Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
किञ्च
स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नावग्ग्गोचरो न्यायादन्यथाऽन्येन कल्पितः ॥९२॥
४१
स्वभावोत्तरपर्यन्त एष = कुतर्कः । अत्र च वस्तुस्वभावैरुत्तरं वाच्यमिति वचनात् । एवमग्निर्दहत्यापः क्लेदयन्तीति स्वभाव एषामिति । असावपि=स्वभावः । तत्त्वतः = परमार्थेन । नार्वाग्ग्गोचरो =न छद्मस्थविषयः । न्यायात्=न्यायेन परप्रसिद्धेन । किम्भूतः सन्नित्याह- अन्यथा=प्रकारान्तरेण, अन्येन = प्रतिवादिना, कल्पितः सन्निति । तथा हि अथ वस्तुस्वभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा तत्तत्सिद्धौ वक्तुं पार्यते । कथम् ? येन तदर्थक्रियाकरणस्वभावस्तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्वेवाऽभ्युपगमात् । यतः कुतश्चित्तदर्थक्रियाभावप्रसङ्गात्तन्निबन्धनाविशेषादिति । एवमग्निः क्लेदयत्यप्सन्निधौ तथास्वभावत्वात् । तथाऽऽपो दहन्त्यग्निसन्निधौ तथास्वभावत्वादेव । स्वभाववैचित्र्यान्नाऽत्रापि लोकबाधामन्तरेणाऽपरो वा स्वभावो, दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात् । तदेवमसमञ्जसकारी कुतर्क इत्यैदम्पर्यम् ॥९२॥
अमुमेवार्थ विशेषेणाऽभिधातुमाह
अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च । अम्ब्वग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ ९३ ॥
यतो नार्वाग्दृग्गोचरोऽधिकृतस्वभावः, अतो = अस्मात्कारणात् । अग्निः क्लेदयति अध्यक्षविरोधपरिहारायाह- अम्बुसन्निधौ इति । दहति चाऽम्बु न प्रतीतिबाधेत्याह-अग्निसन्निधौ इति । किमित्येतदेवमित्याह- तत्स्वाभाव्यात्तयोः अग्न्यम्बुनोरिति । उदिते सत्यपि परवादिना ॥९३॥
किमित्याह
४२
योगदृष्टिसंग्रह
कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥९४॥
कोशपानादृते= कोषपानं विना, ज्ञानोपायो नास्त्यत्र = स्वभावव्यतिकरे, युक्तितः = शुष्कतर्कयुक्त्या कश्चिदपरो दृष्टान्तोऽप्यस्यार्थस्योपोद्बलको विद्यते एवेत्याह- विप्रकृष्टोऽप्ययस्कान्तः - लोहाकर्ष उपलविशेषः, स्वार्थकृत्= लोहाकर्षादिस्वकार्यकरणशीलः दृश्यते यतः लोके स हि विप्रकृष्ट एव न सन्निकृष्टः, लोहमेव न ताम्रादि, आकर्षत्येव न कर्तयति, तदित्थमस्येवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते ? न केनचिदिति भावनीयम् ॥९४॥
॥९६॥
उपसंहरन्नाह
दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् ॥ ९५ ॥
दृष्टान्तमात्रं = साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्र अविशेषेण, यदेवम्=उक्तनीत्या, सुलभं क्षितौ = पृथिव्याम् । एतत्प्रधानोऽर्थ=कुतर्कः, केनाऽपोद्यते= बाध्यते, न केनचित्स्वनीतिविरोधादित्यर्थः ॥ ९५ ॥ इहैव दृष्टान्तमाह
द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः ।
निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥
द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनमुदाहरणमेतत्सामर्थ्योपजातः । निरालम्बनताम्=आलम्बनशून्यतां, सर्वज्ञानानां मृगतृष्णिकाजलादिगोचराणाम् । अविशेषेण = सामान्येन, साधयन्यथा केनाऽपोद्यते ?
न चैवं तत्त्वसिद्धिरित्याह

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131