________________
१०२
योगदृष्टिसंग्रह संन्यासेनायोगाख्यस्य सर्वसंन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ॥१२॥
तात्त्विकोऽतात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः ॥१३॥
तात्त्विक इति । सामान्येन=विशेषभेदानुपग्रहेण तात्त्विकोऽतात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते । तात्त्विको वास्तवः केनापि नयेन मोक्षयोजनफल इत्यर्थः । अन्य: अतात्त्विकस्तु तदाभास उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ॥१३॥
योगविवेकद्वात्रिंशिका तत्स्वरूपमेव गृह्यते । क्षायोपशमिका: क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म कायोत्सर्गकरणादयः कायादिव्यापाराः ॥११॥
द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् ।
आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥१२॥ द्वितीयेति । द्वितीयापूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्रासज्ञातपूर्वग्रन्थिभेदादिफलेनाभिधानात् यथाप्राधान्यमयमुपन्यासः । चारुश्च पश्चानुपूय॑ति समयविदः । ततो द्वितीयोऽस्मिस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिकमभाविनी प्रथमोधर्मसंन्याससज्ञितः सामर्थ्ययोग:तात्त्विकः पारमार्थिको भवेत् । क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्या भवविरक्त एवाधिकार्युक्तः । यथोक्तं
अथ प्रव्रज्याहः । आर्यदेशोत्पन्नः विशिष्टजातिकुलान्वितः । क्षीणप्रायकर्ममलबुद्धिः । दुर्लभं मानुष्यं, जन्ममरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगा वियोगान्ताः प्रतिक्षणं मरणं, दारुणो विपाक, इत्यवगतसंसारनैर्गुण्यस्तेन एव तद्विरक्तः, प्रतनुकषायोऽल्पहास्यादिः, कृतज्ञो, विनीतः, प्रागपि राजामात्यपौरजनबहुमतोऽद्रोहकारी, कल्याणः, श्राद्धः, स्थिरः, समुपसंपन्नश्चेति ।
न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयं, सर्वज्ञवचनमागमस्तत्रायमनिरूपितार्थ इति । (यो दृ. स. वृत्ति. १०) ।
आयोज्यकरणं केवलाभोगेनाचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापाराणां शैलेश्यवस्थाफलं तत ऊर्ध्वं द्वितीयो योगसंन्याससज्ञित इति तद्विदोऽभिदधति । शैलश्यवस्थायां कायादियोगानां
अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः ।
अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु ॥१४॥ ___ अपुनर्बन्धकस्येति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च । अयं= योगो व्यवहारेण । कारणस्यापि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च । निश्चयेन निश्चयनयेनोपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ॥१४॥
सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥१५॥
सकृदिति । सकृद एकवारमावर्तन्ते उत्कृष्टस्थिति बन्धन्तीति सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां तात्त्विको व्यवहारतः । निश्चयतश्चातत्त्वरूपोऽशुद्धपरिणामत्वादुदाहृतः अध्यात्मभावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो बाहुल्येन यस्य स तथा । तथा तत्प्रकारभावमध्यात्मभावनायुक्तयोगियोग्यं यद् वेषादिमात्र नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ॥१५॥