Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसंग्रह
क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ (षोड. १४.६)
योगभेदद्वात्रिंशिका वासना=इदं मया कृतमिदं वा न कृतमित्येवंरूपा वासना न भवति । विभ्रमदोषेण सत्यसंस्कारनाशाद्विपरीतसंस्कारोत्पादाद्वा । तां कृताकृतवासनां विना योगकरणं प्रस्तुतार्थस्य योगसिद्धिलक्षणस्य विरोधकृत् संस्काररहितयोगस्य तादृशयोग एव हेतुत्वादिति भावः । तदिदमुक्तं
भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥ (षोड. १४.८)
आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः ॥१८॥
आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् इदमेव सुन्दरमनुष्ठानमित्येवं नियताभिनिवेशरूपः । तत्र तस्मिन् सति । असङ्गक्रियैव अभिष्वङ्गाभाववत्यनवरतप्रवृत्तिरेव न भवति । ततोऽयम् आसङ्गो हन्त तन्मात्रगुणस्थाने अधिकृतगुणस्थानमात्रे स्थितिप्रदः=न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह
आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ॥ (षोड. १४.११) विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गारवृष्ट्याभाऽत्यनादरविधानतः ॥१९॥
प्रशान्तवाहिताभाव उत्थानं करणं ततः । त्यागानुरूपमत्यागं निर्वेदादतथोदयम् ॥१६॥
प्रशान्तेति । प्रशान्तवाहितायाः प्रशमैकवृत्तिसन्तानस्य अभावो, मनःप्रभृतीनामुद्रेकान्मदावष्टब्धपुरुषवदुत्थानमुच्यते । ततः करणं योगस्य त्यागाऽनुरूपं परिहारोचितं प्रशान्तवाहिताऽभावदोषात् । अत्यागं न विद्यते त्यागो यस्य तत्तथा कथञ्चिदुपादेयत्वात् निर्वेदाद=एकवृत्तिभङ्गलक्षणात् खेदात् (अतथोदयम्= ) न विद्यते तथा योगकरणोचितत्वेन उदयो भाविकालविपाको यत्र तथा । तदुक्तं
उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य ।। अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥ (षोड. १४.७) क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्यासोऽफलावहः । शालेरपि फलं नो यद् दृष्टमुत्खननेऽसकृत् ॥१७॥
क्षेप इति । अन्तरान्तरा योगकरणकालस्यैव । अन्यत्र=अधिकृतान्यकर्मणि । चित्तन्यासः क्षेपः स च-अफलावहः फलाजनकः । यद्= यस्माच्छालेरपि व्रीहेरपि । असकृदु वारंवारम् । उत्खनने उत्पाटने फलं न दृष्टम् । असकृद् उत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । तदुक्तं
विहित इति । प्रकृतात् प्रस्तुतात् कर्मणो अन्यत्र विहितेऽविहिते वाऽर्थे । मुत्=प्रीतिः । इष्टेऽर्थेऽङ्गारवृष्ट्याभा अत्यनादरस्य गाढाऽबहुमानस्य विधानतो अवसरोचितरागाभावरागविषयानवसराभ्यां प्रतिपक्षरागाच्च । यथा
चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुतानुरागादन्यासक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । तदुक्तं
अन्यमुदि तत्र रागात्तदनादरतार्थतो महापाया । सर्वानर्थनिमित्तं मुद् विषयाङ्गवृष्ट्याभा ॥ (षोड. १४.९) रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् ॥२०॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131