Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 40
________________ ६८ योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः सुखम् अपरायत्तत्वात्कर्मवियोगमात्रजत्वादिति ॥१७३॥ व्यवस्थितः सन् । एतत्पदावहैषैव दृष्टिः, तत्तत्रैतद्विदां मता=इति ॥१७७॥ उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते । ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥१७४॥ तदाह ध्यानं च निर्मले बोधे स्पष्टक्षयोपशमसमुत्थे सति । किमित्याहसदैव हि महात्मनां मुनीनाम् । एतदेव प्रतिवस्तूपमयाऽऽह-क्षीणप्रायमलं हेम स्वर्णं सदा कल्याणमेव हि तथावस्थोपपत्तेः ॥१७४॥ समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥१७८॥ समाधिनिष्ठा तु परा=अष्टमी दृष्टिः, समाधिस्तु ध्यानविशेषः, फलमित्यन्ये । यथोक्तं "देशबन्धश्चित्तस्य धारणा" "तत्र प्रत्ययैकतानता ध्यानं" "तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ॥ तदासङ्गविवर्जिता समाध्याऽसङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति चाऽसच्चित्ताभावेन ॥१७८।। सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानससज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् ॥१७५॥ सत्प्रवृत्तिपदं चेह-तत्त्वमार्गे । किमित्याह असङ्गानुष्ठानससञ्जितं वर्तते तथास्वरसप्रवृत्तेः । महापथप्रयाणं यद् असङ्गानुष्ठानम् । अनागामिपदावह नित्यपदप्रापकमित्यर्थः ॥१७५॥ असङ्गानुष्ठाननामान्याह प्रशान्तवाहितासंझं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ॥१७६॥ प्रशान्तवाहितासङ्गं साङ्ख्यानां, विसभागपरिक्षयो बौद्धानां, शिववर्त्म शैवानां, ध्रुवाध्वा महाव्रतिकानाम् इति एवं, योगिभिर्गीयते ह्यदो =असङ्गानुष्ठानमिति ॥१७५॥ निराचारपदो ह्यस्यामतिचारविवर्जितः । आरूढारोहणाभाव-गतिव(म)त्त्वस्य चेष्टितम् ॥१७९॥ निराचारपदो हि-एव अस्यां दृष्टौ, योगी भवति प्रतिक्रमणाद्यभावात् । अतिचारविवर्जितः तन्निबन्धनाऽभावेन । आरूढारोहणाभावगतिव(मत्त्वस्य योगिनश्चेष्टितं भवति, आचारजेयकर्माऽभावात्, निराचारपद इत्यर्थः ॥१७९॥ कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाहरत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाऽप्यस्य सैवाऽन्या फलभेदतः ॥१८०॥ एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत्तत्रैतद्विदां मता ॥१७७॥ रत्नादिशिक्षादृग्भ्यः सकाशात्, अन्या भिन्नैव, यथा दृक्तन्नियोजने रत्नादिनियोजने शिक्षितस्य सतः । तथाचारक्रियाप्यस्य-योगिनः, सैव भिक्षा एतद् असङ्गानुष्ठानं, प्रसाधयत्याशु शीघ्र, यद्योग्यस्यां दृष्टौ,

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131