Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहदत्तिः ।
॥२१९॥
PARANASEASE
। तुर्दशरज्ज्वात्मकः क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाद्रव्यौनरन्तरमेव भवति स्पृष्टो व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् । इति ॥ ३७८ ।। अत्रोच्यते
चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥३७९॥
चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्यर्थः, तस्मिंश्चरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्चरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ३७९ ॥
आह- किं सर्वस्याऽपि भाषा लोकं व्यामोति ?, नैतदेवम् , इति दर्शयन्नाह भाष्यकार:
कोई मंदपयत्तो निसिरइ सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिंदिउं ताई ॥ ३८० ॥
कोऽप्युरःक्षतायुपेतत्वेन मन्दप्रयत्नो वक्तो सर्वाण्यपि भाषाद्रव्याणि प्रथमं सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत्, निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ ३८॥
तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति
गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाइं । भिजंति धंसेति य संखिज्जे जोअणे गंतुं ॥ ३८१ ॥ भिन्नाई सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ ३८२ ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा
१ चतुर्भिः समयैर्लोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ ३७९ ॥ १ कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वगव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥३८॥ ३ घ.छ.'का भा'। ४ क.'यन्नाह-"
गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भिद्यन्ते ध्वंसन्ते च संख्येयानि योजनानि गरवा ॥ ३८१ ॥ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकम् ॥ ३८२ ॥
॥२
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202