिवाळो जीव होय छे. (5) इति सातमी प्रभा दृष्टिनी सज्झाय Page #110 -------------------------------------------------------------------------- ________________ आठमी परा दृष्टिनी सज्झाय (तुज सामे नहि बोलुं मारा वहाला-e देशी) दृष्टि आठमी सार समाधि, नाम परा तस जाणुं जी, आप स्वभावे प्रवृत्ति पूरण, शशि सम बोध वखाणुं जी; निरतिचार पद एहमां योगी, कहीए नहीं अतिचारी जी, आरोहे आरूढे गिरिने, तेम एहनी गति न्यारी. 1 अर्थ :- भव्य जीवनो आत्मस्वभाव ज्यां अक्षयपणे वर्ते छे एवी आठमी दृष्टि सार-प्रधान आत्मसमाधिरूप छे. तेनुं नाम परा छे. आ ष्टिमां पोताना आत्मस्वभावमां पूर्ण प्रवर्तन होय. वळी बोधप्रकाश संपूर्ण चंद्रमा सरखो निर्मळ प्रशांतवाहितादि गुणयुक्त होय आ दृष्टिमां प्रवर्ततो योगी निरतिचारपदे प्रवर्ते, कोईपण वखत अतिचारपदमां वर्ते नहीं. 1. अतिक्रम, 2. व्यतिक्रम, 3. अतिचार आवा त्रणे दोषना प्रकारमां आवे नहीं, तो पछी अनाचारनी प्रवृत्ति तो होय ज क्यांथी ? जेम मुनिराज उपशम के क्षपकश्रेणीरूप गिरिपर्वत उपर आरोहे-चढे, तेम अहीं परिणामधाराए आत्मानां पंडितवीर्यना विलासे ते पण गुणश्रेणीने आरूढे आरोहे, माटे तेनी गति भवगतिथी न्यारी होय. (1) चंदन गंध समान क्षमा इहां, वासकने न गवेषे जी, आसंगे वर्जित वळी एहमां, किरिया निजगुण लेखे जी; शिक्षाथी जेम रतन नियोजन, दष्टि भिन्न तेम एहो जी, तास नियोगे करण अपूर्वे, लहे मुनि केवलगेहो जी. 2 अर्थ :- वळी शरीरादिकनो गंध चंदन समान सहजथी होय, तेम 208 योगदृष्टिसंग्रह वचन पण सहजथी चंदन समान शीतळ होय, क्षमादिक धर्म पण सहजथी होय. वळी तेवी वासना सहजथी होय बीजा कोई द्रव्यनी अपेक्षा न करे, केमके जेने सहजथी गुण प्राप्त थया होय ते परना गुणनी प्राप्ति वांछे नहीं, वळी आ ष्टिमां संसारनी आसंगता न होय. समिति गुप्ति प्रमुख भूलोत्तर गुणोनो अभ्यास होय, तेथी सर्व क्रिया आत्माना गुणने माटे थाय. जे क्रियाने अनुसरतो होय ते क्रिया एवी होय के जे अक्रिय गौणने साधे. जेम क्षारादि शतपुटादि शिक्षाना योगे रत्ननी जातिने तादशस्थाने जोडीए. रत्ननी तो एक ज जाति छे, परंतु जेम जेम पुट देता जईए तेम तेम जोवावाळानी दृष्टिमां भिन्न भिन्न ते रत्न देखाय, तेम आ दृष्टिमां भिन्न दृष्टिवंत होय, केमके छद्मस्थनुं, ज्ञान एक सरखुं न होय, तेथी ते कारणथी आ दृष्टांत छे ते ध्यानमां लेवुं. ते प्रमाणे अपूर्वकरणादि गुणस्थानकना कारण साधता अनुक्रमे आ दृष्टिमां वर्तता मुनिराज केवलज्ञाननुं गृह पामे. (2) क्षीण दोष सर्वज्ञ महामुनि, सर्व लब्धि फल भोगी जी, परौपगार करी शिवसुख ते, पामे योगी अयोगी जी; सर्व शत्रुक्षय सर्व व्याधिक्षय, पूरण सर्व समीहा जी, सर्व अरथयोगे सुख तेहथी, अनंत गुण निरीहा जी. 3 अर्थ :- आ दृष्टिवंत प्राणी सर्व दोषनो क्षय करे, वळी ते महामुनिराज सर्वज्ञ केवलज्ञानवंत थाय, समस्त लब्धिना फळना भोगी थाय. भव्य प्राणीओने चारित्रधर्म पमाडतां तेओने अत्यंत उपगारी थाय, पोते मोक्षसुख पामे, सयोगी गुणठाणे वर्ती अयोगी गुणठाणे अयोगी पद लई सिद्धि पामे, सर्व कर्मरूप शत्रुओनो क्षय करतां रोगादि सर्व व्याधिओनो पण नाश खरे. ए प्रमाणे सर्व समीहा=वांछाओ पूर्ण थवाथी केवळ आत्मस्वरूप लीन थया थका एकरूपता पामे. सर्व अर्थना योगथी संपूर्ण सुखे तृप्तिवंत रहे, तेथी निरीहा-निःस्पृहपणे प्रगट थया जे अनंत गुण तेनुं अव्याबाध सुख वधतां वधतां पूर्ण आत्मानंदी थाय. (3) (उपसंहार) ए अहिंदिष्ट कही संक्षेपे, योग शास्त्र संकेते जी, कुळयोगीने प्रवृत्तचक्र जे, तेह तणे हित हेते जी; Page #111 -------------------------------------------------------------------------- ________________ 210 योगदृष्टिसंग्रह आठमी परा दृष्टिनी सझाय 209 योगीकुळे जाया तस धर्मे, अनुगत ते कुळयोगी जी, अषी गुरुदेव द्विजप्रिय, दयावंत उपयोगी जी. 4. अर्थ :- आ आठ दृष्टि भव्य प्राणीओना उपकारने अर्थे योगशास्त्र अने अध्यातम ग्रंथ जेवा के उपमितिभवप्रपंच, भवभावना वृत्ति, पातंजल योगशास्त्र तथा प्रवचनप्रबोधादि ग्रंथोने अनुसारे संक्षेपथी कही छे. योगी बे प्रकारना होय छे. 1. कुळयोगी, 2. प्रवृतु चक्रयोगी. तेमां कुळयोगीओ पोतानां चित्तमां अहंकारथी एम माने छे के "अमे पण योगी छीए'. तेथी तेओनां हितने अर्थे आ दृष्टिओ कही che. have te yogIonAM लक्षण बतावे छे. जे योगीनां कुळमां जन्म्या होय तथा जेना धर्माचार रूढिमार्गने अनुसरता होय एवा सामान्य बुद्धिए वर्तता सर्व तापसादि पड्रदर्शनीओ ते कुळयोगी जाणवा अने जेओ अषी होय तथा देव, गुरु अने द्विज-ब्रह्मचर्यादि गुण जेमने प्रिय होय एवा, वळी दयावंत तथा यतनावंत होय तेमज. (4) शुश्रुषादिक अडगुण संपूरण, प्रवृत्तचक्र ते कहीए जी, चमकयलाभी परदुगार्थी, आद्य अवंचक लहीए जी; चार अहिंसादिक यम इच्छा, प्रवृत्तिथिर सिद्धिनामे जी, शुद्ध रुचे पाळे अतिचारह, टाळे फळ परिणामे जी. 5. यतः- शुश्रूषा श्रवणं चैव, ग्रहणं धारणा तथा । उहाऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः ॥ 1 ॥ अर्थ :- सांभळवानी इच्छा, सांभळवुं, ग्रहण करवुं, तेने धारण करी राखवुं, विचारणा करवी, विशेष विचारणा करवी, अर्थविज्ञान प्राप्त करवुं ने तत्त्वज्ञान प्राप्ति करवुं - आ आठ बुद्धिनां गुणो छे. अथवा 1. शुक्रूषा, 2. श्रुतज्ञान, 3. विरति, 4. आश्रवरोध, 5. संव2, 6. निरीहतप, 7. निर्जरा, अने 8. क्रियानिवृत्ति, तथा उपर बतावेला शुश्रुषादि आठ गुण जेनामां संपूर्ण होय ते प्रवृत्तचक्रयोगी कहेवाय. वळी यमय एटले अहिंसा अने सत्य तेना लाभवंत होय तथा परदुग-अस्तेय अने ब्रह्मचर्यना अर्थी होय, वळी आघावंचक फळना घणी होय. अवंचक त्रण प्रकारना छे : 1. योगावंचक, 2. क्रियावंचक, 3. फलावंचक, तेमांथी आघ योग अवंचकना धणी होय. वळी अहिंसादि चार यमने वश होय. वळी इच्छा गुणीजननी सम्यक कथा करवानुं मन करे, प्रवृत्ति आचार उत्कृष्टपणे पाळवाने प्रवर्ते, थिरनिरतिचारपणे प्रवृत्तिमां देढ रहे, सिद्धि स्वार्थ परार्थने निपजावे, ए प्रमाणे अतिशुद्ध रुचिपणे चारे प्रकार पाळे. वळी अचितार TALI जे रीते फळीभूत थाय तेवा परिणामने साधे. तेवा योगी सदा फलाभ्यासी होय. जेम एक वखत फेरवेलुं चक्र फरीने भाजन उतार्या करे तेम आ योगीनी क्रिया निष्फळ न होय. (5) कुळयोगी ने प्रवृत्तचक्रने, श्रवणशुद्धि पक्षपात छे, योगदैष्टि ग्रंथ हित होवे, तेणे कही ए वात जी; शुद्ध भाव ने सूनि किरिया, बेहूमां अंतर केतो जी? जलहलतो सूरज ने खजुओ, तास तेजमां जेतो जी. 6 अर्थ :- कुळयोगी तथा प्रवत्तचक्रयोगीने शुद्ध मार्ग यम नियमादिक अने धर्मशास्त्रनुं श्रवण होय तथा शुद्धाचार विनयादि करण, सत्संग तथा गुणोनो पक्षपात होय. एवा गुणना धारक ते योगी कहेवाय, परंतु दंभी अने विषयना प्रसं गी ते योगी न कहेवाय आ वातनुं विस्तारथी स्वरूप श्रीहरिभद्रसूरिकृत योगदष्टिसमुच्चय ग्रंथमां जोवुं. शून्य मन अने शून्य आचारे योगी न कहेवाय. दिवसे मध्याहुने प्रकाश करता सहस्र किरणोवाळा सूर्यना अने अंधारी राते प्रकाश करता खजूआ-आगीआ कीडाना तेजमां जेटलो फेर छे तेटलो तफावत सम्यक् क्षयोपशम विनानी शुन्य क्रियामां अने शुद्धभाववाळी क्रियामां छे. (6) गुह्य भाव ए तेहने कहीए, जेहशुं अंतर भांजे जी, जेहशुं चित्त पटंतर होवे, तेहशुं गुह्य न छाजे जी; योग्य अयोग्य विभाग अलहतो, करशे मोटी वातो जी, खमशे ते पंडित परषदमां, मुष्टिप्रहार ने लातो जी. 7. अर्थ :- शास्त्रना गुह्यभाव-रहस्य ते तेने ज कहीए के जेनी साथे अंतरंग मळतुं होय, अर्थात् मिथ्यात्वनो त्याग करी जेने सम्यग्दर्शनपरिणत शुद्ध श्रद्धान होय तेनी पासे ज शासना रहस्य प्रकाशीए. जेनी साथे चित्त Page #112 -------------------------------------------------------------------------- ________________ आठमी परा दृष्टिनी सज्झाय 211 परंतर वर्ततु होय, अर्थात् जेने प्रवचनानुसार सम्यक् श्रद्धान न थयुं होय तेनी साथे शास्त्रनां रहस्यनो प्रकाश करवो ए घटित नथी. योग्य अयोग्यनो विभाग वहेंचण जे समजतो नथी, अर्थात् गुरुनो विनय करतो नथी, शुद्धाचार पाळतो नथी, द्रव्यादि भावने समजतो नथी छतां पोते डाह्यो थईने शास्त्र संबंधी मोटी मोटी वातो करे छे ते पंडितोनी पर्षदामां सभामां हार पामी मुष्टिप्रहार=गच्छादिकथी बहार काढवुं तथा नरकादिमां वधबंधन, अने लातो-आलोयणना प्रहर अने अपयश तथा अपकीर्ति पामशे. कह्युं छे के जंयै अगीयत्थो, जं च अगीयत्थनिस्सीयो जयै । वट्टावेइ य गच्छं, अणंतसंसारिओ भणिओ ॥ 1 ॥ आवश्यक निर्युक्तो जे अगीतार्थपणे प्रवृत्ति करे अथवा अगीतार्थनी निश्राए जे प्रवृत्ति करे अने गच्छने प्रवर्तावे ते अनंतसंसारी थाय. गीतार्थने अने गीतार्थना आश्रितने ज विहार कह्यो छे, तेम गंभीर अर्थनी देशना पण योग्यजनने ज आपवी उचित छे. (7) सभा त्रण श्रोता गुण अवगुण, नंदीसूत्र दीसे जी, ते जाणी ते ग्रंथ योग्यने, देजो सुगुण जगीशे जी; लोक पूरजो निजनिज इच्छा, योगभाव गुणरयणे जी, श्री नयविजयविबुधपयसेवक, वाचकयशने वयणे जी. 8 अर्थ :- श्रीनंदीसूत्रमां सभा त्रण प्रकारनी कही छे. 1. जे गुण तथा दोषने समजे तेवा श्रोताओनी सभा ते राजहंस समान डाही समजवी. 2. ज्यां श्रोताओ अज्ञान छे ते सभा पशु-मृगना बाळको सरखी मूर्ख समजवी. 3. अने ज्यां श्रोताओ गीतार्थनुं अपमान करनारा निंदक छे ते अयोग्य सभा समजवी. तेवी रीते सभानुं स्वरूप जाणीने आ ग्रंथनो हार्द तेवी योग्य सभाने आपजो के जेओने देतां उत्तम प्रवचननी शोभा वधे तेवा गुणो तथा जगीश ते गुणो द्वारा थई शके तेवा सुखनी तेमने प्राप्ति थाय. एम इच्छायोग तथा शास्त्रादिना जे योग ते रूप जे भावगुण तद्रुप मणिरत्नोथी समस्त लोक पूराजो ! योगदष्टिसंग्रह 'विशिष्ट आत्मयोगरूप भावरत्नोथी समग्र लोग तृप्ति पामो, आ ग्रंथनुं रहस्य पामी भव्यजनो संसारभावथी मुक्त थाओ अने आपस्वभावमां मग्न रहो.' एवा श्री नयविजय पंडितना चरणकमलना सेवक उपाध्याय श्री यशोविजयजीनां जेमणे काशीमां "न्यायविशारद' एवुं बिरुद प्राप्त कर्युं हतुं तेनां वचन जाणजो. 8. 212 काव्यं श्रीमद्यशोवाचकराजराज - विनिर्मितो दृष्टिविचाररूपः । स्वाध्याय एष प्रथमं ततोऽयं, भाषामयो लेशतया टूबार्थः ॥ 1 ॥ श्रीस्तंभतीर्थेऽत्र तपागणीय, नाम्ना च ज्ञानाद्विमलाभिधेन । श्रीसूरिणा भूरिसुखावबोधार्थमेव लेशं लिखितो हि भद्रम् ॥ 2 ॥ अर्थ :- महामहोपाध्याय श्री यशोविजयगणिकृत योगदष्टिविचारनी सज्झायोनो सुखपूर्वक अवबोध थवा माटे श्रीमत् तपागच्छीय संविग्नजनपक्षीय भट्टारक श्री ज्ञानविमलसूरिए श्री खंभात बंदरमां तेनो बालावबोधरूप लेशमात्र अर्थ लख्यो छे. इति महोपाध्याय श्री यशोविजयगणिविरचित योगदृष्टिस्वाध्याय श्री ज्ञानविमळ*सूरिष्कृत अर्थ सहित समाप्त. * आ टो श्रीज्ञानविमलसूरिजी कृत छे एवुं मानवामां आवे छे. आ टबामां पदार्थनुं निरूपण जे रीते करवामां आव्युं छे ते वांचवाथी चोक्कस लागे छे के आ टबो विषय साथे अनुसंधान धरावतो नथी. तेथी आ टबो गीतार्थोमां ग्राह्य नथी. Page #113 -------------------------------------------------------------------------- ________________ 214 योगदृष्टिसंग्रह परिशिष्ट-1 पदार्थसंकलन योगभेदद्वात्रिंशिका योगः पञ्चधा । अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयश्चेति । 3 औचित्यवत्त्वे सति, देशाद्यन्यतमचारित्रवत्त्वे सति, वचनानुसारिचिन्तनवत्त्वे सति, मैत्री-करूणा-मुदिता-उपेक्षाभावनावत्त्वम् अध्यात्मलक्षणम् । 4 मैत्रीति सुखचिन्ता । उपकारिणः, स्वकीयस्य, स्वप्रतिपन्नस्य, सम्बन्धनिरपेक्षस्य सर्वस्य चेति चतुर्विषया सुखचिन्ता मैत्री । करूणेति दु:खनिवारणेच्छा । / 7 सा मोहात्, दुःखितदर्शनात्, संवेगात्, स्वभावाच्च भवति । 8 तत्र मोहादिति ग्लानस्य शास्त्रं याचमानस्य तदपथ्यवस्तुप्रदानाभिलाषः । एवंविध दानेन क्षणिकहर्षलाभेऽपि याचमानस्य पुनरपि दु:खानुभव एव स्यादिति मोहः । 9 दुःखितदर्शनमात्रेण तस्य वस्त्रादिसामग्रीप्रदानेच्छा स्वयंगम्या । 10 संवेगादिति मोक्षाभिलाषेण भवभयसमुत्पादनेछा सुखितेषु दुःखितेषु वा प्रीति मत्सु । 11 स्वभावादिति प्रकृष्टसाधकानां महामुनिवराणां सर्वजीवेषु या भ्व्निस्तार्न्नेच्छा। 12 अत्र प्रथमद्वितीययोर्दुःखितविषयत्वम्, तृतीयायाः प्रीतिमद्विषयत्वम्, चरमायाः सर्वविषयत्वम् । 13 मुदितेति परितोषभावः । 14 सा आपातरम्ये, सद्धेतौ, अनुबन्धयुते, परे चेति चतुर्धा । 15 परिणामरौद्रे आपातरम्ये वैषयिके सुखे परितोषभावः प्रथमा । 16 परिणामरम्ये आपातसुखे वैषयिके सुखे परितोषभावो द्वितीया । 17 इहपरभवकल्याणकारणे परितोषभावः तृतीया । 18 मोहक्षयादिसम्भवे निराबाधे परितोषभावश्चतुर्थी । 19 उपेक्षेति मध्यस्थतानुभवः । 20 करूणा, अनुबन्धः निर्वेदः, तत्वचिन्तनञ्चेति चत्वारस्तस्य संवेदप्रकाराः । 21 करुणा हि निजाहितेऽपथ्ये प्रवृत्तस्य तन्निवारणमपसार्य केवलामुपेक्षां जनयति । निवारणोपदेशस्य वैयर्थ्यावगतः । 22 अनुबन्धस्यालोचनात् कालातिक्रमवर्तिनः पुरुषविशेषस्यालस्यादिकत्यागोपदेशमवधीर्य मध्यस्थभावोऽवलंब्यते । (अर्थार्जनेऽलसं यथा दयादृष्ट्या पश्यन्ति) 23 निर्वेदेन च भवविरागबद्धहृदयस्य सकलजनमोहकरेऽपि पदार्थसार्थे सत्त्वातिशयाद् उपेक्षाभावः । 24 तत्त्वचिन्तनेन च-यथावस्थितविश्वपदार्थस्य रागद्वेषादिजनकत्वं नास्ति, मोहनीयादि कर्मणामेव रागादिजनकत्वं वर्तते-इत्यवगत्या सर्वत्रैव माध्यस्थ्यभावः । 25 इति मैत्र्यादिभाव्नाविचार्ः॥ 26 अत्राध्यात्मलक्षणेषु औचित्यादिलक्षणत्रयमवगण्य केवलं मैत्र्यादिभावस्य चतुर्थ लक्षणरूपस्य विचारः कृत इति विशेषः । 27 सुखीषु ईर्षाभावम्, दुःखिषु उपेक्षाभावम्, पुण्यकार्येषु परकृतेषु द्वेषभावम्, अधर्मिषु च रागद्वेषौ परिहरन् अध्यात्म लभते । 28 yogaarmbhkaannaamevaaymupdeshH| 29 निष्पन्नयोगानां तु मैत्र्यादितः परं परार्थसारं चित्तं सद्बोधमयम् । 30 अध्यात्मेन हि भवति ज्ञानावरणादिकर्मविलयः, स्वपराक्रमप्रकर्षः, चित्तसमाधिः वस्तुतत्त्वावगमस्थिरो जीवः । 31 अध्यात्ममेव स्वसंवेदनलभ्यममृतम् । 32 अध्यात्मादेव मोहविषसमुत्तार इति । 33 अध्यात्मस्यैव ज्ञानसंयुतः, पुन:पुनरभ्यासो भावना । 34 कामक्रोधादिभ्यो विरामः, शुभभावप्रकर्षश्च भावनाया फलम् । 35 ज्ञानभावना, दर्शनभावना, चारित्रभावना, तपोभावना, वैराग्यभावनेति तभेदाः । 36 आभिरतिशयः संस्कारबन्धः । 37 ध्यानं तु प्रशस्तैकविषयो बोधः । 38 स्थिरप्रदीपवद् धारानुबद्धज्ञानेऽस्य संभवः । Page #114 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 पदार्थसंकलन योगदृष्टिसंग्रह 39 विषयान्तरव्यवधानमत्र नास्ति । 40 सूक्ष्मज्ञानसमालोचनसहितञ्चेदम् । 41 ध्याने च खेदादिदोषाष्टकवित्रासो न स्यात् । 42 खेदः, उद्वेगः, भ्रमः, उत्थानम्, क्षेपः, आसंगः, अन्यमुद्, रूग् इत्यष्टौ दोषाः । 43 प्रवृत्तिजनितो मानसदु:खानुबन्धी प्रयासः खेदः । 44 एतेन प्रणिधाने एकाग्रता न भवति । 45 प्रवृत्तिविरतस्य योगद्वेषजनितः मनोभाव उद्वेगः । 46 अनादरभाव एवासौ । 47 तेन शुभक्रियासु मान्द्यम् । 48 एतेनागामिजन्मसु योगिकुलानामस्याप्राप्तिः । 49 कृतायामपि क्रियायां कृताकृतसंशयो भ्रमः । 50 क्रियाजनितं संस्काराधानमेतेन न भवति । संस्कारवैकल्ये च निष्फलता, अनिष्टफलता वा । 52 ईतरविषयोपशमवद् धर्मकरणविषयमेव चितं प्रशान्तवाहि । 53 तदभावेऽप्रशान्तवाहितादोषः । स एवोत्थानम् । 54 तेन कियाजनितशुभाध्यवसायलाभो न भवेद् । 55 शुभक्रियाऽत्र केवलं लोकापवादादिभयेन । 56 उपादेयत्वभावेऽपि नास्य भवति विशेषविपाकः । 57 क्षेप इति अधिकृतादन्यकर्मणि मनोधावनम् । 58 क्षेपोऽयं योगकरणकाल एव प्रवर्तते । 59 एतेन फलविरहो भवति । 60 असकृदुत्पाटितशालिवत् फलजननसामर्थ्यनाशात् । 61 आसङ्ग इति अधिकृतक्रियास्थान एव समासक्तिः । 62 एतेनोत्तरक्रियास्थानलाभो न स्याद् । 63 उत्तरोत्तरगुणप्राप्तिप्रधानं हि शासनम् । 64 तदभावेनासङ्गे गौतमादिवद्दोषः । 65 अन्यमुद् इति अधिकृतक्रियातोऽन्यक्रियायां रागः । 66 अधिकृतक्रियायामत्र रागाभावः । 67 आदरविकलाराधनेन च क्रियावैयर्थ्यम् । 68 रूग् इति प्रकृते शङ्का पीडानुभवो भङ्गो वा । 69 एतेनानुष्ठानोच्छेदः । 70 क्रियमाणमवि तत् बलात्कारनिहितमितिव्यर्थम् । 71 ध्याने सर्वेषाममीषां दोघाणां विलयः । 72 ध्याता दोषाभावेन शान्त उदातश्च भवति । 73 तद्ध्यानं तस्यैवायतिहितम् । ध्यानस्य फलं तु- सर्वकार्यवशिता, अध्यवसायानां स्थैर्य भवान्तरपरम्परा-मूलकर्मणां च व्यवच्छेद इति । 75 लोकव्यवहाराद् इष्टानिष्टतया प्रसिद्धेषु वस्तुषु विवेकबोधाद् यथास्थितदृष्ट्या निभालनम् इति समतायोगः । 76 इदं ममेष्टम्, इदं नेष्टम् इति मनोभाववैकल्यं समता । 77 ध्यानादियं भवेद्, इतश्च ध्यानम् । 78 मिथोऽनुग्रहकारित्वमेतयोः, नान्योऽन्याश्रयदोषोऽत्र । 79 परस्परं स्वस्थानादुत्कर्षगुणलाभजनकत्वाद, एकतराभावेऽन्यतराभाव इत्यपि वाच्यते । 80 अत्रामौषधिप्रमुखऋद्धिलाभेऽपि तस्योपयोगो नास्ति । सकलबाह्यभावाशंसा निवृत्ते । 81 ज्ञानदर्शनयथाख्यातचारित्रावरणकारणानां कर्मणां क्षयोऽपि समताफलम् । 82 सकलेच्छाभावव्युपरमश्चापि समताफलम् । 83 मनःशरीरद्रव्यसंयोगजनितानां विकल्पानां वृत्तिनामप्रसिद्धानां समूलकाषं विनाशः, वृत्तिसंक्षयः । केवलज्ञानलाभकाले, मनोविकल्पानाम्, अयोगिकेवलित्वकाले शरीरविकल्पानां क्षयः । अध्यात्मादियोगपञ्चकविचार: पूर्णः । 86 वृत्तिरोधो योग इति लक्षणोऽपि योगः पञ्चधा । 87 मनोव्यापाररुपा वृत्तिः । / 88 तस्याः प्रथमाभ्यासः प्रवृत्तिः । 89 तस्याः उत्कर्षकाष्ठाप्राप्तिः स्थिरता । 90 इदमेव मनोगुप्तित्रयम् । 91 अध्यात्मादिचतुष्टयं प्रथमाभ्यासो योगस्य । Page #115 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 92 वृत्तिसंक्षयस्तु स्थिरता योगस्य । 93 मनोगुप्तिस्त्रिधा । 94 कल्पनाजालविमुक्तं मनः प्रथमा । 95 समतायामवस्थितं मनो द्वितीया । 96 आत्मभावनिर्लीनं मनः तृतीया । 97 समितिगुप्तिविस्तर एव योगः । 98 तेन वचनकायगुप्तियुगलमपि योगेऽवतीर्णम् । 99 समितिगुप्तिविहीनो न कोऽपि योगः । 100 अध्यात्मादियोग उपायः, वृत्तिसंक्षयस्तु योगः । 101 एवं च पञ्चमगुणस्थानाद् अर्वाग् उपायरूपो योगः । 102 पञ्चमात् पुनः सानुबन्धा योगप्रवृत्तिः । 1 2 3 4 5 6 7 योगविवेकद्वात्रिंशिका 8 अध्यात्मादिको मुख्यो योगः । अधुना तदवान्तरभेदविचारः । त्रिविधो योगः । इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्च । बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिन एकं किञ्चित् कर्म अविकलमपि यदि स्यात्तथापि तद् इच्छायोगे समाविशति । विकथादिप्रमादविकलस्य तीव्र श्रद्धावतः तीव्रबोधतश्च कालादिभिरविकलं यदनुष्ठानं स शास्त्रयोगः । यदवाप्तिर्मोक्षशास्त्रदर्शितदिशा भवति, प्रकृष्टवीर्यवत्त्वात्, यत्पुनः शास्त्रवर्णनगोचरं नास्ति तदनुष्ठानं सामर्थ्ययोगः । 9 यदि सामर्थ्ययोगः शास्त्रवचनवर्ण्यः स्यात् तदा तदवगत्या सर्वज्ञत्वमेव लभ्येत । 10 सर्वसिद्धिकारणज्ञानं शास्त्रैरेव भवति इति मतं चेत् तदा तज्ज्ञानस्य उत्कृष्टत्वमपेक्षितम्, तदर्थं च उत्कृष्टचारित्रमपेक्षितम् । 217 धर्मकरणेच्छावतः श्रुताभ्यासवतश्च विकथादिप्रमादवशाद् यः कालादिविकलो धर्मः स इच्छायोगः । 218 11 सर्वज्ञता व्याप्यधर्मः सर्वसिद्धिउपायस्तु व्यापको धर्मः । 12 वस्तुतस्तु सामर्थ्ययोगः प्रातिभज्ञानगम्यः । 13 प्रातिभं हि ज्ञानं न श्रुतज्ञानं तेन सामर्थ्यस्य श्रुतगम्यत्वं नापद्यते । 14 क्षपक श्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यमिदं प्रातिभं केवलोदयपूर्व कालीनम् । 15 इदं न क्षायिकमिति श्रुतमित्यपि नास्ति । 16 केवलज्ञानपूर्ववर्तित्वादेवास्य श्रुतभिन्नत्वम् । 17 अत्रारूणदृष्टान्तः । 18 अरूणोदयो न रात्रिर्नापि दिवसः । तथेदं न श्रुतं नापि केवलमिति । 19 इदं तत्त्वतः संव्यवहार्यं नास्ति, तेन श्रुतं नास्ति । 20 श्रुतात् परवर्ति केवलाच्च पूर्ववर्ति ज्ञानमिदम् । 21 पातंजलादयो ज्ञानमेनं ऋतम्भरादिनाम्ना व्यवहरन्ति । 22 प्रातिभस्य सामर्थ्ययोगगमकत्वं सर्वैः स्वीकृतम् । 23 सोऽयं सामर्थ्ययोगेः द्वेधा । 24 धर्मसंन्यासः योगसंन्यासश्च । 25 मोहनीयादिक्षयोपशमनिवृत्ताः क्षान्त्यादयो धर्माः । 26 कायोत्सर्गादिकर्माणि तु योगाः । 27 28 योगदृष्टिसंग्रह धर्मसंन्यासो द्वितीयापूर्वकरणे भवति तात्त्विकः । क्षपक श्रेणिगतयोगिनः क्षायोपशमिकधर्माणां निर्वृत्या क्षायिको भावोऽवाप्यते । स एव धर्मसंन्यासः । अतात्त्विकस्तु धर्मसंन्यासः प्रव्रज्याकालेऽपि । असत्प्रवृत्तिलक्षणस्य धर्मस्य परिहाराद् । 28 29 30 भवविरक्तिमत्त्वादिदमुपपद्यते । 31 योगसंन्यासः शैलेशी अवस्थाप्रान्ते कायादियोगानां सर्वथापरिहाररूपः । 32 योगानामभावादेव अयोगिगुणस्थानमिदम् । 33 34 तात्त्विकोऽतात्त्विकश्च । 35 यो योगो न तात्त्विकः स तदाभासः (अथं य द्वेधा तद्योग्यतारूप: तदाभासरूपश्च । ) पुनरपि योगस्य भेदत्रयम् । Page #116 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 219 36 अयं तद्योग्यतारूपोऽतात्त्विको योग: अपुनबंधकस्य सम्यग्दृष्टेश्च व्यवहारेण वर्तते । (तदाभासरूपोऽभव्यादीनां भवाभिनन्द्यादीनां वा) 37 स अध्यात्मरूपो भावनारूपश्च तात्त्विकः । 38 निश्चयेन तु चारित्रवतामेवायम् । 39 (उपचारेण) अतात्त्विकस्तु सकृद्बन्धकानां द्विर्बन्धकानां च । 40 अत्र हि परिणामो न शुद्धः । 41 अस्य फलमपि अनर्थरूपमेव । 42 इह च वेषादिमात्रमेव योगलक्षणम् । 43 अन्तरङ्गस्तु भावलेशोऽपि नास्ति । 44 तात्त्विके योगे चारित्र्यमुत्तरोतरशुद्धि ध्रुवं पुष्णाति । 45 ध्यानादिकं चारित्र्यस्य शुद्धिजनकम् । 46 पुनरपि योगस्य भेदद्वयम् । 47 सापायो निरपायश्चेति द्विधायोगः । 48 सापायो निरनुबन्धः, निरपायो सानुबन्धः ॥ अपाय इति योगबाधकं क्लिष्टं कर्म । 49 50 विशिष्टानुष्ठानादिभिरपि न तन्नाशः । 51 सापाययोगः साश्रवो भवति । 52 देवाद्यनेकजन्महेतुभूतकर्मानुबन्धीति भावः । 53 अनाश्रवे तु योगे वर्तमानमेव जन्म, न पुनरागन्तुकभवः । 54 सांपरायिककर्मबन्धाभावात् अनाश्रवे कर्माश्रवनिषेधः स्वीकार्यः । 55 निश्चयप्रापकव्यवहारेणेदं बोध्यम् । 56 पुनरपि योगस्य भेदद्वयम् । 57 शास्त्रेण नाधीयते, शास्त्रेणाधीयते चेति । 58 गोत्रयोगिनां निष्पन्नयोगिनां च न शास्त्रेणाधीयते । 59 गोत्रयोगिनां शास्त्रेणोपकाराभावात् । 60 निष्पन्नयोगिनां च शास्त्रप्रयोजनाभावात् । 61 कुलयोगिनां प्रवृत्तचक्राणां तु शास्त्रेणाधीयते । 61 योगिनां कुले जातानां योगिधर्मसङ्गतानां च सत्प्रवृत्तिमतां कुलयोगित्वं मतम् । 62 कुलयोगिनः सर्वत्रद्वेषि गुरुप्रमुखपूज्यजनप्रियाः दातुचित्ता, विनीताः 220 ग्रन्थिभेदेन सम्यग्बोधवन्तः, चारित्र्येण च जितेन्द्रियाः । 63 प्रवृत्तचक्रास्तु इच्छायमप्रवृत्तियमसंयुक्ताः । 68 तेषां स्थिरयमसिद्धियमप्राप्तिवांछा । 69 सदुपायप्रवृत्ताश्च ते शुश्रूषाग्रहणधारणाविज्ञानोहापोहगुणैः संयुताः । 70 योगावञ्चकलाभेन ये क्रियावञ्चकफलावञ्चकभाजो भवन्ति ते योगप्रयोगाधिकारिणः । 71 इह योगविचारे योगप्रक्रियामूलस्य यमस्यापि विचार आवश्यकः । 72 स चतुर्धा इच्छा, प्रवृत्तिः स्थिरः सिद्धिश्चेति । 73 योगप्राप्तिनिबन्धमवञ्चकत्वमपि त्रिधा । योगदृष्टिसंग्रह 74 योगः, क्रिया, फलञ्चेति । 75 यमवतां कथायां प्रीतिः तद्युता च यमस्येच्छा इच्छायमः । 76 यमानां पालनं प्रशमगुणसन्निधानं प्रवृत्तियमः । 77 प्रवृत्तियमस्य पालनं कालादिविकलं नास्तीति तद्भिद्यत इच्छायमात् । 78 इच्छायमे तथाविधसाधुचेष्टा वर्तते यथा तद्वत: तात्त्विकः पक्षपातो द्रव्यक्रिया मतिशेते । " 79 प्रवृत्तियमो यदि भावविकलः तदा स इच्छायोगाद् हीनः अथ भावसहितः तदा इच्छायोगाद् उत्तमः । 80 संविग्नपाक्षिकानां चारित्र्यं न परिपूर्ण तथापि तेषां गणना प्रवृत्तचक्रे यदि क्रियते तदा तेषां प्रवृत्तियम एव मन्तव्यः । 81 प्रवृत्तियमे शास्त्रयोगनियतत्वमस्तीति कृत्वा । 82 यत्र अतिचारसंभावनाऽभावात् तच्चिन्तारहिता यमसेवा स स्थिरयमः । स्वयंसाधितयोगानां परेषु विनियोजकत्वं यत्र सिद्ध्यति स सिद्धियमः । 83 84 चतुर्थस्यास्य शक्तिरविचिन्त्या । 85 अत्र परार्थसाधनं शुद्धात्मभावात् संपद्यते । 86 अथ अवञ्चकत्रयम् । 87 सतां कल्याणकारिणां कल्याणकारी योग: योगावञ्चकम् । 88 सतामेव प्रणामादिकल्याणक्रिया क्रियावञ्चकम् । 89 सद्भ्यो धर्मावाप्तिरुत्तरोत्तरफलवती फलावञ्चकम् । 90 एवमस्यां द्वात्रिंशिकायां, इच्छादियोगत्रयम्, तात्त्विकादियोगत्रयम्, सापायादियोगद्वयम् शास्त्रसाध्यादियोगद्वयम् इति चतुर्धा योगविचारः प्रस्तुतः । Page #117 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 पदार्थसंकलन 221 योगावतारद्वात्रिंशिका 1 जेनेतरयोगस्य जैने समवतारोऽभिप्रेतः । 2 तदर्थं प्रथमं तद्योगनिरूपणम् । 3 योगः द्विधा । संप्रज्ञातः, असंप्रज्ञातश्च । 5 यत्र भाव्यस्य (=विषयस्य) स्वरुपं संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते स संप्रज्ञातो योगः । 6 स चतुर्विधः । सवितर्कः, सविचारः, सानन्दः, सास्मितश्च । 8 पञ्चभूतेषु, पञ्चेन्द्रियेषु च विषयेषु पूर्वापरार्थानुसंधानविरहात् शब्दार्थोल्लेखवैधुर्याच्च या भावना प्रवर्तते सा निवितर्क: समाधिः । 10 रजस्तमसोर्लेशेनानुविद्धं मनो यदा भाव्यते तदा भावनाविषयस्य सुखस्य, तद्रूप सत्त्वस्य उद्रेकाद, चिच्छक्तेश्च गुणभावाद् सानन्दः समाधिर्भवति । 11 एतत्समाधिवन्तो विदेहा भण्यन्ते । 12 तेषां देहाहंकारो नास्ति । 13 बहिर्विषयावेशस्य निवृत्तिश्च वर्तते । 14 ते च प्रधानस्य पुरुषतत्त्वस्य आविर्भावकाः । 15 रजस्तमोलेशेनापि अनाक्रान्तं सत्त्वं यत्र भाव्यते स सास्मितः समाधिः । 16 अत्र चिच्छक्ति: मुख्या, सत्त्वं गौणम् । 17 शुद्धसत्त्वं न्यग्भवति, चितिशक्तिश्च समुदेति, सत्तामात्रावशेषा च वर्तते तेन सास्मितात्वम् । 18 अहंकारः अस्मिता चेति भिन्नं तत्त्वम् । 19 अन्तःकरणं यदाऽहम् इत्युल्लेखेन विषयं संवेदयति सोऽयमहंकारः । 20 अन्तर्मुखीभूतं चित्तं प्रकृतिलीनं सद्, निजसत्तामेव संवेदयति सा अस्मिता । 21 सास्मितसमाधौ बद्धरागाः परमात्मानवेक्षिणो हि चित्ते प्रकृतौ लयंगते प्रकृतिलया उच्यन्ते । 22 अत्र समापत्तित्रयमपि संयोज्यम् । 23 गृहीत-समापत्तिः प्रथमा । 222 योगदृष्टिसंग्रह 24 सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातिर्यदा भवति तदा गृहीतृसमापत्तिः । 25 सानन्दसमाधिपर्यन्ते तद्वदेव ग्रहणसमापत्तिः । 26 निविचारसमाधिपर्यन्ते तु तद्वदेव ग्राह्यसमापत्तिः । 27 वस्तुतस्तु ग्राह्य-ग्रहणगृहीतृक्रमेण समापत्तिर्भवति । 28 गाह्यस्य, ग्रहणस्य च भावनां विना न गृहीतः केवलस्य भावना संभवति । 29 निर्मलं स्फटिकं यस्य संपर्के याति तस्य तत्स्थमिव, तदेकाग्रमिव, तदञ्जनमिव तन्मयं भवति । तदेवं चित्तं भाव्यमानविषयेन यदैकरागं भवति तदा समापत्तिः प्रसज्यते । 30 चित्तस्य निर्मलत्वं भावनीयवस्तुषु ताप्यमापादयति । 31 समापत्तिश्चतुर्भेदा । 32 शब्दतः, अर्थतः, ज्ञानतः विकल्पतश्च ॥ 33 तत्र शब्दः श्रोत्रेन्द्रिग्राह्यः प्रसिद्धः । 34 शब्दैरेवार्थप्रतिभासं जात्यादिज्ञानम् । 35 शब्दप्रतिपाद्यम्, अर्थनिर्भासमानं ज्ञानम् । 36 सत्त्वप्रधाना बुद्धिवृत्तिः विकल्पः । 37 अयं शब्दज्ञानानुपाती वस्तुशून्यश्चार्थः । 38 एते यत्र संकीर्णा अवभासन्ते परस्पराध्यासेन, सा चतुर्विधा सवितर्का समापत्तिः । 39 स्थूलभूतादिविषया सवितर्का । 40 सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दार्थविकल्पसहितत्वेन देशकालधर्मावच्छेदेन च गृहंती सविचारा । 41 केवलं धर्मितया गृहंती निर्विचारा । 42 गुणानां परिणामे चत्वारिं पर्वाणि भवन्ति । 43 विशिष्टलिङ्ग, तच्च भूतानि । 43 अविशिष्यलिङ्गं तच्च तन्मात्रेन्द्रियाणि । 44 लिङ्गमात्रे, तच्च बुद्धिः । 45 अलिङ्ग, तच्च प्रधानम् । 46 एतच्चतुष्टयम्, अलिङ्गपर्यन्तम् पर्व सूक्ष्मविषयत्वेन सिद्धम् । 47 निर्विचारो समाधिः सूक्ष्मविषयो भवतीति तात्पर्यम् । Page #118 -------------------------------------------------------------------------- ________________ 224 योगदृष्टिसंग्रह परिशिष्ट-1 पदार्थसंकलन 223 48 निविचारतायाः प्रकर्षे सिद्धे शुद्धसत्त्वम्, अध्यात्म प्रसीदति । 49 अत्र क्लेशवासनाविरहिता स्थितिः । 50 अध्यात्मप्रसादाच्च ऋतंभरा प्रज्ञा लभ्यते । 51 ऋतंभरा पुनः आगमानुमानाभ्यां सविशेषविषयेति अधिका । 52 ऋतंभरातः तत्त्वसंस्कारो जायते । 53 स च संस्कार: स्वेतराणां व्युत्थानजानां समाधिजनितानां च संस्काराणां बाधकः । 54 सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद् असंप्रज्ञातः समाधिः । 55 अत्र हि केवलं संस्काराणामुदयः । 56 अत्र वितर्कादिचिन्तात्यागो भवति । 57 तस्य च पुनःपुनः अभ्यासो भवति । 58 निरन्तराभ्यासाच्चासम्प्रज्ञातः समाधिः । 59 तस्माच्च कैवल्यलाभः । 60 एषो जैनेतरयोगसारः । 61 समवतारस्तस्यैवं भवति । 62 अध्यात्मभावनाध्यानेषु सम्प्रज्ञातः । 63 यथाप्रकर्ष लक्षणसिद्धेः । 64 तात्त्विकी समापत्तिरपि, अध्यात्मादि-योगः । 65 सा आत्मनः भावनाविषयत्वं विना न घटते । 66 जीवात्मनि परमात्मसमापत्तिः, परमात्मत्वेन अभेदानुभवात्मकध्यानाद्, जीवात्मनः अन्तरङ्गभूतायाः स्वशक्त्याः तथापरिणमनाद् । 67 परमात्मशक्तिरन्तर्वतिनी ध्याने प्रकटीभवतीति भावः । 66 बाह्यात्मा चान्तरात्मा च परमात्मा चेति त्रयम् । 69 प्रथमः कायचेष्टाजनकप्रयत्नवान् अहंप्रतीतिगोचरः । 70 ध्येयश्च द्वितीयः । 71 ध्यानभाव्यस्तृतीयः । 72 मिथो भिन्नाइमे । 73 एको ध्याता, एको ध्येयः । 74 तस्माद् ध्यानपरिणामः । 75 तेन तात्त्विकमतात्त्विकं च एकत्वभानम् । 76 तत्रातात्त्विकपरिणामनिर्वृत्तिः, तात्त्विकपरिणामस्य लाभश्च समापत्तिः । 77 अन्येषां मतम् । 78 मिथ्यादृष्टयो मिश्रगुणस्थानवर्तिनो बाह्यात्मानः । 79 सम्यग्दृष्टयः क्षीणमोहगुणस्थानस्था अन्तरात्मानः । 80 केवलिनश्च अयोगिगुणस्थानस्थिताः परमात्मानः । 81 बाह्यात्मदशायां भाविकालसम्बन्धेन शेषोभयसम्बन्धः । 82 अन्तरात्मदशायां भाविकालसम्बन्धेन परमात्मनः, भूतपूर्वकत्वेन च बाह्यात्मनः सम्बन्धः । 83 परमात्मदशायां तु बाह्यात्मान्तरात्मनोः भूतपूर्वकत्वेनैव सम्बन्धः । 84 आत्मेतरस्य विषयस्य समापत्तिरिति भावस्योत्पत्तिः । 85 आत्मनः समापत्तिरिति परमात्मदलस्य द्रव्यस्य तात्त्विकः सहजशुद्धश्च भावः । 86 तीर्थंकरमात्मव्यतिरिक्तं यो स्वात्मनः शुद्धस्वभाव-केवलज्ञानादिपर्यायैजानाति स स्वात्मानमेव जानाति इति यदुक्तं तद् ध्यानद्वारा समापत्तिमेव दर्शयति । 87 वृत्तिसंक्षययोगश्च असंप्रज्ञातसमाधिः । 88 सयोगिनोऽयोगिनो वा केवलिनोः मनोविकल्पपरिस्पन्दरुपाणां वृत्तीनां क्षयः । 89 वृत्तिसंक्षयाच्च पापानामकरणनियमो नियतः । 90 ग्रन्थिभेदे सति यथा सततिकोटिकोट्यादिस्थितिकं कर्म न बध्यते तथा वृत्तिसंक्षये नरकादिहेतुकं कर्म न बध्यते । 92 तत्त्वज्ञानेन दु:खानामत्यन्तविमुक्तिरिति पापाकरणनियमस्यानवकाश इति न वाच्यम् । 93 तत्वज्ञानेन मिथ्याज्ञाननाशः, तन्नाशादेव च पापानामकरणम् । 94 पापानामकरणेन च वृत्तिसंक्षयः । 95 एवं विविधा योगाः । 96 तेषां कारणं क्षयोपशमभेदः । 97 एकमेव दृश्यम्, समेघायां रात्रौ भिन्नं दृश्यते, निर्मघायां च भिन्नम् । समेघे दिवसे भिन्नं दृश्यते, निर्मेघे दिने च भिन्नम् । सग्रहस्य भिन्नं दृश्यते, निर्ग्रहस्यापि भिन्नम् । चित्तविभ्रमवतो भिन्नं दृश्यते, तद्विकलस्यापि भिन्नम् । अर्भकस्य भिन्नं दृश्यते, अनर्भकर्लस्यापि भिन्नम् । सोऽयं भेदो न असहजः । 98 एवमेव विविधभूमिकासु योगदर्शनानां भेद इति प्रतिपत्तव्यम् । 99 मित्रादिषु दर्शनभेदोऽयं भवति । स्थिरादिषु स नास्ति । Page #119 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 पदार्थसंकलन 225 100 मित्रादिदृष्टिगतानां प्रवृत्तिः, परार्थप्रधाना, शुद्धबोधसाधनवती, विनिवृत्ताग्रहा, मैत्र्यादिबन्धुरा, गंभीरोदाराशयवती, चारिसंजीवनीचारलीत्या लाभकरी च । 101 अथ मूलविषयप्रवेशः । 102 दृष्टिरिति वस्तुगत श्रद्धासहितो बोधः । 103 सः अष्टप्रकारः । 104 मित्रा, तारा, बला, दीप्रा, स्थिरा, कान्ता, प्रभा, परा, इति तद्भेदाः । 105 मित्रादृष्टिबोधः तृणाग्निकणोपमः । 106 अभीष्टकार्यसिद्धिआनेन भवति । 107 सम्यक्प्रयोगकालपर्यन्तं तस्य अवस्थानाभावात् । 108 स बोधोऽल्पवीर्यः, न तेन पटुसंस्काराधानम् । 109 विकलोऽत्र प्रयोगः । 110 भावेन वंदनादिर्न भवति । 111 तारादृष्टिबोधो गोमयाग्निकणसमानः । 112 अत्रापि स्थितिवीर्ययोरभावः, प्रयोगकाले न स्मृतिपाटवम्, प्रयोगस्य तु वैकल्य मेव । 113 बलादृष्टिबोधः काष्ठाग्निकणतुल्यः । 114 अत्र स्थितिवीर्ययोरिषद्भावः । 115 स्मृतिपाटवं चात्र सम्यग् । 116 प्रयोगसमये स्मृतिसद्भावात् अर्थप्रयोगमात्रप्रीत्या यत्नलेशभावः । 117 दीप्रादृष्टिबोधो, दीपप्रभासमानः । 118 अत्रोदने स्थितिवीर्ये । 119 प्रयोगसमये स्मृतिरविशिष्टा । 120 वन्दनादौ तु द्रव्यप्रयोगः । 121 प्रथमगुणस्थानकस्य प्रकर्षोऽयम् । 122 स्थिरा तु भिन्नग्रन्थिवतः । बोधोऽयं रत्नसमानः । 123 तद्भावः अप्रतिपाती, प्रवर्धमानो, निरुपायः, परपरितापविधुरः, परितोषहेतुः प्रायश: प्रणिधानादियोनिः । 124 कान्तादृष्टिबोधः ताराभासमानः । 125 प्रकृत्या स्थिर एवासौ । योगदृष्टिसंग्रह 126 अत्रानुष्ठानं निरतिचारम् । 127 तत् शुद्धोपयोगानुसारि, विशिष्टाप्रमादसचिवं, विनियोगप्रधान, गम्भीरोदाराशयं च । 128 प्रभादृष्टिबोधः सूर्यसमानः । 129 सर्वदा सद्ध्यानहेतुरसौ । 130 नेह विकल्पावसरः । 131 प्रशमसारमिह सुखम् । 132 अत्र शास्त्राणां न कार्यम् । 133 अनुष्ठाने समाधिनिष्ठम् । 134 एतदृष्टिवतः समीपे वैरादिनाशः । 135 परानुग्रहकारिता सततम् । 136 विनये च औचित्ययोगः । 137 सत्क्रिया च अवन्ध्या । / 138 परादृष्टिबोधः चन्द्रसमानः । 139 सर्वदा सद्ध्यानरूप एव । 140 मनो विकल्पविरहितम् । 141 तेन सुखमनुत्तरम् । 142 सकलसिद्धत्वान्न प्रतिक्रमणादि । 143 परोपकारः सर्वदा । 144 क्रिया च अवन्ध्या । 145 एताः दृष्टयः क्रमशः इक्षुणा, इक्षुरसेण, कक्कबेन, तद्गुडेन, खण्डेन, शर्करया, मत्स्यंडेन, वर्षोलकेन चोपमीयन्ते । 145 माधुर्यमासु संवेगभावस्य । 146 अभव्यानां तन्नास्तीति ते नलादिकल्पाः । 147 अष्टासु दृष्टिषु अष्टानां योगाङ्गानां योजना, अष्टानां दोषाणां निरासः, अष्टानां च गुणानां समुद्भवः । / 148 प्रथमायां यमो योगाङ्गम्, खेदो निरस्तदोषः, अद्वेषस्तु गुणोऽस्ति । 149 द्वितीयायां नियमो योगाङ्गम्, उद्वेगो निरस्तदोषः, जिज्ञासा च गुणोऽस्ति । 150 तृतीयायाम् आसनानि योगाङ्गम, क्षेपो निरस्तदोषः, शुश्रूषा च गुणोऽस्ति । 151 चतुर्थी प्राणायामो योगाङ्गम्, उत्थानं निरस्तदोषः, श्रवणं च गुणोऽस्ति । Page #120 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 227 152 पञ्चम्यां प्रत्याहारो योगाङ्गम्, भ्रान्तिः निरस्तदोषः, बोधश्च गुणोऽस्ति । 157 षष्ठ्यो धारणा योगाङ्गम्, अन्यमुद् निरस्तदोषः, मीमांसा च गुणोऽस्ति । 158 सप्तम्यां ध्यानं योगाङ्गम्, रुग् निरस्तदोषः, प्रतिपत्तिश्च गुणोऽस्ति । 159 अष्टम्यां समाधिः योगाङ्गम्, आसंगो निरस्तदोषः, प्रवृत्तिः गुणोऽस्ति । 160 आद्याश्चतस्रः प्रतिपातयुता मताः । 161 दुर्गतिहेतुकर्मोदयाद् भ्रंशयोगोऽत्र सम्भवति । 161 सर्वेषां पातो नास्ति । 162 अन्याश्चतस्रः प्रतिपातविरहिता मताः । 163 यदपि पञ्चमदृष्टिवतः श्रेणिकादे: दुर्गतिपतनं दृश्यते, तत् प्रकृतदृष्टिलाभादग्बद्धैः कर्मभिरिति मन्तव्यम् । 164 तस्यापि पातस्य दृष्टिविघातसामर्थ्याभावाद् न स वास्तवः पातः । 165 योगस्यान्तिमं फलं निर्वाणम् । 166 स्वर्गजन्म तु निर्वाणादितरदिति तज्जन्मनोऽपि पतनाशङ्का न कार्या । 167 स्वर्गजन्म तु निशि विश्रामस्थले निद्रायापनमिव न मूललक्षबाधकम् । 168 मित्रादिषु दृष्टिषु मिथ्यात्वे सत्यपि तस्य मार्गाभिमुखत्वं मोक्षयोजकं भवति । 168 निसर्गेण श्रेयस्कारी, क्रोधादिविकारविकलः, शान्तस्वभावः, दम्भहीनः, संतोषी च मिथ्यादृष्टिरवश्यं मोक्षमार्गे प्रयाति । 228 योगदृष्टिसंग्रह भावेऽपि न खेदमनुभवति । 10 अत्र यमाः पञ्च । 11 अहिंसा, सत्यम्, अचौर्यम्, ब्रह्मचर्य, निष्परिग्रहश्च । 12 एते सर्वदेशकालादिसम्बन्धेन गृह्यन्ते । 13 सर्वासु चित्तभूमिसु च पाल्यन्ते । 14 हिंसादिकानां वितर्काणां बाधनेन, योगाङ्गम् । 15 तेषामेव प्रतिपक्षाणां भावनाद् वितर्कबाधा भवति । 16 वितर्काणामुत्थानं यत्र बाध्यते, उपहतिश्च यत्र भवति ते बाधकाः । 17 अनयैव रीत्या योग: सुकरो भवति । 18 अहिंसादयो न साक्षाद् उपकारिणः, न वा उत्तरोत्तरोपकारवन्तः, किन्तु हिंसादि कानामपनायकाः । 19 वितर्काः सप्तविंशतिः । 20 क्रोधो लोभो मोह इति त्रयम् । 21 प्रत्येकं कृता कारिता अनुमोदिता इति नवकम् । 22 सर्वेऽपि मृदुभावाः मध्यभावाः अधिमात्राश्चेति सप्तविंशतिः । 23 अमी वितर्का दुःखम्, अज्ञानं च फले जनयन्ति । 24 अयमेव भावो विभाव्यमानो यमानां फलमस्ति । 25 अहिंसाऽभ्यासवतां समीपे वैरत्यागो भवति सहजविरोधिनामपि । 26 अकृतेऽपि सत्कर्मणि तत्फलं लभ्यते, सत्याभ्यासवताम् । 27 अस्तेयाऽभ्यासवतां निरपेक्षस्यापि रत्नादिलाभः । 28 ब्रह्मचर्याऽभ्यासवतां प्रकृष्टवीर्यलाभात् शरीरेन्द्रियमन:प्रकर्षः । 29 अपरिग्रहाभ्यासवतस्तु पूर्वजन्मादिबोधः । 30 अपरिग्रहस्तु न केवलं भोगसाधनत्यागरुपः परन्तु निजशरीरानुरागाभावोऽपि । 31 तद्विना न ज्ञानोद्गमः । 32 अयमेतादृशो यमप्रधानो जीव: जिनप्रवचनाद् योगबीजमुपादत्ते । 33 जिनेषु कुशलं चित्तम्, मनोयोगेन जिनेषु नमस्कारः, वचोयोगेन जिनेषु प्रणामादि च काययोगेन एतानि योगबीजानि । 34 असंशुद्धं च योगबीजं यथाप्रवृत्तिकरणे सम्भवति । 35 इह तु मोक्षयोजकानुष्ठानकारणमिति संशुद्धं योगबीजमिति निरुपणम् । मित्राद्वात्रिंशिका 1 मित्रादृष्टिप्रस्तावः । 2 मित्रायां दर्शनं स्वल्पम् । 3 योगाङ्गं तु यमः । 4 स च इच्छादिकः । खेददोषस्यात्र विलयः । 6 खेदे देवकार्ये गुरुकार्ये ऽन्यकार्ये वा व्याकुलता भवति । कार्यजनिता श्रान्तता । कार्यकरणे परितोषो नानुभूयते तेन खेदः । 8 मित्रायां कार्यकरणे खेदो नास्ति, परितोषभावात् । 9 रोगसम्भवेऽपि यथा भवाभिनन्दिनो भोगाद् न व्युपरमन्ते तथा कार्येषु परिश्रम Page #121 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 36 तथाभव्यतायाः परिपाकाद् इदं चरमावर्ते भवति । 37 मिथ्यात्वमान्द्याच्च गुणोन्मेषः । स चायम् । 38 धर्मकरणे अतिशयम् उपादेयताबुद्धिः, आहारादिसञ्ज्ञासु उदयबाधः फलानाम् अपेक्षानिर्वृतिः । 39 इदमेव बीजाधानं निजस्थानैकरागं यदि भवति तर्हि तत्स्थानस्थितिकारकं भवति । गौतमप्रभोर्यथा वीरविभुरागः । 40 असङ्गभावस्तु जनयत्युत्तरोत्तरपरिणामप्रवाहम् । 41 42 ग्रन्थिभेदविकलस्यापि चरमयथाप्रवृत्तकरणवतः शुद्धयोगबीजोपादानेनापूर्वी मोदानु भावः । 43 सरागस्यापि यतेर्यथा वीतरागदशासम आनन्दलाभः । 44 तथैव ग्रन्थिवतोऽपि प्रकर्षवान् आत्मानन्दः । 45 योगबीजोपादानमानसं भवसागरे मनागुन्मज्जनानुभूतिः । भवशक्तेर्या उत्कर्षवती सीमा तद्नाशनम् । 46 46 ग्रन्थिपर्वते च वज्रप्रहारसमम् । 47 आचार्यादिगुणवत्सु चाचार्यादिषु एतदेव कुशलचित्तादि संशुद्धं योगबीजम् । 48 निजप्रशंसादिभावनाया अत्र परिहारः । 49 चित्तोत्साहपूर्वकं वैयावृत्त्यं भावयोगिषु । 50 भवादुद्वेगः । 51 निर्दोषाहारौषधादिदानाभिग्रहः । 229 52 तथा अर्हदागमानुसारिशास्त्राणां विधिपूर्वकं लेखनादि । 53 लेखनम्, पूजनम्, दानं पात्रेषु श्रवणं सद्गुरुद्वारा, वाचना, विधिना ग्रहणम्, अवगतस्य भव्येषु प्रकाशना, स्वाध्यायः, चिन्तनं, भावना च शास्त्राणामत्र क्रियते । 54 योगबीज श्रवणे च तथेति प्रतिपत्तिरूत्तमा । 55. नाऽत्र शङ्कालेशावकाशः । 56 अत्यन्तं समादरो बीजश्रुतौ । 57 अभ्युदयादिफलेषु औत्सुक्याभावः । 58 अवञ्चकयोगाद् योगबीजलाभः । शरस्य लक्षभेद इव अवञ्चकस्य बीजदानं फलम् । 59 60 सत्प्रणामादेरन्तरङ्गो हेतुर्भावमलाल्पता । 230 61 मलतीव्रतायां सत्सु सत्त्वधियो नोत्पत्तिः । 62 रोगस्याल्पता क्रियादिकं निष्पादयति तथा कर्मणामल्पता योगबीजादिकं निष्पादयति । 63 चरमयथाप्रवृत्तकरणे कर्मणामल्पतामातन्वती स्वभावव्यवस्था वस्तुतस्तु अपूर्वा वर्तते । 68 मिथ्यादृशोऽपि गुणस्थानपदं यदुक्तं तस्य योजना मित्रायां नूनं घटते । 69 ग्रन्थान्तरेषु मित्रादृष्टिरेव मिथ्यादृष्टिगुणस्थानकपदप्रयोजिकेति निरुक्तम् । 70 अत्र व्यक्तत्वं घनमले सति न सम्भवेत् । 71 दुष्टा धीस्तु व्यक्ताऽपि दुःखदैव । 72 तेन गुणस्थानीभूतमिथ्यात्वं मंदमिथ्यात्वं तस्य प्रयोजिकेयं मित्रादृष्टिरिति सुमतम् । 73 योगमूलेन यमेन धर्मरुचिः तद्वृद्धिश्च भवति । 74 अपुनबंधकदशावशात् शुद्धेरुत्कर्षः, अशुद्धेश्चापकर्षः अत्र गुणरुपेण प्रवर्तते । 75 गुणानामाभासस्तु दोषपक्षपातसद्भावान्न हितकरः । 76 कल्याणतत्त्वानवबोधिनः सकाशात् दृश्यमानरुपेण गुणलाभो यो वर्तते सोऽपि परिशान्तज्वरसमानोऽभ्यन्तरेऽनिवृत्तदोषः । 77 मुग्धमनसां सद्योगाद गुणलाभ:, असद्द्योगाद् दोषप्रभवः । 78 तेन सद्योगजनितयोगलाभः श्रेयान् । 79 योग एव सर्वगुणप्रधानः । 1 2 3 4 योगदृष्टिसंग्रह 5. 6 7 8 9 तारादित्रयद्वात्रिंशिका तारादृष्टिः । अत्र दर्शनं मनाक् स्पष्टम् । पूर्वदृष्ट्यपेक्षया । नियमाः प्रशस्ताः । परलोकसम्बद्धप्रशस्तानुष्ठानेषु समादरभावोऽत्र । उद्वेगदोषाभावादसौ भवति । तत्त्वविषये जिज्ञासागुणः । नियमाः पञ्च । शौचः, संतोष:, स्वाध्यायः तपः, देवताप्रणिधानञ्च । जलादिभिः देहादिक्षालनं बाह्यशौचः । Page #122 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 पदार्थसंकलन मैत्र्यादिभावैर्मन:शोधनमाभ्यन्तरः शौचः । 10 संतोष: तुष्टिः । 11 स्वाध्यायः प्रणवादिमंत्रजापः । 12 तपो नानाविधः । 13 देवताप्रणिधानं सर्वप्रवृत्तीनामिश्वरसमर्पणम् । 14 अथ नियमजाः लाभाः । 15 शौचभावनया + अशुचित्वेन निजशरीरपर्यालोचनाद् देहे जुगुप्सा भवति । + अन्यदेहइस्संपर्को न बध्यते । + सत्वगुणस्यान्त:प्रकाशमयस्य शुद्धिः + रजस्तमोभ्यां नोपद्रवः । + मानसो हर्षभावः, खेदवैधुर्यम् । + स्थैर्य चेतसो नियते विस्स्ये। + इन्द्रियाणां विजयः, विषयवैमुख्येनाऽऽत्मस्थता । + आत्मदर्शनस्य पात्रता च । 16 संतोषभावनया बाह्यविषय-अतिशायी परमसुखम् । 17 स्वाध्यायाद् निजेष्टदेवताया दर्शनम् । 18 तपसा कायेषु, इन्द्रियेषु च सिद्धिः । 19 सिद्धिरियमणुमहदादिदर्शने, सूक्ष्मव्यवहितादिदर्शने सामर्थ्यरूपा । 20 ईश्वरप्रणिधानात् समाधिः । 21 अन्तरायरूपाणां क्लेशानां नाशेन समाधिसंवेदनम् । 22 तप:स्वाध्यायेश्वरप्रणिधानानां शोभनाध्यवसायलक्षणत्वात्, ततः क्लेशप्रतिबन्धेन समाधिजनकत्वम् । 23 एवंविधान् नियमान् अवगम्य, तान् योगोपकारकान् चाकलय्य, एतेषु इच्छादिकेषु रतो भवति । 24 अत्र अविरता योगकथाप्रीतिः, भावयोगिषु स्वशक्ति-अनुसारेण भक्ति-उपचारः, तेष्वेव च अभ्युत्थानादिबहुमानः । 25 अयं हि शुद्धपक्षपातः, तत्पुण्येन योगवृद्धिः, लाभाभिवृद्धिः, शिष्टसंमतत्वम्, शुद्धोपद्रवादिहानिः भवति । 232 योगदृष्टिसंग्रह 26 अशुभप्रवृत्तिर्नास्ति ततो भवभयं तीव्र न । 27 सर्वत्रैव धर्मादराद् न पुण्यक्रिया हीयते । 28 अनाभोगादपि साधुजननिन्दादिप्रमुखाऽनुचितक्रिया न सम्भवति । 29 स्वनिर्धारिते धर्मकृत्ये क्षतिसमापाते निजं विराधकं मत्वाऽसौ परितापमनुभवति । 30 स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिषु शुद्धक्रियाप्रवृत्तेषु स्पृहाबद्धा जिज्ञासा भवति यदुत कथमेते इत्थमुत्तमविधौ प्रवर्तन्ते । 31 संसारपारैषिणां नानाप्रवृत्तिषु प्रकर्षेण जिज्ञासाभावः । 32 बहुविस्तारः शास्त्रभोगः, न तस्मिन्नस्माकं प्रज्ञा समर्था । 33 वयं तु शास्त्राराधननिष्ठानां शिष्टानामेव अनुसरणं प्रकुर्मः इत्यत्राऽसौ मन्यते । 34 बलादृष्टिविचारः । / 35 सुखासनेन सहितो योगः । 36 यद् आसनम् आश्रियते तस्मिन् स्थिरता, निष्कम्पता च भवति । 37 दर्शनमपि दृढं भवति । 38 काष्ठाग्निकणेन समानमिति स्थितिवीर्येषु विशेषः । 39 योगक्रियासु क्षेपो नास्ति । 40 अधिकृतधर्मकर्मणि समादरो वर्तते तेन मनसः स्थैर्यमपि तस्मिन्नेव भवतीति क्षेपदोषो न भवति । 42 क्षेपे हि प्रकृतानुष्ठानादन्यत्र मनोधावनम् । 43 तदभावे प्रकृतानुष्ठाने मनोरमणम् । 44 असत्तृष्णायाः त्वरायाश्च अभावेन आसनं स्थिरं भवति । 45 आकाशादिसमापत्तिवशाद् आसनविजयो विनाक्लेशं भवति । 46 अन्तरायाणां विजय: स्यात् 47 द्वंद्वरूपसगैर्दु:खाऽप्राप्तिर्भवति । 48 मनःस्थितिजक्लेशाहीनां परिहारः प्रणिधानपूर्वको भवति । 49 प्रणिधानपूर्वे दोषत्यागे दोषाणां न पुनरुत्पादः । 50 श्रवणेच्छाऽस्य यूनः कान्तासहितस्य संगीतकलाकुशलस्य गीतश्रवणप्रीतिसमा । 51 यदि शुश्रूषा नास्ति तर्हि श्रवणं व्यर्थम् । यदि शषा वर्तते तर्हि श्रुताभावेऽपि कर्मक्षयः । 52 योगसाधनेषु कौशलमत्र भवति । Page #123 -------------------------------------------------------------------------- ________________ 233 234 योगदृष्टिसंग्रह परिशिष्ट-1 पदार्थसंकलन 53 दीप्रादृष्टिविचारः । 54 प्राणायामेन सहितो योगः । 55 नात्र उत्थानदोषः । 56 धर्मेक्रियेतरविषयाऽनवगाहिमनसा प्रवृत्तिरत्र । 57 तत्त्वानां श्रवणमपि चाऽत्र सम्भवति । 58 अवेद्यसंवेद्यपदवत्त्वान्नेह सूक्ष्मो बोधः । 59 प्राणायाम इति त्रिप्रकारा श्वासकिया । 60 बहिर्गतिः श्वासः रेचकः प्राणायामः । 61 अन्तर्गतिः श्वासः पूरकः प्राणायामः । 63 अन्तर्वृत्तिस्तु श्वास: कुंभक: प्राणायामः । 64 दीर्घसूक्ष्मसंज्ञोऽयं श्वासानां दीर्घत्वसूक्ष्मत्वादिकृतेः । 65 बाह्याभ्यन्तरविषयः चतुर्थोऽपि प्राणायामः । 66 अत्र कुम्भकवद् वायुनिरोध एव । केवलं विषयपर्यालोचनपूर्वकत्वेन सोऽयं विशिष्टः । 67 प्राणायामेन स्थिरीकृतं चित्तं नियतदेशे सुखंसुखेन धार्यते । 68 ज्ञानावरणक्षयजनितोऽयं प्रभावः । 69 जैनशास्त्रेषु श्वासावरोधरुपोऽयं निषिद्धः । 70 पुरुषविशेषे योग्यताविशेषात् तच्चित्तोत्साहवृद्धिलाभे तु क्वचिद् न निषिद्धः । 71 मोहजनितममतादिभावानां रेचनाद् रेचकः । मोहक्षय-क्षयोपशमजनितविवेकादिभावानां पूरणात् पूरणः । 73 निश्चितार्थानां स्थिरीकरणात् कुम्भकः । भावप्राणायामानामयर्थः । 75 भावप्राणायामेनैव धर्मदृढत्वम् । 76 प्राणादपि धर्मो महान्, धर्मार्थं त्यजामि प्राणान्, न प्राणार्थ धर्ममिति निश्चयो भवति प्राणायामेन । 77 तत्त्वश्रवणेन पुण्यबीजमस्य वृद्धि याति । 78 तत्त्वश्रवणाद् गुरुभक्तिरुत्कट लभ्यते । / 79 तेन गुरुभक्तिप्रभावेन तीर्थकराणां ध्यानजस्पर्शनाद्वारा दर्शनं लभ्यते । 80 अत्र वेद्यसंवेद्यवन्न सूक्ष्मबोधः । 81 वेद्यसंवेद्यपदं कर्मवज्रविभेदेन, अनन्तगोचरवस्तुनो यथावस्थितबोधः । 82 अस्य सूक्ष्मत्वं दीप्रायां नोपलभ्यते । 83 कर्मणां तथाविधक्षयोपशमाद्यभावात् । 84 आद्यासु चतसृषु दृष्टिषु अवेद्यसंवेद्यपदम् अधिकमेवाऽऽस्ते । 85 आसु बोधो यः शुभो वर्तते, स जलेषु प्रतिबिंबमालोक्य जलचराणां प्रवृत्तिरिख न तात्त्विकः । 86 आसु दृष्टिषु तात्त्विकं वेद्यसंवेद्यपदं नास्ति, परंतु अतात्त्विकं तु वर्तते । 87 ग्रन्थिभेदजनितो रुचिविशेषो वेद्यसंवेद्यपदम् । 88 हेयोपादेयादिविवेकज्ञानं वेद्यसंवेद्यता । 89 आशयरुपमिदं पदं, योग्यतामात्रेण माषतुषादावपि सम्भवति । 90 मित्रादिषु योग्यता वर्तते परं नात्र ग्रन्थिभेद इति विशेषः । 91 अपायहेतूनामासेवनादुपार्जितैकर्मलिः सज्ज्ञानस्याऽवरोधो भवति तेन विनिपातः । 92 तदेतद् वेद्यसंवेद्यपदे न भवेत् । 93 तद्वतो दुर्गतावपि मानसिकी अप्रीतिर्नास्ति । 94 सद्दर्शनपतितानामनन्तसंसारिणां वेद्यसंवेद्यपदं निश्चयेन नास्ति । 95 यदि क्षायिकसम्यग्दर्शनं स्यात्तर्हि दुर्गतावपि श्रेणिकवत् तप्तलोहपदन्यासतुल्या पापप्रवृत्तिः । 96 तदभावे वेद्यसंवेद्यपदाभाव एव । 97 अपायशक्तिः बोधस्थूलत्वजननी अवेद्यसंवेद्यपदे वर्तत एव । 98 वेद्यसंवेद्यपदाभावादेव तस्य शुभप्रवृत्तेरपि पुण्यबन्धः अपायोत्तरो भवति । 99 विघ्नानामापातो भवत्येवेति भावः । 100 अवेद्यसंवेद्यपदवतः पुण्यं पापानुबन्धी भवतीति । 101 अवेद्यसंवेद्यपदे योगप्रवृत्तिः दृश्यते साऽपि मोहगर्भा । 102 मोहगर्भो हि वैराग्यो सद्गुरुपारतन्त्र्यस्य अभावमेव निर्दिशति । 103 तेन तस्याः अपायजनकत्वम् । / 104 मोहमूलत्वादेव च योगप्रवृत्तिरत्र न किञ्चित्करी । 105 भवाभिनन्दिनां ग्रन्थिभेदाभावान् न वेद्यसंवेद्यपदम् । 106 तदभावे च तेषां पुण्यं निरनुबन्धम्, पापानुबन्धि वा । 107 ग्रन्थिभेद एव सानुबन्धत्वनियामकः । Page #124 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 108 ग्रन्थभेदविकलानां भवाभिनन्दिनां पापं सानुबन्धं भवति । 109 रागद्वेषादिप्राबल्यस्य तदनुबन्धबीजत्वादिति । 110 अकृत्यं कृत्यमिवाभाति । कृत्यं तु अकृत्यमिवाभाति । 111 कण्डूकण्डूयने यथा कण्डूरोगवतो रागः, कुम्याकुलकुष्ठिनो यथाऽग्निसेवने रागः तथा भवाभिनन्दिनामनाचरणीये रागः । 112 असच्चेष्ट्या च ते निजात्मानं मलीनीकुर्वते । 113 भोगजसुखे तेषां मत्स्यगलवद् प्रबलो रागः । 114 मोक्षकांक्षिण सत्सङ्गेन, सदागमेन च अवेद्यसंवेद्यपदमिदं जेयम् । 2. 3 4 5 6. 7 8 कुतर्कग्रहनिर्वृतिद्वात्रिंशिका अवेद्यसंवेद्यपदे जिते कुतर्का अपि जिता भवन्ति । कुतर्को न श्रद्धेयः । श्रुते शीले समाधौ चाभिनिवेशः कार्यः । श्रुतमिति जिनशास्त्रम् । शीलमिति परद्रोहविरतिभावः । समाधिरिति ध्यानलभ्यो दशाविशेषः । कुतर्केण न तत्त्वानां निर्णयो भवति । ज्ञानावरणीयकर्मसंपर्कजनिता: (अविद्याजनिता:) शब्दविकल्पा अर्थविकल्पाश्च कल्पिता सन्तः कुतर्कशब्दवाच्या भवन्ति । न हि अविद्याप्रभवे सत्कार्यताप्रभवः । 235 9 10 अनुपादेयानामंशानां विकल्पः कुतर्के भवति । 11 सोऽयं प्रतीत्य फलेन च बाध्यत इति जातिप्रायः । 12 अत्र हस्ती हन्तीति निदर्शनं सुप्रसिद्धम् । 13 कुतर्कस्य निष्ठा स्वभाव दर्शनात् पूर्वं न याति । 14 स्वभावस्तु न छद्यस्थगोचरः सर्वज्ञसंवेद्यत्वात् । 15 कः खलु छद्मस्थानां प्रामाणिकत्वं स्वीकुर्यात् सति सर्वज्ञवचने । 16 अपां शैत्यस्वभाववादिनः, दहनसन्निधौ अपां दाहकतामवलोक्य, अग्निसान्निध्ये दहतीति स्वभावमामनन्ति । 236 17 अयस्कान्तो लोहमाकर्षतीति स्वभावः । 18 तस्याकर्षणकरणं दूरवर्तित्वधर्मिणां न पुनः समाकृष्टानाम् । 19 अयमपि स्वभावः । 20 एवं कुतर्कः स्वभावोत्तरेण विश्रामं दधाति । 21 तस्य हि दृष्टान्तलाभः सर्वकालीनः । 22 स्वभावसाधनाय कल्पनागौरवादिकं न बाधकम् । 23 न हि कल्पनामात्रेण परिवर्त्यते स्वभावः । 24 स्वभावसाधने कल्पनालाघवस्य साहाय्यमपि अत एव न प्रयोजकम् । 25 कल्पनागौरवं प्रामाणिकं स्यात्तर्हि प्रयोजकम्, न तत्र गौरवस्य दोषत्वम् । 26 द्विचन्द्रविषयं स्वप्नज्ञानं कुतर्क समुत्थापयेद् । 27 तदेव सर्वज्ञानां निर्विषयत्वान्नालं कस्यचिदपि बोधस्य जनने । 28 अतीन्द्रियाणामर्थाणां सिद्ध्यर्थं न कुतर्कस्य शक्तिः । 29 तेन प्रस्तुतयोगसाधनायां नावकाशः कुतर्कस्य । 30 योगदृष्टिसंग्रह शास्त्रमेवात्र बोधकम् । 31 शास्त्रे श्रद्धावान्, शीलवान् स्वभावेन तथा योगवानेव तत्त्वबोधं लभते । 32 न च विभिन्नत्वं शास्त्राणां दोषास्पदम् । 33 तेषामेककर्तृत्वमेव दोषपरिहरणक्षमम् । 34 35 शास्त्रभेदः शास्तृभेद इति विचारस्तु मोहमात्रम् । शास्त्रसाधनार्थं च सर्वज्ञ एव सर्वशास्त्रमूलः साधनीयः । 36 विशेषबोधो न सर्वज्ञादितरस्य भवति । 37 सर्वज्ञाभ्युपगन्तारस्तु विशेषं लभन्ते । 38 बहवो न तं समापन्ना, तेन न विशेषं लभन्त इति । 39 मुमुक्षुभिः शास्त्रकर्तृषु केवलं सर्वज्ञत्वं समादरणीयम्, तैनेव च सर्वेषां शास्त्रकृतां तुल्यता भावनीया । 40 सर्वज्ञोपासनायां समाहतायां सर्वज्ञसामीप्यं तद्दूरत्वमेव न दृष्टव्यम् । 41 नामादिभेदेऽपि सर्वज्ञत्वधर्मो समान इति सामीप्ये सत्यसति वा तदुपासनाऽविरतैव । 42 चित्राचित्रादिविभागेन भक्तिवर्णनं यदुपदिश्यते तदपि नामभेदेः योऽभेदः सार्वज्ञ्यमूलः तमपेक्ष्यैव । 43 द्विविधा भक्ति: / Page #125 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 44 संसारिषु लोकपालादिषु भक्तिः । 45 सा संसारिदेवकायगामिनाम् । 46 संसारातीते तत्त्वे भक्तिः । 237 47 सा संसारातीतगामिनां योगिनाम् । 48 संसारिदेवविषये चित्रा भक्तिर्भवति । 49 देवभेदे तद्रत्यरतिभेदाद् । 50 यस्य यद् रोचते तस्य तद् देयम् इति लोकप्रवाहो देवेऽपि सङ्गतः । 51 इष्टापूर्णानि कर्माण्यपि विभिन्नमेव फलं ददते, देवभेदेन फलभेदात् । 53 अचित्रा तु चरमतत्त्वविषये भवतीति, एकरूपा एव । 54 फलमपि चास्या एकमेव, परमपदम् । 55 एवं कुतर्केण बोधो न भवतीति मुख्यविषयमनुसन्धाय बोधस्वरूपं विचार्यते । 56 बोधः त्रिविधः । 57 बुद्धिः, ज्ञानम्, असंमोहश्च । 58 शब्दार्थमात्र श्रवणजनितं ज्ञानं बुद्धिः । 59 इन्द्रियसंवेदनरूपं ज्ञानं बुद्धिरिति भावः । 60 वस्तुस्वरूपस्य तन्निष्ठो विचार इति । 62 हेयपरिहारोपादेयोपादानसहितं ज्ञानं पुनरसंमोहः । 63 सदनुष्ठानप्रवर्तकं ज्ञानमिति भावः । 64 रत्नं लभ्यते, तत्स्वरूपबोधो भवति, तद्द्महार्घ्यत्वबोधजनितात्मीयभावो भवति चेति त्रिविधो रत्नोपलम्भः । 65 इत्थंरूपमेव बोधत्रैविध्यम् । 68 वस्तुसंवेदनम्, वस्तुस्वरूपबोधः, वस्तुविवेकश्चेति त्रिविधो बोधः । 69 बोधजनितमनुष्ठानमिदम् । 70 धर्मकरणे आदरभाव:, अदृष्टसाहाय्याद् धर्मकरणे अपायबाधाऽभावः, पुण्यवशाच्च सम्पदागमः । तथा निजाभिप्रेततत्त्वे जिज्ञासा । 71 72 तद्ज्ञस्य सेवा । 238 73 तद्ज्ञस्यैवानुग्रहप्राप्तिरिति सदनुष्ठानम् । 74 कर्माणि यदि बुद्धिप्रेरितानि भवन्ति तदा स्वकीयकल्पनाया प्राधान्यं भवति । 75 तेन तत् कर्म संसारविवर्धकं भवति । 76 कर्माणि यदि ज्ञानपूर्वाणि भवन्ति तदा ज्ञानजनितविवेकशक्त्या श्रुतरूपया मोक्षजनकानि भवन्ति । योग 77 कर्माणि असम्मोहपूर्वाणि योगिनामेव भवन्ति । तेषामनेन शीघ्रमेव मुक्तिलाभः । 78 योगिनां विभिन्नगुणस्थानस्थितानामपि मोक्षानुसारित्वं समानमेव । 79 एवं हि समानत्वाद् अत्र सर्वज्ञानां न भेदः । 80 तेन अचित्रभक्तिमार्गेण एका एव रीतिः सर्वज्ञप्राप्तेः । 81 एकत्वेऽपि यदुपदेशभेददर्शनं तत्र शिष्यचित्तानुकूल्यमेव कारणम् । 82 बोधपात्रताभेदादेव बोधोपदेशभेदः । 83 पारम्पर्येण तु बोधस्य पर्यवसानम् एकस्मिन्नेव । 84 उपदेशभेददर्शनरूपेण या चित्रा देशना भवति सा यथायोग्यरूपे विभिन्नभव्यानाम् उपकारिका । 85 तीर्थंकराणामपि देशना एकविषयाऽपि विभिन्न श्रोतृषु विभिन्नरूपेणैव परिणमति । 86 विभिन्नपरिणामेनापि बोधलाभ एव देशनाया साफल्यं, निरतिशयपुण्यप्रभावात् । 87 एवं विभिन्नपरिणामेषु विभिन्नप्रकारेण बोधसम्पादनमपि देशनाया एव साफल्यमस्मादृशाम् । अविज्ञाय भावार्थम्, कपिलादिदर्शनानामपि प्रतिक्षेपो न युक्तः । 88 89 सर्वज्ञमूलतत्त्वात्तेषामपि स्वीकार्यत्वाद् । 90 तदेवं कुतर्कग्रहपरिहारादेव योगमार्गावबोधः सुकरः । 91 यतो हि केवलं हेतुवादमेवाश्रित्य वर्षशतैर्वादा विधीयन्ते विद्वद्भिः । 92 नाद्यापि निर्णयो जातः । 93 यदि सामर्थ्य हेतुवादे कुतर्के वर्तते तर्हि निर्णयो नायातः कथम् । 94 तदेवम्-आगमदृष्टिमाश्रित्य कुतर्कपरिहारो विधेयः । 95 मोक्षानन्दमिच्छद्भिश्च क्षायोपशमिका अपि धर्माः परिहरणीयाः । 96 क्षायिके भावे सिद्ध एव परमानन्दानुभवः । Page #126 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 पदार्थसंकलन 39 240 योगदृष्टिसंग्रह सदृष्टिद्वात्रिंशिका अवेद्यसंवेद्यपदजयेन कुतर्काणां निवृत्तिः भवति । 2 कुतर्कपरिहारेण सदृष्टिप्रकाशो भवेत् । 3 प्रथमा सदृष्टिः स्थिरा । क्रमायाता तु पञ्चमी दृष्टिरिति ध्येयम् । अत्र प्रत्याहारो योगाङ्गम् । निरतिचारा सेयम् । 7 अत्र दर्शनमप्रतिपाति । 8 अत्र न भ्रमदोषः । 9 सूक्ष्मबोधोऽत्र । 10 इन्द्रियविजयनिबन्धनः प्रत्याहारः । 11 अस्यां वर्तमानस्य इन्द्रियाणि स्वविषयग्रहणाभिमुखानि न भवन्ति । 12 निजग्राहकशक्तावेव विरता भवन्ति । 13 अन्तरङ्गे च चित्तनिरोधे सेयमवस्था । 14 एतस्मिन् सिद्धे विषयेषु नीयमानान्यपि इन्द्रियाणि न यान्ति तद्तद्विषयेषु । 15 इन्द्रियाणां वशीकारोऽयम् । 16 प्रत्याहारेण ग्रन्थिविभेदो भवति । 17 ततः भवक्रीडा बालधूलिकेलिसमा भवति । 18 विवेकोन्मेषाद् अत्र प्रकृत्या असुन्दराणि अस्थिराणि च सुखानि लज्जास्पदानि भान्ति । अत्र भवो विकल्पानुशयी भ्रम इव अनुभूयते । 20 दृश्यमानानां वस्तुवृत्त्या अभावात् । / 21 आत्मरूपमेव परज्योतिर्मयं परमार्थतः सद्रूपं भाति । भवभोगा अपि विषधरसमाः प्रत्यवायिनः । 23 पुण्यपापयोरपि अनात्मधर्मत्वाद्भवानुबंधित्वमस्त्येवेति न तत्र रूचिः । 24 यद्यपि भोगलाभः धर्मस्य फलं तथापि स न उपादेयः । 25 चन्दनसम्भूताद् अग्नेर्दाहो न भवतीति केनोक्तम् । 26 इह हि पुण्यात् शातादिकं लभ्यते, ततश्च अबन्धनमिति तस्य उपादेयत्वं न विरुद्धम् । 27 भोगलाभस्तु नोपादेयः । 28 यद् भोगाद् आनन्दसंवेदनम्, तद् वस्तुगत्या भ्रमः । 29 भाखाहिनः एकस्कन्धाद् अन्यस्कन्धे भारारोपणं क्षणिकानन्दं तदिव भोगसुखम् । 30 कर्मबन्धजनिता संस्कारा अनिष्टमपि भोगमिष्टमिव भासयन्ति । 32 प्रतिपक्षभावनया तत्संस्काराणां भवत्यतिक्रमः । 33 भोगानामसारताभावनेन स्थिरायां स्थैर्यम् । 34 अत्रैव अलौल्यादिगुणलाभः । 35 कान्तादृष्टिः । 36 कान्तायां दर्शनं नित्यम् । 37 धारणा योगाङ्गम् । 38 अन्यमुद् विनष्टदोषः । 39 मीमांसा च गुणः । 40 धारणायां स्थितः चित्तस्य देशे बन्धं करोति । 41 नाभिचक्र-नासाग्रप्रमुखेष्वङ्गेषु चित्तं स्थिर स्थाप्यते । 42 एवं विषयान्तरस्य परिहारो भवति, ततश्च स्वस्य स्थिरीकरणम् । 43 मैत्र्यादिभावितम् अन्त:करणम् । 44 यमनियमाद्यभ्यासस्वभ्यस्तता । 45 जितासनत्वं, तेन च प्राणविक्षेपवैधुर्यम् । 46 इन्द्रियप्रत्याहाराद् ऋजुकायता । 47 जितद्वन्द्वता । 48 संप्रज्ञाताभ्यासवशश्च । 49 एतानि तत्त्वानि धारणासुस्थिततत्त्वस्य । 50 अयमेवंरूपो लोकानां प्रियो भवति । 51 तथा धर्फकाग्रमना भवति । 52 इह भोगसद्भावेऽपि न तैर्भववृद्धिः । 53 भोगानामनिष्टतयैवावलोकाद् । 54 मनोनैर्मल्यविधायी विचारः । 55 भोगान् शरीरेण भुंजानः तान् आत्मव्यतिरिक्तानेव पश्यन्नोपलिप्यते । Page #127 -------------------------------------------------------------------------- ________________ परिशिष्ट- 1 पदार्थसंकलन 56 भोगान् आत्मरूपे पश्यतस्तु कर्मोपलेपः प्रचुरः । 57 यद्यपि भोगशक्तिरत्र विचित्रा कथं न हन्याद् धर्ममित्यत्र शङ्कावसरः । 58 तथापि धर्मशक्तिसमक्षं नेयं भोगशक्ति: कार्यक्षमा । 59 स्थिरायां ज्ञानं भोगान् अकिञ्चित्करान् करोति तथापि तत्र प्रमादो वर्तते । 60 कान्तायां तु न प्रमादभावः । 61 अयं गृहवानपि यतिभावस्थ एव । 62 चारित्रमोहोदयादेव न संयमलाभः । 63 परिणामस्तु न चारित्रविदूरः । 64 अस्यां मीमांसागुणः मोहध्वान्तविनाशनः । 65 तत्त्वालोकादयं लाभः । 66 प्रभादृष्टिः । 67 ध्यानमंत्र योगाङ्गम् । 68 तत्त्वप्रतिपत्तिरत्र गुणः । 69 रूग् अत्र विनष्टदोषः । 70 सत्प्रवृत्तिरपि चात्र वर्तते । 241 71 धारणाया देशे चित्तस्य विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् । 72 ततो महत् सुखम् । 73 नात्र परापेक्षा । 74 यत एव बोधो विमलः अत एव ध्यानम् । 75 अत्र स्वभावादेव सदनुष्ठानम् असङ्गानुष्ठानम् । 76 नावधानविशेषेण न वा इच्छाप्रवृत्तेः, अपितु प्राच्यप्रयत्नसंस्कारादेव शुभप्रवृत्तिः । 77 प्रशांतवाहिता, विभागपरिक्षयः, शिववर्त्म, ध्रुवाध्वा इत्यादि नाम्ना परिख्यातिः । 78 संस्काराणां निरोधात् प्रशांतवाहिता । 79 सदृशपरिणामवाहिता सा । 80 निरोधस्य प्रादुर्भावः व्युत्थानस्य तिरोभावः इति द्वयं साध्यते प्रशान्तवाहितायाम् । 81 चित्ते सर्वार्थता एकाग्रता च दृश्यते । 82 सर्वार्थता नानाविधार्थग्रहणशीलता, विक्षेपो वा । 83 एकाग्रता एकार्थपरिणामिता । 84 सर्वार्थतायास्त्यागे एकाग्रतायाश्चोदये समाधिः । 85 विक्षेपस्य अभिभवः निरोधाद् पूर्वमुक्तः, अत्र विक्षेपस्योत्पत्तिविध्वंसः । 86 शान्ते अतीतेऽध्वनि, उदिते वर्तमानेऽध्वनि, समवृत्तिकः परिणामः समाहितः 242 योग एकाग्रता । प्रभायां व्यवस्थितो योगी निरोधं समाधिम् एकाग्रतां च निष्पादयति । परादृष्टिः । 87 88 89 समाधिस्त्र योगाङ्गम् । 90 अत्र समाधौ नासङ्गः । 91 आसङ्गो हि स्वस्थानैकप्रीति: प्रगति रुणद्धि । 92 अत्र नायं दोषः । 93 द्विविधेयं दृष्टिः । 94 सात्मीकृतप्रवृत्तिः, तदुत्तीर्णाशया च । 95 सात्मीकृतप्रवृत्तिरिति चन्दनगन्धवदात्मसाद्भूता सर्वाङ्गीणतया धर्मप्रवृत्तिः । 96 ततोऽपि विशुद्धा चित्तवृत्तिः द्वितीयायाम् । 97 प्रवृत्तिवासकस्य चित्तस्यैवाऽभाव इति । 98 यत्र ध्यानं स्वरूपमात्रनिर्भासम् । 99 ध्यानमेव च समाधिः । 100 अन्ये अष्टाङ्गयोगक्रमाद् ध्यानेन समाधिरिति वदन्ति । 101 अत्र नातिचारसंभावना । 102 क्रियाकलापस्तु कृतकृत्यत्वान्नास्ति । 103 भुक्तस्य भोजनं न भवति तद्वत् । 104 सांपरायिककर्मक्षयः पूर्वम् । अस्यां भवोपग्राहिक्षयः । 105 धर्मसंन्यासविनियोगादत्र वर्तमानो महामुनिः सर्वथा कृतकृत्यः । 106 एतेन लभ्यते कैवल्यम् । 107 ततः परार्थनिष्पादनम् । 108 अन्ते च योगान्तेन शिवगतिः । Page #128 -------------------------------------------------------------------------- ________________ परिशिष्ट - 2 श्रीयोगदृष्टिसमुच्चयगाथावर्णानुक्रमणिका श्लोक अतस्तु नियमादेव अतस्त्वयोगो योगानां अतीन्द्रियार्थसिद्ध्यर्थं अतोऽग्निः क्लेदयत्यम्बु अतोऽन्यदुत्तरास्वस्मात् अत्वरापूर्वकं सर्व अनन्तरक्षणाभूतिः अनेकयोगशास्त्रेभ्यः अन्यथा स्यादियं नित्यं अपायदर्शनं तस्मात् अपायशक्तिमालिन्य अपूर्वासन्नभावेन अबाह्यां केवलं ज्योतिः अभिसन्धेः फलं भिन्नं अल्पव्याधिर्यथा लोके अवज्ञेह कृताऽल्पाऽपि अवस्था तत्त्वतो नो चेद् अविद्यासङ्गता प्रायो अवेद्यसंवेद्यपदमपदं अवेद्यसंवेद्यपदमान्ध्यं अन्ग्क्। श्लोक 63 11 98 असद्व्ययपरित्यागो अवेद्यसंवेद्यपदं यस्मात् अवेद्यसंवेद्यपदं विपरीत 93 | असंमोहसमुत्थानि 70 57 193 207 आत्मानं पाशयन्त्येते 201 आदरः करणे प्रीतिः आद्यावञ्चकयोगाप्त्या अस्यां तु धर्ममाहात्म्यात् आगमेनानुमानेन आचार्यादिष्वपि ह्येतद् 69 68 इत्थं सदाशयोपेतः 39 157 118 इत्यसत्परिणामानु इन्द्रियार्थाशया बुद्धि इयं चावरणापाय 37 इष्टापूर्त्तानि कर्माणि 227 202 90 उपादेयधियाऽत्यन्तं 72 ऋत्विग्भिर्मन्त्रसंस्कारैः 85 एक एव तु मार्गा इहाऽहिंसादयः पञ्च इहैवेच्छादियोगानां अङ्क 67 75 129 126 163 101 26 82 123 293 60 77 121 18 115 214 2 25 116 128 244 एक एव सुहद्धर्मो एकापि देशनैतेषां एतच्च सत्प्रणामादि एतत्त्रयमनाश्रित्य एतत्प्रधानः सच्छ्राद्धः एतत्प्रसाधयत्साशु एतद्भावमले क्षीणे एतद्वन्तोऽत एवेह एतन्मुक्तश्च मुक्तोऽपि एवंविधस्य जीवस्य एवं विवेकिनो धीराः करोति योगबीजानां कर्तुमिच्छो: श्रुतार्थस्य कान्तकान्तासमेतस्य कान्तायामेतदन्येषां कुकृत्यं कृत्यमाभाति कुतर्केऽभिनिवेशस्तन् कुदृष्ट्यादिवन्नो सन्तो कुलप्रवृत्तचका ये कुलादियोगिभेदेन कुलादियोगिनामस्मात् कृतमत्र प्रसङ्गेन कृत्येऽधिकेऽधिकगते कोशपानाहते ज्ञानो क्षणस्थितौ तदेवाऽस्य क्षाराम्भस्तुल्य इह च क्षाराम्भस्त्यागतो यद्वत् क्षीणदोषोऽथ सर्वज्ञः क्षीणव्याधिर्यथा लोके 59 क्षुद्रो लाभरतिदनो खद्योतकस्य यत्तेजः 136 35 गुरवो देवता विप्रा 12 100 177 30. 78 चरमे पुद्गलावर्ते 190 चरमे पुद्गलावर्ते 33 चित्रा चाद्येषु तद्राग 158 चित्राऽचित्रविभागेन 22 चित्रा तु देशनैतेषां 3 जन्ममृत्युजराव्याधि जातिप्रायश्च सर्वोऽयं 52 162 जिनेषु कुशलं चित्तं 80 जीयमाने च नियमा गुरुभक्तिप्रभावेन गोचरस्त्वागमस्यैव ग्रहः सर्वत्र तत्त्वेन घातिकर्माभ्रकल्पं तद् 209 208 222 153 46 88 142 ज्ञानपूर्वाणि तान्येव 94 197 62 62 185 206 ज्ञाते निर्वाणतत्त्वेऽस्मिन् ज्ञायेरन् हेतुवादेन तत्पदं साध्ववस्थाना तत्र द्रागेव भगवान् तत्स्वभावोपमर्देऽपि तदत्र महतां वर्त्म तदभावे च संसारी तदभिप्रायमज्ञात्वा तद्वत्कथाप्रीतियुता तन्नियोगान्महात्मेह तल्लक्षणाविसंवादात् तस्मात्तत्साधनोपायो योगदृष्टिसंग्रह 76 224 151 64 99 148 184 24 39 112 110 134 79 91 23 86 132 125 146 74 186 197 149 199 139 215 181 131 112 Page #129 -------------------------------------------------------------------------- ________________ परिशिष्ट - 2 श्रीयोगदृष्टिसमुच्चयगाथावर्णानुक्रमणिका तस्मात्सामान्यतो तात्त्विकः पक्षपातश्च तारायां तु मनाग् तृणगोमय काष्ठाग्नि तन् तेषामेव प्रणामादि दिदृक्षाद्यात्मभूतं दुःखरूपो भवः सर्व दुःखितेषु दयात्यन्तं दृष्टान्तमात्रं सर्वत्र द्विचन्द्रस्वप्नविज्ञान द्वितीयाऽपूर्वकरणे द्वितीयाऽपूर्वकरणे द्विधायं धर्मसंन्यासः धर्मबीजं परं प्राप्य धर्मादपि भवन् भोगः ध्यानं च निर्मले बोधे ध्यानजं सुखमस्यां तु ध्यानप्रिया प्रभा प्रायो न चानुमानविषय न चैतदेवं यत्तस्मात् न चैतदेवं यत्तस्मात् न तत्त्वतो भिन्नमताः नत्वेच्छायोगतोऽयोगं न भेद एव तत्त्वेन न युज्यते प्रतिक्षेपः न ह्यलक्ष्मीसखी लक्ष्मी नाऽस्माकं महती प्रज्ञा नास्मिन् घने यतः सत्सु नास्यां सत्यामसत्तृष्णा 106 | निराचारपदो ह्यस्यां 223 निशानाथप्रतिक्षेपो 41 15 220 200 47 निश्चयोऽतीन्द्रियार्थस्य नैतद्विदस्त्वयोग्येभ्यो परपीडेह सूक्ष्मापि परार्थसाधकं त्वेतत् परिष्कारगतः प्रायो पापवत्स्वपि चात्यन्तं 32 95 पुण्यापेक्षमपि ह्येवं 96 10 182 9 83 प्रतिपत्तिस्ततस्तस्य प्रतिपातयुताश्चाद्या प्रथमं यद्गुणस्थानं प्रयाणभङ्गाभावेन प्रवृत्तचक्रास्तु पुनर् प्रशान्तवाहितासञ्ज्ञा 160 174 प्राकृतेष्विह भावेषु 171 प्राणायामवती दीप्रा 170 प्राणेभ्योऽपि गुरुर्धर्मः 144 फलावञ्चकयोगस्तु 8 बडिशामिषवत्तुच्छे बालधूलीगृहक्रीडा 147 102 1 बीजश्रुतौ च संवेगात् 109 बुद्धिपूर्वाणि कर्माणि 141 बुद्धिर्ज्ञानमसंमोह 159 48 36 50 बीजं चास्य परं सिद्ध बोधरोगः शमाऽपायः बोधाम्भ: स्त्रोतसश्चैषा भयं नातीव भवजं भव एव महाव्याधि 245 179 140 143 226 150 218 56 152 173 104 19 40 20 212 176 127 57 58 225 84 55 89 29 124 120 87 53 45 188 246 भवत्यस्यां तथाऽछिन्ना भवभावानिवृत्ताव ना भवोद्वेगश्च सहजो भोगतत्त्वस्य तु पुनः भोगात्तदिच्छाविरतिः भोगान् स्वरूपतः पश्यन् मायामचिगन्धर्व मायाम्भस्तत्त्वतः मित्रा तारा बला दीप्रा मित्रायां दर्शनं मन्दं मीमांसा भावतो नित्यं मुख्योऽयमात्मनोऽनादि लेनानुमित यथा कण्डूयनेष्वेषा यथाभव्यं च सर्वेषाम् कर यथाशक्त्युपचारच यथैकस्य नृपतेः यद्वा तत्तन्नयापेक्षा यमादियोगयुक्तानां यस्य येन प्रकारेण ये योगिनां कुले जाता योगक्रियाफलाख्यं च योगिज्ञानं तु मानं चेत् योग्येभ्यस्तु प्रयत्नेन रत्नादिशिक्षादृग्भ्योऽन्या रत्नोपलम्भतज्ज्ञान रागादिभिरयं चेह 42 लाभान्तरफलश्चास्य 198 लेखना पूजना दानं 66 वापीकूपतडागानि 27 विपक्षचिन्तारहितं 167 विशेषस्तु पुनस्तस्य 161 वेद्यं संवेद्यते यस्मिन् 166 वेद्यसंवद्यपदतः 156 व्याधितस्तदभावो वा 165 13 21 169 |शुभयोगसमारम्भे 189 श्रवणे प्रार्थनीया स्युः 145 श्रुतधर्मे मनो नित्यं 81 137 38 43 107 व्याधिमुक्तः पुमान् लोके शास्त्रयोगस्त्विह ज्ञेयो शास्त्रसंदर्शितोपाय 203 228 श्रुताभावेऽपि भावेऽस्याः संसारिणां हि देवानां संसारातीततत्त्वं तु संसारिषु हि देवेषु संसारी तदभावो वा स एव न भवत्येतत् स क्षणस्थितिधर्मा चेद् 138 16 210 135 सच्छ्रद्धासङ्गतो बोधः स तत्रैव भवोद्विग्नो 34 सतोऽसत्त्वे तदुत्पाद सत्प्रवृत्तिपदं चेहा सदाशिवः परं ब्रह्म सद्भिः कल्याणसम्पन्नैः समाधिनिष्ठा तु परा 180 122 119 / समेघामेघरात्र्यादौ योग 44 28 117 217 105 73 71 204 187 4. 55 225 164 54 113 129 111 205 194 196 71 168 195 175 130 219 178 14 Page #130 -------------------------------------------------------------------------- ________________ परिशिष्ट-2 श्रीयोगदृष्टिसमुच्चयगाथावर्णानुक्रमणिका सम्यग्घेत्वादिभेदेन सर्वं परवशं दुःखं सर्व सर्वत्र चाप्नोति सर्वज्ञतत्त्वाऽभेदेन सर्वज्ञपूर्वकं चैतद् सर्वज्ञो नाम यः कश्चित् सर्वत्र शमसारं तु सर्वत्राऽद्वेषिणश्चैते 65 | सर्वथा तत्परिच्छेदात् 172 | सिद्ध्याख्यपदसम्प्राप्ति 97 | सुखासनसमायुक्तं 108 स्थितः शीतांशुवज्जीव: 133 | स्थिरायां दर्शनं नित्यं 103 स्वभावोत्तरपर्यन्त 216 | स्वभावोऽस्य स्वभावो परिशिष्ट-3 श्रीयोगदृष्टिद्वात्रिंशिकागाथावर्णानुक्रणिका श्लोक अत एव च अतः पापक्षय अतो ग्रन्थि अतोऽन्तराय अत्रैव कृततोषा ये अध्यात्म निविचारत्व अध्यात्म भावना अन्यासाम अन्ये मिथ्यात्व अपायशक्ति अपायाभाव अङ्क । असंमोह 20/20 अस्यामा 188 अस्यां व्यवस्थितो योगी 24/3 अहिंसासूनृता 22/12 आगमेनानुमानेन 20/8 आचार्यादि 20/12 आदरः करणे 18/1 आद्याश्चतस्रः 18/30 आद्यावञ्चक 20/18 आपातरम्ये 22/26 आसङ्गः 19/14 | इच्छायमो 22/14 | इच्छां शास्त्रं च इत्थं यमप्रधान 22/32 | इत्थं योगविवेकस्य 22/24 | इष्टापूर्तानि 22/29 ईषदुन्मज्जना 22/11 उक्तं च योग 20/21 | उत्कर्षाद 23/26 14/10 24/25 21/2 19/10 21/13 23/24 20/28 19/24 18/5 18/18 19/26 19/1 21/7 19/32 23/22 21/12 23/4 21/27 अभावेऽस्याः अभ्यासो वृद्धि अवेद्यसंवेद्यपदं सत्संगा अवेद्यसंवेद्यपदं चतसू अवेद्यसंवेद्यपदे असत्तृष्णान्तरा असंप्रज्ञात Page #131 -------------------------------------------------------------------------- ________________ 249 250 योगदृष्टिसंग्रह 21/8 / 18/10 23/31 23/32 23/12 22/27 20/13 23/14 24/4 22/22 24/32 18/16 24/23 24/22 22/16 22/20 19/7 19/31 19/18 21/3 20/17 23/23 21/17 18/32 20/4 परिशिष्ट-3 श्रीयोगदृष्टिद्वात्रिंशिकागाथावर्णानुक्रणिका उपयोगे 18/11 | जिनेषु कुशलं उपायत्वेऽत्र 18/31 | जीयमानेऽत्र राजीव ऋतम्भरादिभिः 20/9 | ज्ञानदर्शन ऋद्ध्यप्रवर्तनं चैव 18/24 | ज्ञायेरन् एतेऽसच्चेष्टयात्मानं 22/31 | तत्कुतर्क औचित्याद् वृत्त 18/2 | तत्कुतर्केण कर्मवज्र 22/23 तच्छक्तिः करुणातो 18/6 | तज्जन्मा करुणा दुःखहानेच्छा 18/4 तत्वतः कान्ताजुषो विदग्धस्य 22/13 तत्त्वमत्र परं कुकृत्यं कृत्य 22/30 तत्त्वश्रवणत कुतर्केऽभिनिवेश 23/3 | तत्रायोगाद कुलप्रवृत्तचक्राणां तन्मात्रान्तः कृतकृत्यो यथा 24/30 | तन्मित्रायां स्थितो केवलज्ञान 18/26 | तयैव केवलश्रिय 24/31 | तस्माद क्रोधाल्लोभाच्च 21/4 तात्त्विको क्षेपोऽन्तरान्तरान्यत्र 18/17 | तादृश्यौदयिके भावे खेदोद्वेग 18/12 तारायां तु मनाक् गुणाभास 21/28 | | तृणगोमय गृहीतृग्रहणग्राह्य 20/9 तेषामेव ग्रन्थिभेद 20/22 | दुःखाज्ञाना चरमे पुद्गलावर्ते 21/9 दु:खात्यन्त चिकीर्षोः श्रुतशास्त्रस्य 19/2 दृष्टान्तमात्र चित्तस्य धारणादेशे 24/18 | दूरासन्नादिभेदोऽपि चित्रा चाद्येषु 23/29 | देवेषु योगशास्त्रेषु जातिप्रायश्च 23/7 | देशबन्धो हि द्विचन्द्र द्वितीयापूर्वकरणे द्विधाऽयं धर्मशक्ति धर्मादपि धारणा प्रीतये धारणायोग्यता ध्यानसारा ध्यानं च न ज्ञायते नास्माकं निमित्तं नियमाः निराचारपदो परमात्म परार्थ पुण्यबीजं पूर्वापरानुसन्धाना प्रकृत्या भद्रकः प्रतिबन्धैकनिष्ठं प्रत्याहारः स्थिरायां प्रयाणभङ्गाभावेन प्रवर्तते प्रवृत्तचक्रास्तु प्रवृत्तिजः प्रवृत्तिरपि प्रवृत्तिस्थिरताभ्यां 21/32 23/28 23/27 19/13 20/30 22/9 20/26 19/30 23/11 | प्रशान्तवाहिताभाव 19/12 | प्रशान्तवाहिता वृत्तेः 19/11 प्रशान्तवाहितासङ्गं 24/15 प्राणायामवती 24/6 प्राणेभ्योऽपि 24/8 प्रातिभज्ञान 29/18 फलावञ्चकयोग 24/17 बहुजन्मान्तर 24/20 बाधनेन 23/16 बाह्यात्मा 22/9 बुद्धिर्ज्ञानम् 21/18 बीजश्रुतौ 22/2 भगवद्वचन 24/28 | भयं न भवजं 20/16 भवत्यस्याम 19/28 भवभोगि 22/21 भवादुद्विग्नता 20/3 भवाय 20/32 भ्रमोऽन्तविप्लव 21/10 भोगतत्त्वस्य 24/1 20/29 मणेरि 21/24 मायाम्भ 19/23 मित्रायां 18/13 मिथ्यात्वे 22/28 | मीमांसा 18/28 | मुग्धः 22/7 22/6 24/5 21/15 23/25 18/15 भोगान् 21/5 20/23 23/10 24/13 24/12 20/10 24/11 21/1 20/31 24/16 21/29 23/18 23/19 24/9 Page #132 -------------------------------------------------------------------------- ________________ परिशिष्ट-2 251 252 योगदृष्टिसंग्रह 20/14 20/19 24/2 18/19 21/22 18/27 सरागस्या सर्वज्ञप्रतिपत्यं सर्वज्ञो मुख्य सर्वत्राद्वेषिणश्चैते सर्व परवशं सर्वार्थतैका सङ्कीर्णा सा सन्तोषादुत्तमं संप्रज्ञातोऽपरचेति संप्रज्ञातोऽवतरति यलेना यथाप्रवृत्त यथाशक्त्य यथौषधीषु यदा रजस्तमो यमः सद्योग यमादि यमाश्च ये योगिनां योगक्रिया योगारम्भ योगे जिनो रत्ननियोगा रात्रेर्दिनाद रूजि सम्यग रेचकः 21/11 | साङ्गमप्येक 23/17 | सानन्दो 23/15 सुखचिन्ता 19/22 सुखस्थिरा 24/19 सुखीया 24/24 स्कन्धात् स्थिस्यैव स 22/4 | स्वकृत्ये 20/7 | स्वभावोत्तर 20/15 23/20 | हेतुरत्रान्तरङ्गच 19/3 20/6 18/3 22/10 18/7 24/7 18/14 22/8 23/8 24/27 21/20 22/25 21/6 18/22 | स्वरूपमात्रनिर्भास संसारिषु 23/30 | विराम 21/23 | विषयस्य 19/4 | विषयासं 21/30 विहितेऽविहिते 20/5 | वीक्ष्यते 21/26 | वृत्तिरोधो 20/27 | वेद्यं संवेद्यते 19/25 | वैरत्यागोऽन्तिके 19/21 | व्यवहार 21/19 | व्यक्तामिथ्यात्व 22/15 | शमारामा 20/24 | शास्त्रस्यै 24/30 | शास्त्रादेव 19/8 | शास्त्रेण 18/20 शास्त्रेणाधीयते 22/17 शुद्धयपेक्षो 22/19 शौचभावनया 21/16 श्लाघनाद 18/21 | सकृदा । सच्छ्रद्धा 23/6 | स तत्रैव 18/25 सत्क्षयोप 22/5 | सत्त्वं रजस्त 20/2 सत्प्रवृत्ति 18/23 | सत्सु सत्त्वधियं 21/31 | सद्भिः कल्याण 18/29 | समाधि 21/25 23/2 23/13 19/6 19/5 19/19 19/16 22/3 21/14 19/15 20/25 24/14 19/27 20/7 रेचना लेखना वशिता चैव वादांच विकल्पकल्पना विकल्पस्यन्द विज्ञाय वितर्केण 24/21 21/21 विनैतया विनैनं विमुक्त 24/26