Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
तथा
योगदृष्टिसंग्रह नाऽस्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४८॥
भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथाऽनाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥४५॥
भयं नातीव भवजं तथाऽशुभाऽप्रवृत्तेः । कृत्यहानिर्न चोचिते सर्वस्मिन्नेव धर्मादरात् । तथाऽनाभोगतोऽप्युच्चैः अत्यर्थं, न चाऽप्यनुचितक्रिया सर्वत्रैव ॥४५॥
नाऽस्माकं महती प्रज्ञा-संवादिनी, स्वप्रज्ञाविकल्पिते विसंवाददर्शनात् । तथा सुमहान् शास्त्रविस्तरः तत्तत्प्रवृत्तिहेतुत्वात् । एवं शिष्टाः= साधुजनसंमताः, प्रमाणमिह व्यतिकरे, तस्मादित्येवमस्या दृष्टी, मन्यते सदा यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थः ॥४८॥
उक्ता तारा । अधुना बलोच्यते । तदत्राह
सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥४९॥
सुखासनसमायुक्तमिति स्थिरसुखासनवत् । बलायां दृष्टौ दर्शनं प्रागुक्तं, दृढं काष्ठाग्निकणोपममिति कृत्वा । परा च तत्त्वशुश्रूषा जिज्ञासासम्भवेति । न क्षेपो योगगोचरः तदनुद्वेगज इति कृत्वा ॥४९॥
अमुमेवार्थमाह
कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले सन्त्रासो द्वेषवर्जितः ॥४६॥
कृत्ये ध्यानादौ । अधिके स्वभूमिकापेक्षया । अधिकगते= आचार्यादिवर्तिनि । जिज्ञासाऽस्य कथमेतदेवमिति लालसान्विता= अभिलाषातिरेकयुक्ता । तुल्ये कृत्ये वन्दनादौ, निजे तु आत्मीय एव, विकले कायोत्सर्गकरणादिना, सन्त्रासो भवत्यात्मनि हा ! विराधकोऽहमिति, द्वेषवर्जितो अधिकेऽधिकृतदृष्टिसामर्थ्यादिति ॥४६॥
दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् ? । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ? ॥४७॥
नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते ।
तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ॥५०॥
नास्याम् अधिकृतदृष्टौ, सत्यामसत्तृष्णा स्थितिनिबन्धनातिरिक्तगोचरा, प्रकृत्यैव स्वभावेनैव, न प्रवर्तते, विशिष्टशुद्धियोगात् । तदभावाच्च = असत्तृष्णाऽभावाच्च, सर्वत्र व्याप्त्या, स्थितमेव सुखासनं तथापरिभ्रमणाभावेन ॥५०॥
एतदेवाह
दुःखरूपो भवः सर्वो जन्मजरादिरूपत्वात् । उच्छेदोऽस्य भवस्य, कुतो हेतोः क्षान्त्यादेः । कथं केन प्रकारेण । चित्रा सतां मुनीनां, प्रवृत्तिः= चैत्यकर्मादिना प्रकारेण, साऽशेषा ज्ञायते कथं तदन्याऽपोहतः ॥४७॥
यत:

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131