Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 17
________________ योगदृष्टिसमुच्चयः दर्शनस्य, महात्मनः सद्वीर्ययोगेन । किमित्याह - शुभः = प्रशस्त । क इत्याहनिमित्तसंयोगः=सद्योगादिसंयोगः, सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वात् । जायते कुत इत्याह- अवञ्चकोदयात् वक्ष्यमाणसमाधिविशेषोदयादित्यर्थः ॥३३॥ अवञ्चकोदयाद् इत्युक्तम्ः अत एतत्स्वरूपप्रतिपिपादयिषयाह योगक्रियाफलाख्यं यच्छूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् ॥३४॥ २१ योगक्रियाफलाख्यं यस्माच्छूयतेऽवञ्चकत्रयमागमे “योगावञ्चकः क्रियावञ्चकः फलावञ्चक" इति वचनात् । अव्यक्तसमाधिरेवैष तदधिकारे पाठात्, चित्रक्षयोपशमतस्तथाविध आशयविशेष इति । एतच्च साधूनाश्रित्य साधवो=मुनयः, परमम् अवञ्चकत्रयम् । स्वरूपतस्त्वेतद्, इषुलक्ष्यक्रियोपमं शरस्य लक्ष्यक्रिया तत्प्रधानतया तदविसंवादिन्येव, अन्यथा लक्ष्यक्रियात्वाऽयोगात् एवं साधूनाश्रित्य योगावञ्चकस्तद्योगाऽविसंवादी । एवं तद्बन्दनादिक्रिया तत्फलं चाऽऽश्रित्यैष एवमेव द्रव्यत इति ॥ ३४॥ एतदपि यन्निमित्तं तदभिधातुमाह एतच्च सत्प्रणामाऽऽदिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाऽल्पता ॥ ३५॥ एतच्च=अवञ्चकत्रयं, सत्प्रणामादिनिमित्तं = साधुवन्दनादिनिमित्तमित्यर्थः । समये स्थितं = सिद्धान्ते प्रतिष्ठितम् । अस्य = सत्प्रणामाऽऽदेः, हेतुश्च परमः । क इत्याह तथाभावमलाऽल्पता= कर्मसम्बन्धयोग्यताऽल्पता रत्नाऽऽदिमलाऽपगमे ज्योत्स्नादिप्रवृत्तिवदिति योगाचार्याः ॥३५॥ प्रकृतवस्त्वपोद्बलनाय व्यतिरेकसारमाह २२ योगदृष्टिसंग्रह नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया । किं सम्यग् रूपमादत्ते कदाचिन्मन्दलोचनः ॥३६॥ नास्मिन्=भावमले, घने प्रबले, यतः सत्सु = साधुषु, तत्प्रतीति:= सत्प्रतीतिर्भवति । किंविशिष्टेत्याह-महोदया अभ्युदयाऽऽदिसाधकत्वेन । प्रतिवस्तूपमयाऽमुमेवार्थमाह- किं सम्यग् रूपमादत्ते लक्षणव्यञ्जनादिकात्स्र्त्स्न्येन, कदाचिनन्मन्दलोचनः इन्द्रियदोषान्नादत्त एवेत्यर्थः ॥ ३६ ॥ अधुनाऽन्वयसारमधिकृतवस्तुसमर्थनायेवाह अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध्यर्थं वृ( धृ ) त्त्यैवायं तथा हिते ॥३७॥ अल्पव्याधि=क्षीणप्रायरोगः । यथा लोके कश्चित्तद्विकारै: = कण्ड्वादिभिः, न बाध्यते = व्याधेरल्पत्वेन न बाध्यते । किं चेत्याह-चेष्टते च राजसेवादौ, इष्टसिद्ध्यर्थं = कुटुम्बादिपालनाय । एष दृष्टान्तोऽयमर्थोपनय इत्याहवृ ( धृ ) त्त्यैव धर्मयोनिरूपया । एतच्च "वृत्तिः ( धृतिः) श्रद्धा सुखा विविदिषा विज्ञप्तिरिति धर्मयोनयः" इति वचनात् तदनया हेतुभूतया अयं = योगी तथा=अल्पव्याधिपुरुषवत्स्थूराऽकार्यवृत्तिनिरोधेन, हिते = हितविषये दानादौ चेष्टत इति ॥३७॥ एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाह यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥३८॥ यथाप्रवृत्तकरणे प्राग्व्यावर्णितस्वरूपे । चरमे = पर्यन्तवर्तिनि । अल्पमलत्वतः कारणात् । आसन्नग्रन्थिभेदस्य सतः, समस्तम् अनन्तरोदितं, जायते ह्यद= एतदिति ॥ ३८ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131