Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिना व्याधितो न च ॥ १८७॥
व्याधिमुक्तो=व्याधिपरिक्षीणः पुमान् यादृशो भवतीति तादृशो ह्ययं=निर्वृतो, नाऽभावः=प्रध्यातदीपकल्पोपमो, न च नो मुक्तो व्याधिना= मुक्त एव भव्यत्वपरिक्षयेण, अव्याधितो न च पूर्वं तथातद्भावादिति ॥१८७॥ अमुमेवार्थं स्पष्टयन्नाह -
भव एव महाव्याधिर्जन्ममृत्युविकारवान् । विचित्रमोहजननस्तीव्ररागादिवेदनः ॥ १८८ ॥
७१
भवः =संसार एव महाव्याधिः । किंविशिष्ट इत्याह- जन्ममृत्युविकारवान् जराद्युपलक्षणमेतत् । विचित्रमोहनजननो मिथ्यात्वोदयभावेन तीव्ररागादिवेदनः स्त्र्याद्यभिष्वङ्गभावेन ॥१८८॥
मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथाऽनुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥ १८९॥
मुख्यो=निरुपचरितो, अयं = भवव्याधिः, आत्मनो= जीवस्य । किंभूत इत्याह-अनादिचित्रकर्मनिदानजः = द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः । कुत इत्याह- तथानुभवसिद्धत्वात् जन्माद्यनुभवेन, सर्वप्राणभृतामिति तिर्यक्प्रभृतीनामपि ॥ १८९ ॥
एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः ॥१९०॥
एतेन=भवव्याधिना, मुक्तश्च मुक्तोऽपि सिद्ध: मुख्य एवोपपद्यते प्रवृत्तिनिमित्तभावात् । तथा चाह - जन्मादिदोषविगमात् कारणात्, तददोष
७२
त्वसङ्गतेः=तस्य दोषवतोऽदोषत्वप्राप्तेरिति ॥ १९०॥ अमुमेवार्थं स्पष्टयन्नाह
योगदृष्टिसंग्रह
तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः ॥१९१॥
तस्य=आत्मनः स्वभावोपमर्देऽपि सति जन्मादिभावविगमेन, तत्तत्स्वाभाव्ययोगतः=तत्तत्स्वाभाव्यं तेन योगात् । तथाहि तस्येत्थम्भूत एव स्वभावो येन स एव तथा भवतीति । ततश्च तस्यैव हि तथाभावात्, जन्मादित्यागतो=जन्माद्यतीतत्वेन भावात् । किमित्याह - तददोषत्वसङ्गतिः दोषवत एवाऽदोषत्वप्राप्तिरित्यर्थः ॥ १११ ॥
इत्थं चैतदङ्गीकर्तव्यमित्याह
स्वभावोऽस्य स्वभावो यन्निजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथाऽतिप्रसङ्गतः ॥ १९२॥
स्वभावोऽस्य = आत्मनः स्वभावो यद् अस्मात् । किमुक्तं भवति ? निजा सत्तैव तत्त्वतः=परमार्थेन । भावावधिरयं युक्तः स्वभावोऽनन्तरोदितः नान्यथा युक्तः । कुत इत्याह = अतिप्रसङ्गतः इति ॥१९२॥
एनमेवाह
अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसन् वा सदैव हि ॥ १९३॥
अनन्तरक्षणाभूतिः=प्राक्पश्चात्क्षणयोरभूतिरित्यर्थः । आत्मभूतेह यस्य तु= वर्तमानस्य वादिनो वा । तस्य दोषमाह तया=अनन्तरक्षणभूत्या, अविरोधात्=कारणाद्वर्तमानभावेन । किमित्याह नित्योऽसौ = वर्तमानः स्यात्

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131