Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
So8
बृहद्वत्तिः ।
विशेषा०
| ॥३६४||
POOTER
प्रत्येकं पुनस्त्रिधा भवन्ति, तद्यथा- प्रतिपतनशीलानि प्रतिपातीनि-कियन्तं कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः, तद्विपरीतानि त्वप्रतिपातीनि- आमरणान्तभावनिीत्यर्थः, प्रतिपात्य-प्रतिपात्युभयरूपाणि तु मिश्राणि- कानिचित् प्रतिपातीनि, कानिचिद् नेत्यर्थः। एतानि च मनुष्य-तिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देव-नारकावधाविति ।
____ आह- ननु तीव्र-मन्दद्वारे प्रस्तुते फड्डकावधिखरूपं प्रतिपादयतः प्रक्रमविरोध इति । अत्रोच्यते-प्रायोऽनुगामुका-अतिपातीनि फडकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अननुगामि-प्रतिपातीनि त्वविशुद्धत्वाद् मन्दान्युच्यन्ते, मिश्राणि तु मध्यमानि, इत्यर्थतस्तीव्र-मन्दद्वारम् , इत्यदोषः । अपरस्त्वाह- अनुगामुका-अतिपातिफड्डकानां कः परस्परं विशेषः १, अनानुगामुक-प्रतिपाति| फडकानां चान्योन्यं को भेदः? इति । अत्राभिधीयते- अप्रतिपाति फडकमनुगाम्येव भवति, अनुगामुकं त्वप्रतिपाति प्रतिपाति च
भवतीति विशेषः । तथा, प्रतिपाति पतत्येव, पतितमपि च देशान्तरगतस्य कदाचिज्जायते; न चेत्थमनानुगामुकम् । इति नियुक्ति| गाथाद्वयसंक्षेपार्थः ।। ७३८ ॥ ७३९ ।।
विस्तरार्थं तु भाष्यकार एवाह
जालंतरत्थदीवप्पहोवमो फड्डगावही होइ । तिव्वो विमलो मंदो मलीमसो मीसरूवो य ॥ ७४० ॥
अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फडकावधिर्भवति । तत्र च विशुद्धक्षयोपशमजन्यफडकप्रभवोऽवधिविमलः, स च तीव्र उच्यते, अविशुद्धक्षयोपशमप्रवर्तितश्च मलीमसः, स च मन्दोऽभिधीयते । मध्यमक्षयोपशमाविष्कृतफडकसमुत्थस्तु मिश्ररूपस्तीव्र-मन्दखरूप इत्यर्थः । अत एव तीव्र-मन्दद्वारमिदमुच्यते ॥ ७४० ॥ 'एंगफड्डुवओगे' इत्युत्तरार्धं व्याचिख्यासुराह
उवओगं एगेण वि दितो सो फड्डिएहिं सव्वेहिं । उवउज्जइ जुगवं चिय जह समयं दोहिं नयणेहिं ॥ ७४१ ॥ गतार्था ॥ ७४१॥ अथ प्रेर्यमुत्थाप्य परिहरनाह
१ जालान्तरस्थदीपप्रभोपमः फडकावधिर्भवति । तीब्रो विमलो मन्दो मलीमसो मिश्ररूपश्च ॥ ४०॥ २ गाथा .३८ । । उपयोगमेकेनापि ववत् स फडकी सः । उपयुज्यते युगपदेव यथा समकं द्वाभ्यां नयनाभ्याम् ॥ ७४१ ॥
PRINCIPAPER
||३६४॥
For send
senty
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202