________________
२४
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः
अथवा चरमं यथाप्रवृत्तमिदमपूर्वमेवेत्याह
अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥३९॥
ऽऽनुगुण्यमिति ॥४१॥
अस्यां दृष्टौ यदन्यद् गुणजातं भवति तदाह
भवत्यस्यां तथाऽच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद् बहुमानश्च योगिषु ॥४२॥
अपूर्वाऽसन्नभावेन हेतुना । तथा व्यभिचारवियोगतः कारणात् । तत्त्वत:=परमार्थेन, अपूर्वमेवेदं चरमं यथाप्रवृत्तम्, इति योगविदो विदुः एवं योगविदो जानत इति भावः ॥३९॥
इहेव गुणस्थानयोजनमाह
भवत्यस्यां दृष्टौ तथा तेन प्रकारेण । अच्छिन्ना भावप्रतिबन्धसारतया । प्रीतिर्योगकथास्वलम् अत्यर्थं तथा शुद्धयोगेषु अकल्कप्रधानेषु, नियमाद् नियमेन, बहुमानश्च योगिषु भवति ॥४२॥
न केवलमयम् । किञ्च
प्रथमं यद् गुणस्थानं सामान्येनोपवर्णितम् ।
अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥
प्रथमम् आद्यं, यद् गुणस्थानं मिथ्यादृष्ट्याख्यं, सामान्येनोपवर्णितम् आगमे "मिच्छद्दिठी सासायणाइ" इति वचनात् ॥ अस्यां तु तदवस्थायाम् इत्यस्यामेव, मुख्य निरुपचरितम् । कुत इत्याह-अन्वर्थयोगतः एवंगुणभावेन गुणस्थानोपपत्तेरिति । ॥४०॥
उक्ता मित्रा अधुना तारोच्यते तदन्त्राह
यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः ।
योगिनां नियमादेव तदनुग्रहधीयुतः ॥४३॥ यथाशक्ति शक्त्यौचित्येन । किमित्याह-उपचारच ग्रासादिसम्पादनेन यथोक्तयोगिष्विति प्रक्रमः । स एव विशिष्यते-योगवृद्धिफलप्रदः= तत्सम्यक्परिणामेन, योगिनां नियमादेव नान्यथा तद्विघातहेतुरिति । तदनुग्रहधीयुतः=उपचारसम्पादकानुग्रहबुद्धियुक्त इत्यर्थः ॥४३॥
अयमेव विशिष्यते
तारायां तु मनाक् स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हिताऽरम्भे जिज्ञासा तत्त्वगोचरा ॥४१॥
लाभान्तरफलश्चाऽस्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसंमतता तथा ॥४४॥
तारायां पुनदृष्टौ । किमित्याह-मनाक्स्पष्टं दर्शनमिति, अतः नियमश्च तथाविधः शौचादिरिच्छादिरूप एव “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति वचनात् । तदत्र द्वितीययोगात्प्रतिपत्तिरपि, मित्रायां त्वेतदभाव एव तथाविधक्षयोपशमाभावात् । तथा अनुद्वेगो हितारम्भे पारलौकिकेऽखेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा अद्वेषत एव तत्प्रतिपत्त्या
लाभान्तरफलश्चास्य उपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । हितोदयः पूर्ववत् । क्षुद्रोपद्रवहानिश्च भवति । अत एव व्याध्यादिनाशः शिष्टसंमतता तथा । अत एवाऽस्याऽतिसुन्दरो बहुमानः ॥४४॥