Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥ १११ ॥
संसारिषु हि देवेषु = लोकपालादिषु, भक्तिः = सेवा, तत्कायगामिनां= संसारिदेवकायगामिनां, तदतीते पुनः = संसारातीते तु तत्त्वे तदतीतार्थया - यिनां=संसाराऽतीतमार्गयायिनां योगिनां भक्तिः ॥ १११ ॥
अनयोर्विशेषमाह
चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ॥ ११२ ॥
४७
चित्रा च= नानाप्रकारा च आद्येषु = सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसङ्गता=स्वाभीष्टदेवतारागाऽनभीष्टद्वेषसंयुक्ता, मोहगर्भत्वात् । अचित्रा= एकाकारा, चरमे= तदतीते तु तत्त्वे, एषा = भक्ति:, सा शमसारा=शमप्रधाना, अखिलैव हि तथासंमोहाऽभावादिति ॥ ११२ ॥
अत्रैव हेतुमाह
संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ॥ ११३॥
संसारिणां हि देवानां = लोकपालादीनां यस्माच्चित्राणि=अनेकाकाराणि । अनेकधा=अनेकैः प्रकारे:, कैः कानीत्याह-स्थित्यैश्वर्यप्रभावाद्यैः आदिशब्दात्सहजरूपादिपरिग्रहः, स्थानानि = विमानादीनि । प्रतिशासनं शासनं प्रति ब्रह्माण्डत्रैविध्याऽनुभेदात् ॥११३॥
यस्मादेवम्
४८
योगदृष्टिसंग्रह
तस्मात्तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥११४॥
तस्मात् कारणात्, तत्साधनोपायः = संसारिदेवस्थानसाधनोपायो, नियमाच्चित्र एव हि भवति । इदमेव वस्तु लोकप्रसिद्धोदाहरणद्वारेणाऽऽह-न भिन्ननगराणां स्याद्=भवेत्, एकं वर्त्म कदाचन तथा तद्भेदाऽनुपपत्तेरिति ॥११४॥
तथा
इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ॥ ११५ ॥
इष्टापूर्तानि कर्माणि वक्ष्यमाणलक्षणानि, लोके= प्राणिगणे, चित्राभिसन्धितः कारणात् । किमित्याह - नानाफलानि चित्रफलानीति, योऽर्थः सर्वाणि द्रष्टव्यानि हेतुभेदात् । कैरित्याह-विचक्षणैः = विद्वद्भिरिति ॥ ११५ ॥ इष्टापूर्तस्वरूपमाह
ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ॥ ११६॥
ऋत्विग्भिः=यज्ञाधिकृतैः मन्त्रसंस्कारैः करणभूतैः, ब्राह्मणानां समक्षतः तदन्येषां अन्तर्वेद्यां हि यद्दत्तं हिरण्यादि, इष्टं तदभिधीयते विशेषलक्षणयोगात् ॥ ११६॥
तथा
वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ॥११७॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131