Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
कुत इत्याह- मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम् । किमनेन ग्रहेण तत् = न किञ्चिदित्यर्थः ॥ १४८ ॥
यत एवम्
तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः । वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥ १४९ ॥
तदत्र=व्यतिकरे महतां वर्त्म समाश्रित्य = अङ्गीकृत्य, विचक्षणैः= पण्डितैः, वर्तितव्यं यथान्यायं = न्यायसदृशं तदतिक्रमवर्जितै: = महद्वर्त्माऽतिचाररहितैः ॥१४९॥
एतदेवाह
परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः । तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि ॥ १५० ॥
५९
परपीडा=परबाधा, इह=लोके, सूक्ष्मापि आस्तां महतीति । किमि - त्याह-वर्जनीया=परित्यक्तव्या, प्रयत्नतः = सूक्ष्माभोगेन । तद्वत्प्रयत्नत एव,, तदुपकारेऽपि=परोपकारेऽपि यतितव्यम्, अनुष्ठानद्वारेण, सदैव हीति ॥ १५०॥
तथा
वो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥ १५१ ॥
गुरुवो = मातापितृप्रमुखाः, देवता सामान्येनैव विप्राद्विजाः, यतयश्च= प्रव्रजिताश्च तपोधनाः = तद्वन्तः, पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह-सुप्रयलेन चेतसा = आज्ञाप्रधानेनेत्यर्थः ॥१५१॥
किञ्च
६०
योगदृष्टिसंग्रह
पापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् ।
अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥१५२॥
पापवत्स्वपि चात्यन्तं, लुब्धकादिषु, स्वकर्मनिहतेष्वलम्=अत्यर्थम्, अनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो, धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥१५२॥
उपसंहरन्नाह
कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना । तत्पुनः पञ्चमी तावद्योगदृष्टिर्महोदया ॥१५३॥
कृतं=पर्याप्तं, अत्र=व्यतिकरे, प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना = साम्प्रतं, तत्पुनः प्रकृतं पञ्चमी तावद्योगदृष्टिः स्थिराख्या । किंविशिष्टेत्याह-महोदया = निर्वाणपरमफलेत्यर्थः ॥१५३॥
एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह
स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥१५४॥
स्थिरायां=दृष्टौ, दर्शनं=बोधलक्षणं, नित्यम् = अप्रतिपाति निरतिचारायाम् । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पमनित्यमपि भवति, तथातिचारभावात्, रत्नप्रभायामपि धूल्यादेरुपद्रवः । प्रत्याहारवदेव च "स्वविषयासम्प्रयोगे स्वचित्तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः " तद्वदेतद्दर्शनं कृत्यं वन्दनादि, अभ्रान्तं = क्रममधिकृत्य । अत एव अनघम्=अनतिचारत्वात् । एतदेव विशेष्यते सूक्ष्मबोधसमन्वितं ग्रन्थिभेदाद्वेद्यसंवेद्यपदोपपत्तेरिति ॥ १५४ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131