Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 32
________________ योगदृष्टिसमुच्चयः तत्र योगदृष्टिसंग्रह प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥१२७॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥१२४॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन, इह-लोके, देहिनां= प्राणिनाम् । किमित्याह-संसारफलदान्येव अशास्त्रपूर्वकत्वात् । तथा चाहविपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वादिति ॥१२४॥ प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु, येषां चेतो निरुत्सुकं, निःसङ्गतासमावेशात् । भवभोगविरक्तास्ते एवम्भूता जीवा मुक्तकल्पा, भवातीतार्थयायिन उच्यन्ते, भवचित्ताऽसंस्पर्शादिति ॥१२७।। ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥१२५॥ ज्ञानपूर्वाणि यथोदितज्ञाननिबन्धनानि, तान्येव कर्माणि । किमित्याह मुक्त्यङ्गं भवन्ति, कुलयोगिनां वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञापनार्थम् । कुत इत्याह-श्रुतशक्तिसमावेशात् हेतोः, अमृतशक्तिकल्पेयं नैतदभावे मुख्यं कुलयोगित्वम् । अत एवाह-अनुबन्धफलत्वतः मुक्त्यङ्गत्वसिद्धेः, तात्त्विकाऽनुबन्धस्यैवम्भूतत्वादिति ॥१२५॥ असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥१२६॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥१२८॥ एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीतार्थयायिनां शमपरायणः शमनिष्ठः । अवस्थाभेदभेदेऽपि गुणस्थानक भेदापेक्षया । जलधौ तीरमार्गवदिति निदर्शनम् । अवस्थाभेदश्चेह तह्रासन्नतादिभेदेन ॥१२८॥ परतत्त्वाऽभिधित्सयाऽऽह संसाराऽतीतत्त्वं तु परं निर्वाणसज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥१२९॥ असंमोहसमुत्थानि=पुनर्यथोदितासंमोहनिबन्धनानि तु । एकान्तपरिशुद्धितः कारणात्, परिपाकवशेन । किमित्याह-निर्वाणफलदान्याशु-शीघ्रं तान्येव कर्माणि । केषामित्याह-भवातीतार्थयायिनां सम्यक्परतत्त्ववेदिनामित्यर्थः ॥१२६॥ एतेषामेव लक्षणमाह संसाराऽतीततत्त्वं त्विति संसाराऽतीतं पुनस्तत्त्वम् । किमित्याह-परं= प्रधानं, निर्वाणसज्ञितं निर्वाणसञ्ज्ञा सञ्जाताऽस्येति कृत्वा । तद्धयेकमेव सामान्येन, नियमात् नियमेन, शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वत:= परमार्थन ॥१२९॥ एतदेवाह सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥१३०॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131