________________
योगदृष्टिसमुच्चयः
तद्वत्सदातद्भावादिति । पक्षान्तरमाह सदैव हि तया विरोधेन तद्ग्रस्तत्वादिति
॥१९३॥
परोक्तिमात्र परिहारायाह
स एव न भवत्येतदन्यथा भवतीतिवत् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ १९४॥
७३
स एव इति भावपरामर्शः । न भवतीति चाऽभावाऽभिधानम् एतत् । किमित्याह-अन्यथाभवतीतिवत् इति निदर्शनम्, विरुद्धं व्याहतम्, तन्नयादेव स हि स एवान्यथा भवतीत्युक्ते एवमाह-'यदि स एव कथमन्यथा भवति ? अन्यथा चेद् भवति, कथं स ?' इति । एतच्च स एव न भवतीत्यत्रापि समानमेव । तथाहि 'यदि स एव कथं न भवति ? अभवत्वात्कथं स इति विरुद्धमेतत्' । अभ्युच्चयमाह तदुत्पत्त्यादितः इति = भावोत्पत्त्यादेः, तथा विरुद्धमिति ॥ १९४ ॥
एतद्भावनायैवाह
सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥ १९५॥
सतो=भावस्य असत्त्वेऽभ्युपगम्यमाने "स एव न भवति" इति वचनात् । किमित्याह - तदुत्पादः = इत्यसत्त्वोत्पादः कादाचित्कत्वेन । ततः= उत्पादात्, नाशोऽपि तस्य = असत्त्वस्य यदुत्पत्तिमत्तदनित्यम्' इति कृत्वा । यद्=यस्मात् । नष्टस्य=असत्त्वस्य, पुनर्भावः तेनैव रूपेण सदसत्त्वविनाशोन्यथानुपपत्तेः । अथ नाशो नाशात्मना भावात्प्राक्पश्चाच्चावस्थित एव एतदाशङ्क्याह- सदानाशे अभ्युपगम्यमाने । किमित्याह-न तत्स्थितिः = विवक्षितक्षणेऽपि तन्नश्यति ॥ १९५ ॥
७४
योगदृष्टिसंग्रह
स क्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्ताऽनतिक्रमः ॥१९६॥
स=नाश:, क्षणस्थितिधर्मा चेद् भाव एव । एतदाशङ्क्याहद्वितीयादिक्षणे स्थितौ - सत्याम् । किमित्याह - युज्यते ह्येतदपि = क्षणस्थितिधर्मकत्वं, अस्य=अधिकृतभावस्य । तथा च = एवं सति । उक्ताऽनतिक्रमः ॥१९६॥
कथमित्याह
क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसङ्गतेः ।
न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥१९७॥
क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे अस्य विवक्षितभावस्यैव, नाऽस्थितिः । कुत इत्याह युक्त्यसङ्गतेः तदैवाऽस्थितिविरोधादिति युक्तिः । न पश्चादपि द्वितीयक्षणे, सा=अस्थितिर्न युक्त्यसङ्गतेरेव, "तदवस्थितौ तदस्थितिविरोधादिति" युक्तिः । इत्येवं सतोऽसत्त्वं व्यवस्थितम् । ततश्च सतोऽसत्त्वे तदुत्पाद इत्याद्यनुवर्तत एवेति ॥ १९७॥
नित्यपक्षमधिकृत्याह
भवभावाऽनिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तैकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् ॥१९८॥
भवभावाऽनिवृत्तावपि = एकान्तनित्यतायाम् । किमित्याह - अयुक्ता मुक्तकल्पना आत्मनः । कथमयुक्तेत्याह - एकान्तैकस्वभावस्य = अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावतायाः, न हि यस्मात् अवस्थाद्वयं=संसारिमुक्ताख्यं, क्वचित् एकान्तैकस्वभावत्वविरोधात् ॥१९८॥