Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 34
________________ योगदृष्टिसमुच्चयः ५५ यस्य प्राणिनो, येन प्रकारेण नित्यदेशनादिलक्षणेन, बीजाधानादिसम्भवः तथाभवोद्वेगादिभावेन, सानुबन्धो भवति तथातथोत्तरगुणवृद्ध्या । एते सर्वज्ञाः । तथा तेन प्रकारेण । तस्य जगुः गीतवन्तः तत इति ॥१३५।। परिहारान्तरमाह एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ॥१३६॥ योगदृष्टिसंग्रह निर्मूलेत्याह-तन्मूलैषापि सर्वज्ञदेशनामूलैषाऽपि, तत्त्वतः=परमार्थेन, तत्प्रवचनाऽनुसारतस्तथाप्रवृत्तेरिति ॥१३८॥ प्रकृतर्षिभ्यो योजनमाह तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥१३९॥ तदभिप्राय सर्वज्ञाऽभिप्रायम्, अज्ञात्वा । न ततः कारणात् । अर्वाग्दृशां सतां प्रमातृणाम् । किमित्याह-युज्यते तत्प्रतिक्षेपः सर्वज्ञप्रतिक्षेपः, किंविशिष्ट-इत्याह-महाऽनर्थकरः परः महाऽनर्थकरणशीलः प्रधान इति ॥१३९॥ इहैव निदर्शनमाह एकापि देशना तन्मुखविनिर्गममधिकृत्य । एतेषां सर्वज्ञानां, यद्वा श्रोतृविभेदतः तथाभव्यत्वभेदेन । अचिन्त्यपुण्यसामर्थ्यात् परबोधाश्रयोपात्तकर्मविपाकादित्यर्थः । तथा नित्यादिप्रकारेण, चित्राऽवभासत इति ॥१३६॥ न च नैवमपि गुण इत्याहयथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ॥१३७॥ यथाभव्यं भव्यसदृशं च, सर्वेषामुपकारोऽपि गुणोऽपि, तत्कृतो= देशनानिष्पन्नः । जायतेप्रादुर्भवति । अवन्ध्यतापि=अनिष्फलतापि, एवम् उक्तनीत्या, अस्याः =देशनायाः, सर्वत्र सुस्थितेति ॥१३७॥ निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तभेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ॥१४०॥ निशानाथप्रतिक्षेपः=चन्द्रप्रतिक्षेपः । यथाऽन्धानां चक्षुर्विकलानां, असङ्गतो नीत्या, तद्भेदपरिकल्पश्च=निशानाथभेदपरिकल्पश्च वकचतुरस्त्रत्वादिः, तथैवाग्दृिशां छद्मस्थानाम्, अयं सर्वज्ञप्रतिक्षेपः, तभेदपरिकल्पश्च=असङ्गत इति ॥१४०॥ किञ्च प्रकारान्तरमाह यद्वा तत्तन्नयापेक्षा तत्तत्कालाऽऽदियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥१३८॥ न युज्यते प्रतिक्षेपः सामान्यस्याऽपि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥१४१॥ न युज्यते प्रतिक्षेपो निराकरणरूपः, सामान्यस्यापिकस्यचित्पुरुषादेः । तत् तस्मात् । सतां मुनीनाम् । आर्यापवादस्तु=पुन: सर्वज्ञ यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य, तत्तत्कालादियोगतो= दुःषमादियोगात् । ऋषिभ्य: कपिलादिभ्य एव, देशना चित्रेति । न चेयमपि

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131