Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
कस्यचित्कण्डूयकस्य कण्डूयनाऽतिरेकात्परिक्षीणनखस्य सिकताक्षितिनिवासात्कथञ्चिदनवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो दत्तं चाऽनेन तत्तस्मै । परितुष्टोऽसौ हृदयेन, चिन्तितं च सतोषं "अहो धन्यः खल्वयं यस्यैतावन्ति कण्डूयनानि' । पृष्टश्च स 'क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते' ? । तेनोक्तम् 'लाटदेशादौ प्रयोजनं किञ्च तवैभिः ?' । तेनोक्तम् 'कच्छूकण्डूविनोदम्' । पथिक आह 'यद्येवं, ततः किमेभिः ?' कच्छूमेव ते सप्तरात्रेणापनयामि कुरुष्व योगं त्रिफलायाः' । स पुनराह 'कच्छपगमे कण्डूविनोदाऽभावे किं फलं जीवितस्य' तदलं त्रिफलया क्व चैतान्यवाप्यन्त इत्येतदेव कथय' । इति श्लोकगर्भाऽर्थः । अक्षरगमनिका तु । तथा कण्डूयनेष्वेषां तथैतेषां भवाभिनन्दिनां धीर्न तदिच्छापरिक्षये= न भोगेच्छानिवृत्तौ तत्त्वाऽनभिज्ञतयैव, वयः परिपाकेऽपि वाजीकरणाऽऽदरात् । इच्छाग्रहणमिह भोगक्रियोपलक्षणम्
॥८१॥
यतश्चैवमतः
आत्मानं पाशयन्त्येते सदाऽसच्चैष्टया भृशम् । पापल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥८२॥
३७
आत्मानं= जीवं, पाशयन्ति = गण्डयन्ति एते = अधिकृतसत्त्वाः, सदा सर्वकालम्, असच्चेष्टया=प्राणातिपातारम्भरूपतया हेतुभूतया भृशम्= अत्यर्थम् । कया पाशयन्तीत्याह- पापधूल्या= ज्ञानावरणीयादिलक्षणया । जडा=मन्दाः | कार्यमविचार्यैव तत्त्वतः = परमार्थेन क्षणिककुसुखसक्ततया - ऽऽत्मानं पाशयन्तीति ॥८२॥
तथा हि
धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु ।
न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥८३॥
३८
योगदृष्टिसंग्रह
धर्मबीजं धर्मकारणं, परं प्रधानं प्राप्य= आसाद्य । किं तदित्याहमानुष्यं =मानुषत्वं । क्वेत्याह- कर्मभूमिषु = भरताद्यासु । किमित्याह-न सत्कर्मकृषौ=धर्मबीजाधानादिरूपायां, अस्य = धर्मबीजस्य, प्रयतन्तेऽल्पमेधसः = अल्पमतय इत्यर्थः ॥८३॥
किन्तर्हि
बडिशामिषवत्तुच्छे कुसुखे दारुणोदये ।
सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ॥८४॥
बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् । तुच्छे=अल्पे । कुसुखे = दुष्टभोगजे, दारुणोदये= रौद्रविपाके, समयपरिभाषेयम् । सक्तागृद्धाः । किमित्याह - त्यजन्ति सच्चेष्टां= धर्मसाधनम् । कर्मदोषोऽयमित्याहधिगहो दारुणं तमः कष्टमज्ञानमिति योऽर्थः ॥ ८४ ॥
उपसंहरन्नाह
अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् ।
सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः ॥८५॥
अवेद्यसंवेद्यपदम्=उक्तलक्षणं, आन्ध्यं = अन्धभावरूपम् । अत एवाह दुर्गतिपातकृत्=दुर्गतिपातकरणशीलम् । सत्सङ्गागमयोगेन=विशिष्टसङ्गाऽऽगमसम्बन्धेनेत्यर्थः । एकवद्भावः पुरुषप्राधान्यख्यापनपरः । जेयमेतद्= अवेद्यसंवेद्यपदं, महात्मभिः = पुम्भिः अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्याः, अयोग्यनियोगाऽ सिद्धेरिति ॥८५॥
अत एव जयलिङ्गान्याह
जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः ॥८६॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131