________________
योगदृष्टिसमुच्चयः
५५ यस्य प्राणिनो, येन प्रकारेण नित्यदेशनादिलक्षणेन, बीजाधानादिसम्भवः तथाभवोद्वेगादिभावेन, सानुबन्धो भवति तथातथोत्तरगुणवृद्ध्या । एते सर्वज्ञाः । तथा तेन प्रकारेण । तस्य जगुः गीतवन्तः तत इति ॥१३५।।
परिहारान्तरमाह
एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ॥१३६॥
योगदृष्टिसंग्रह निर्मूलेत्याह-तन्मूलैषापि सर्वज्ञदेशनामूलैषाऽपि, तत्त्वतः=परमार्थेन, तत्प्रवचनाऽनुसारतस्तथाप्रवृत्तेरिति ॥१३८॥ प्रकृतर्षिभ्यो योजनमाह
तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् ।
युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥१३९॥ तदभिप्राय सर्वज्ञाऽभिप्रायम्, अज्ञात्वा । न ततः कारणात् । अर्वाग्दृशां सतां प्रमातृणाम् । किमित्याह-युज्यते तत्प्रतिक्षेपः सर्वज्ञप्रतिक्षेपः, किंविशिष्ट-इत्याह-महाऽनर्थकरः परः महाऽनर्थकरणशीलः प्रधान इति ॥१३९॥
इहैव निदर्शनमाह
एकापि देशना तन्मुखविनिर्गममधिकृत्य । एतेषां सर्वज्ञानां, यद्वा श्रोतृविभेदतः तथाभव्यत्वभेदेन । अचिन्त्यपुण्यसामर्थ्यात् परबोधाश्रयोपात्तकर्मविपाकादित्यर्थः । तथा नित्यादिप्रकारेण, चित्राऽवभासत इति ॥१३६॥
न च नैवमपि गुण इत्याहयथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ॥१३७॥
यथाभव्यं भव्यसदृशं च, सर्वेषामुपकारोऽपि गुणोऽपि, तत्कृतो= देशनानिष्पन्नः । जायतेप्रादुर्भवति । अवन्ध्यतापि=अनिष्फलतापि, एवम् उक्तनीत्या, अस्याः =देशनायाः, सर्वत्र सुस्थितेति ॥१३७॥
निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः ।
तभेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ॥१४०॥ निशानाथप्रतिक्षेपः=चन्द्रप्रतिक्षेपः । यथाऽन्धानां चक्षुर्विकलानां, असङ्गतो नीत्या, तद्भेदपरिकल्पश्च=निशानाथभेदपरिकल्पश्च वकचतुरस्त्रत्वादिः, तथैवाग्दृिशां छद्मस्थानाम्, अयं सर्वज्ञप्रतिक्षेपः, तभेदपरिकल्पश्च=असङ्गत इति ॥१४०॥
किञ्च
प्रकारान्तरमाह
यद्वा तत्तन्नयापेक्षा तत्तत्कालाऽऽदियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥१३८॥
न युज्यते प्रतिक्षेपः सामान्यस्याऽपि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥१४१॥
न युज्यते प्रतिक्षेपो निराकरणरूपः, सामान्यस्यापिकस्यचित्पुरुषादेः । तत् तस्मात् । सतां मुनीनाम् । आर्यापवादस्तु=पुन: सर्वज्ञ
यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य, तत्तत्कालादियोगतो= दुःषमादियोगात् । ऋषिभ्य: कपिलादिभ्य एव, देशना चित्रेति । न चेयमपि