________________
२९
योगदृष्टिसमुच्चयः
प्राणायामवती चतुर्थाङ्गभावतः भावरेचकादिभावात् । दीप्रा=चतुर्थी दृष्टिः । न योगोत्थानवती तथाविधप्रशान्तवाहितालाभेन । अलम् अत्यर्थम् । तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावेन । सूक्ष्मबोधविवर्जिता=निपुणबोधरहितेत्यर्थः ।।५७॥
भावरेचकादिगुणमाहप्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् ।
प्राणांस्त्यजति धर्मार्थं न धर्म प्राणसङ्कटे ॥५८॥
प्राणेभ्योऽपि इन्द्रियादिभ्यो, गुरुर्धमो=महत्तर इत्यर्थः । सत्यामस्याम् अधिकृतदृष्टौ दीप्रायाम्, असंशयम् । एतत्कुत इत्याह-प्राणांस्त्यजति धर्मार्थं तथोत्सर्गप्रवृत्त्या, न धर्मं प्राणसङ्कटे त्यजति तथोत्सर्गप्रवृत्त्यैव ॥५८॥
अत्र प्रतिबन्धनिबन्धनमाह
योगदृष्टिसंग्रह क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥६१॥
क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंवित्त्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः तत्त्वश्रुतेरचिन्त्यसामर्थ्यान्महाप्रभावत्वादिति ॥६१॥
अस्यैव भावार्थमाह
क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥६२॥
एक एव सुहृद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥५९॥
एक एव सुहृद्धर्मो नान्यः तल्लक्षणयोगात् । तदाह-मृतमप्यनुयाति यः इति, शरीरेण समं नाशं व्ययं, सर्वमन्यत्तु गच्छति स्वजनादि ॥५९॥
क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतो अतत्त्वश्रवणरूपोऽपि, मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥६२॥
अस्या एव गुणमाहअतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ॥६३॥
अतस्तु इति=अत एव तत्त्वश्रुतेः । किमित्याह-नियमादेव कल्याणं परोपकारादि, अखिल नृणां तत्त्वश्रुतेस्तथाविधाऽऽशयभावात् । तदेव विशिष्यते-गुरुभक्तिसुखोपेतं कल्याणं, तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात् । अत एवाह-लोकद्वयहितावहं अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥६३॥
अस्या एव विशेषतः परं फलमाहगुरुभक्तिप्रभावेन तीर्थकद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥६४॥
इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते ॥६०॥
इत्थम् एवं, सदाशयोपेतः सन्, तत्त्वश्रवणतत्पर एतत्प्रधानः, प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते तत्स्वभावत्वात् । स्वत(तत) एव न योगोत्थानमस्य ॥६०॥
तत्त्वश्रवणगुणमाह