Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PCS
SRO
विशेषा. ॥३६१॥
CORRESTERS
गताथैव, नवरं 'अणतसहियं ति' अनन्ततमोशो भागोऽनन्तांशस्तेनाधिक द्रव्यं कश्चित् पश्यतीति ॥ ७३२ ।।
एतेषां च द्रव्य-क्षेत्र-काल-भावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवाऽपरस्य वृद्धिः, न त्वेकस्य हानावन्यस्य वृद्धि एकस्य हानावेवाऽपरस्य हानिः, न त्वेकस्य वृद्धावपरस्य हानिर्भवति । अपरं च, एकस्य द्रव्यादेर्भागेन वृद्धौ हानौ वा जायमानायामपरस्यापि भागेनैव वृद्धि-हानी प्रायः, न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धि-हान्योः प्रवर्तमानयोरपरस्यापि प्रायस्तेनैव ते प्रवर्तेते, इति दर्शयन्नाह
बुड्ढीए चिय वुड्ढी हाणी हाणीए न उ विवज्जासो। भागे भागो गुणणे गुणो य दव्वाइसंजोए ॥ ७३३ ॥
इह वृद्धि-हानी समाश्रित्य द्रव्य-क्षेत्र-काल-भावानां परस्परं संयोगे चिन्त्यमाने एकस्य द्रव्यादेवृद्धावेव तदपरस्य वृद्धिर्जायते, एकस्य हानावेव च तदन्यस्य हानिः प्रवर्तते । 'न उ विवज्जासो तिन तूक्तस्य विपर्यासो विपर्ययो मन्तव्यः- एकस्य द्रव्यादेहानावपरस्य वृद्धिः, तथा, एकस्य द्रव्यादेवृद्धावन्यस्य हानिरित्येवंलक्षणो विपर्ययः कदाचिदपि न भवतीत्यर्थः ।
अथवा गाथामिदमन्यथा व्याख्यायते, एवकारस्य भिन्नक्रमेण योजनात् , तद्यथा- एकस्य द्रव्यादेवेंदौ तदपरस्य वृद्धिरेव, न तु हानिलक्षणो विपर्यासो भवति 'काले चउण्ह वुड्ढी' इति वचनात् । एकस्मिन् वर्धमानेऽपरस्यावस्थानं तु स्यादपि 'कालो भइयव्वो खेत्तवुड्ढीए' इति वचनात् । तथा, एकस्य द्रव्यादेहींनौ तदपरस्य हानिरेव, न तु वृद्धिलक्षणो विपर्यासः, अवस्थानं तु स्यादपीति । 'भागे भागो त्ति' एकस्य क्षेत्रादेरसंख्याततमादिके भागे वर्धमाने तदपरस्याऽपि भाग एव वर्धते, अवस्था वा भवति, न तु गुणकारेण वृद्धिः। तथा, गुणकारेणाप्येकस्य वृद्धौ जायमानायामपरस्याऽपि तेनैवाऽसौ भवति, अवस्थानं वा जायते, न तु भागेन वृद्धिः । प्रायेण चैतद् द्रष्टव्यम् , क्षेत्रादेर्भागेन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभवादिति ॥ ७३३ ॥ ___ अथ परः प्रेरयति__ कह खेत्तअसंखभागाइसंभवे संभवो न दव्वे वि ?। किह वा दवाणंत्ते पज्जवसंखिज्जभागाइं ? ॥ ७३४ ॥
१ घ. छ. 'गुणाका' । २ वृद्धावेव वृद्धिानिहाँनौ न तु विपर्यासः । भागे भागो गुणने गुणश्च द्रव्यादिसंयोगे ॥ ७३३ ॥ ३ घ. छ, 'नात'। ४ गाथा ६१७॥ ५५.छ. 'स्य हा'। ६ष, छ, 'हानावप' । • कथं क्षेत्रासंख्यभागादिसंभवे संभवी न द्रव्येऽपि ? । कथं वा द्रव्यानन्त्ये पर्यवासण्ययेभागादि । ॥ ३४ ॥ ८ घ. छ. 'संखज' ।
e
॥३६१॥
ale
RS
JamEducationaintamat
For Personal
Private Use Only
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202