________________
योगदृष्टिसमुच्चयः
सर्वं सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किञ्चन ॥१७॥
४४
योगदृष्टिसंग्रह विरतिमान्, योगतत्परः सदा तदभियुक्तः, एवम्भूतः सन् जानात्यतीन्द्रियार्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः ॥१०॥
किमित्याह
सर्वं निरवशेष साध्यमिति प्रक्रमः, सर्वत्र च सर्वत्रैव वस्तुनि, प्राप्नोति यदस्मात्=कुतर्कात्, असमञ्जसमतिप्रसङ्गेन, प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्रसारं । तदनेन न किञ्चन कुतर्केण ॥१७॥
इतश्चैतदेवमित्याह
अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥१८॥
आगमेनाऽनुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥
आगमेन आप्तवचनेन लक्षणेन । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण, योगाभ्यासरसेन च विहिताऽनुष्ठानाऽऽत्मकेन, त्रिधा प्रकल्पयन्प्रज्ञाउक्तकमेणैव, अन्यथा हि प्रवृत्त्यसिद्धेः । किमित्याह-लभते तत्त्वमुत्तमं पापसंमोहनिवृत्त्या श्रुतादिभेदेन ॥१०१॥
अमुमेवार्थमाह
अतीन्द्रियार्थसिद्धयर्थं धर्मादिसिद्ध्यर्थमित्यर्थः । यथालोचितकारिणां=प्रेक्षावतां, प्रयासः प्रवृत्त्युत्कर्षः, शुष्कतर्कस्याऽधिकृतस्य, न चासौ अतीन्द्रियोऽर्थो, गोचरो=विषयः, क्वचिदिति ॥९८॥
न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥
गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः ।
चन्द्रसूर्योपरागाऽऽदिसंवाद्यागमदर्शनात् ॥१९॥
गोचरस्तु-गोचरः पुनः, आगमस्यैव अतीन्द्रियोऽर्थः । कुत इत्याहततस्तदुपलब्धितः आगमादतीन्द्रियार्थोपलब्धितः । एतदेवाह-चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात्, लौकिकोऽयमर्थ इति भावनीयम् ॥१९॥
उपसंहरन्नाह
न तत्त्वतः परमार्थेन, भिन्नमता=भिन्नाभिप्रायाः, सर्वज्ञा बहवो यतो यस्मात् । मोहस्तदधिमुक्तिनां सर्वातिशयश्राद्धानां, तद्भेदाश्रयणं= सर्वज्ञभेदाङ्गीकरणं, ततः तस्मादिति ॥१०२॥
कथमित्याह
सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥१०३॥
एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थांस्तथा चाह महामतिः ॥१०॥
सर्वज्ञो नाम यः कश्चिद् अर्हदादिः, पारमार्थिक एव हि निरुपचरितः, स एक एव सर्वत्र सर्वज्ञत्वेन व्यक्तिभेदेऽपि तत्त्वतः ऋषभादिलक्षणे सति ॥१०३॥
एतत्प्रधान इति आगमप्रधानः, सच्छ्राद्धः प्राज्ञः, शीलवान् परद्रोह