Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
२४
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः
अथवा चरमं यथाप्रवृत्तमिदमपूर्वमेवेत्याह
अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥३९॥
ऽऽनुगुण्यमिति ॥४१॥
अस्यां दृष्टौ यदन्यद् गुणजातं भवति तदाह
भवत्यस्यां तथाऽच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद् बहुमानश्च योगिषु ॥४२॥
अपूर्वाऽसन्नभावेन हेतुना । तथा व्यभिचारवियोगतः कारणात् । तत्त्वत:=परमार्थेन, अपूर्वमेवेदं चरमं यथाप्रवृत्तम्, इति योगविदो विदुः एवं योगविदो जानत इति भावः ॥३९॥
इहेव गुणस्थानयोजनमाह
भवत्यस्यां दृष्टौ तथा तेन प्रकारेण । अच्छिन्ना भावप्रतिबन्धसारतया । प्रीतिर्योगकथास्वलम् अत्यर्थं तथा शुद्धयोगेषु अकल्कप्रधानेषु, नियमाद् नियमेन, बहुमानश्च योगिषु भवति ॥४२॥
न केवलमयम् । किञ्च
प्रथमं यद् गुणस्थानं सामान्येनोपवर्णितम् ।
अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥
प्रथमम् आद्यं, यद् गुणस्थानं मिथ्यादृष्ट्याख्यं, सामान्येनोपवर्णितम् आगमे "मिच्छद्दिठी सासायणाइ" इति वचनात् ॥ अस्यां तु तदवस्थायाम् इत्यस्यामेव, मुख्य निरुपचरितम् । कुत इत्याह-अन्वर्थयोगतः एवंगुणभावेन गुणस्थानोपपत्तेरिति । ॥४०॥
उक्ता मित्रा अधुना तारोच्यते तदन्त्राह
यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः ।
योगिनां नियमादेव तदनुग्रहधीयुतः ॥४३॥ यथाशक्ति शक्त्यौचित्येन । किमित्याह-उपचारच ग्रासादिसम्पादनेन यथोक्तयोगिष्विति प्रक्रमः । स एव विशिष्यते-योगवृद्धिफलप्रदः= तत्सम्यक्परिणामेन, योगिनां नियमादेव नान्यथा तद्विघातहेतुरिति । तदनुग्रहधीयुतः=उपचारसम्पादकानुग्रहबुद्धियुक्त इत्यर्थः ॥४३॥
अयमेव विशिष्यते
तारायां तु मनाक् स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हिताऽरम्भे जिज्ञासा तत्त्वगोचरा ॥४१॥
लाभान्तरफलश्चाऽस्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसंमतता तथा ॥४४॥
तारायां पुनदृष्टौ । किमित्याह-मनाक्स्पष्टं दर्शनमिति, अतः नियमश्च तथाविधः शौचादिरिच्छादिरूप एव “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति वचनात् । तदत्र द्वितीययोगात्प्रतिपत्तिरपि, मित्रायां त्वेतदभाव एव तथाविधक्षयोपशमाभावात् । तथा अनुद्वेगो हितारम्भे पारलौकिकेऽखेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा अद्वेषत एव तत्प्रतिपत्त्या
लाभान्तरफलश्चास्य उपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । हितोदयः पूर्ववत् । क्षुद्रोपद्रवहानिश्च भवति । अत एव व्याध्यादिनाशः शिष्टसंमतता तथा । अत एवाऽस्याऽतिसुन्दरो बहुमानः ॥४४॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131