Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
३९ जीयमाने च नियमादेतस्मिन् अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । तत्त्वत: परमार्थेन, नृणां पुंसां, निवर्तते स्वतः= आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् । अत्यन्तं नितरां सम्यग्ज्ञानयोगात्, आगमप्रामाण्याऽवगमात् । कुतर्कविषमग्रहो दृष्टाऽपायहेतुत्वेन ग्रह इव ग्रहः ॥८६॥
किंविशिष्टोऽयमित्याह
योगदृष्टिसंग्रह बीजं चास्य श्रुतादेः, परं सिद्धं प्रधानं प्रतिष्ठितम् । अवन्ध्यं = नियतफलदायि, सर्वयोगिनां कुलयोगिप्रभृतीनाम् । किं तदित्याह-परार्थकरणं परप्रयोजननिष्पादनं, येन कारणेन परिशुद्धं अन्याऽनुपघातेन । अतः= कारणात् । अत्र च परार्थकरणे युक्तोऽभिनिवेश इति ॥८९॥
कुतर्काऽसारतामेवाऽभिधातुमाह
बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ॥८७॥
बोधरोगः तद्यथावस्थितोपघातभावात् । शमापायो=असदभिनिवेशजनकत्वात् श्रद्धाभङ्गः आगमाऽर्थाऽप्रतिपत्तेः । अभिमानकृत् मिथ्याभिमानजनकत्वात् । एवं कुतर्कः आगमनिरपेक्ष इत्यर्थः । किमित्याहचेतसः अन्त:करणस्य, भावशत्रुः परमार्थरिपुः, अनेकधा आर्याऽपवादादिकारणेन ॥८७॥
यतश्चैवमतः किमित्याह
अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ? ॥१०॥
अविद्यासङ्गता=ज्ञानावरणीयादिसम्पृक्ताः । प्रायो बाहुल्येन । विकल्पाः सर्व एव शब्दविकल्पाः अर्थविकल्पाश्च, यत्तद्योजनात्मको विकल्पयोजनात्मकः, चैष गोमयपायसादिविकल्पनेन, कुतर्क उक्तलक्षणः, किमनेन तत् ? न किञ्चिदित्यर्थः ॥१०॥
किञ्च
जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताऽप्राप्तविकल्पवत् ॥११॥
कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥८८॥
कुतर्के उक्तलक्षणे, अभिनिवेश:=तथातद्ग्रहरूपः । किमित्याह-न युक्तः । केषामित्याह मुक्तिवादिनां संन्यासिनामित्यर्थः । युक्तः पुनः श्रुते= आगमे, शीले परद्रोहविरतिलक्षणे, समाधौ च ध्यानफलभूते, महात्मनां= मुक्तिवादिनामभिनिवेशो युक्त इति ॥४८॥
जातिप्रायश्च दूषणाभासप्रायश्च सर्वोऽयं कुतर्कः । प्रतीतिफलबाधित इति कृत्वा । एतदेवाह-हस्ती व्यापादयत्युक्तौ मेण्ठेन । किमिवेत्याह-प्राप्ताऽप्राप्तविकल्पवत् इति । कश्चिन्नैयायिकश्छात्रः कुतश्चिदागच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तः, 'भोः भोः त्वरितमपसर हस्ती व्यापादयति' इति च । तथाऽपरिणतन्यायशास्त्र आह रि रे बठर किमेवं युक्तिबाह्यं प्रलपसि । तथाहि किमयं प्राप्तं व्यापादयति किं वाऽप्राप्तमिति ? | आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात्' एवं यावदाह तावद्धस्तिना गृहीतः, स कथमपि मेण्ठेन मोचित इति । जातिप्रायता सर्वत्र भिन्नाऽर्थग्रहणस्वभावसंवेदनवेदने तद्गताकारविकल्पनस्येवंप्रायत्वादिति चर्चितमन्यत्र ॥११॥
बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थकरणं येन परिशुद्धमतोऽत्र च ॥८९॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131