Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥५१॥
अत्वरापूर्वकम्=अनाकुलमित्यर्थः । सर्वं सामान्येन । किं तदित्याहगमनं देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं=मन:प्रणिधानपुरःसरं, अपायपरिहारतः = दृष्ट्याद्यपायपरिहारेण ॥५१॥
उक्तं दर्शनम्, अस्यैव शुश्रूषामाह
कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ॥५२॥
२७
कान्तकान्तासमेतस्य= कमनीयप्रियतमायुक्तस्य, दिव्यगेयश्रुतौ यथा=किन्नरादिगेयश्रुतावित्यर्थः । यूनो = वयः स्थस्य, भवति शुश्रूषा = श्रोतुमिच्छा तद्गोचरैव, तथाऽस्यां दृष्टौ व्यवस्थितस्य सतः, तत्त्वगोचरा = तत्त्वविषयैव शुश्रूषा भवति ॥५२॥
इयं चैवम्भूतेत्याह
बोधाम्भ: स्त्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥५३॥
बोधाम्भःस्रोतसो=बोधोदकप्रवाहस्य, चैषा शुश्रूषा, सिरातुल्या= अवन्ध्याऽक्षयतद्बीजकल्पतया, सतां मता=मुनीनामिष्टा । अभावेऽस्याः= शुश्रूषायाः । किमित्याह श्रुतं व्यर्थं श्रमफलम् । किंवदित्याह-असिरावनिकूपवत् असिरावनौ पृथिव्यां कूपखननं, अतत्खननमेवाऽतत्फलत्वादिति ॥५३॥ इहैव व्यतिरेकमाह
२८
योगदृष्टिसंग्रह
श्रुताऽभावेऽपि भावेऽस्याः शुभभावप्रवृत्तित: । फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥५४॥
श्रुताभावेऽपि=श्रवणाभावेऽपि, भावेऽस्याः = शुश्रूषायाः, किमित्याहशुभभावप्रवृत्तित:-तद्भावस्यैव शुभत्वात् फलं कर्मक्षयाख्यं स्यात् वचनप्रामाण्येन । एतच्च परबोधनिबन्धनं= प्रधानबोधकारणं वचनप्रामाण्यादेव ॥५४॥
योगेऽक्षेपगुणमाह
शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥५५॥
शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपोऽस्याम्=अधिकृतदृष्टौ सत्यां, कदाचन भवति । उपायकौशलं चापि तथाविधदेशाऽध्यासनादि, चारु = शोभनं तद्विषयं शुभयोगसमारम्भविषयं भवेदिति ॥५५॥ तथाऽस्यामेव दृष्टावभ्युच्चयमाह
परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावद्यपरिहारान्महोदयः ॥५६॥
परिष्कारगतः=उपकरणगत इत्यर्थः । प्रायो = बाहुल्येन । विघातोऽपि = इच्छाप्रतिबन्धो, न विद्यते अस्यां सत्यामिति । अविघातश्च किम्भूतो भवतीत्याह-सावद्यपरिहारात्=प्रतिषिद्धपरिहारेण, महोदय: = अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥५६॥
उक्ता बला । साम्प्रतं दीप्रामाह
प्राणायामवती दीप्रा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥५७॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131