Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 183
________________ विशेषा ॥३८॥ 'कवलीत्यादि केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलमतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्रा-RH हिणी मतिर्विपुलमतिरित्यर्थः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषद्वयसंग्रहसिद्धः। अथ विशेषद्वयमिदं पृथम् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् ? । सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यप्रेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अर्हत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ७७९ ॥ ७८० ॥ अथैतद्याख्यानार्थ भाष्यकारः माह संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विट्ठा भासंति य प त्ति पासवण||७८१॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥७८२॥ जो सुणइ सवओ मुणइ सव्वविसए व सव्वसोएहिं । सुणइ बहए व सद्दे भिन्ने संभिन्नसोओ सो ॥७८३॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥७८४॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पजवसएहिं ॥७८५॥ अइसयचरणसमत्था जंघा-विज्जाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि॥७८६॥ hdPREPARROROSCE जकाताजनकBASमानुसार क.ग. 'त्यानं भा'। २ संस्पर्शनमामों मूत्र-पुरीषयोर्विगु विगुड् । अन्ये विडिति विष्ठा भाषन्ते च प्रेति प्रस्रवणम् ॥ ७४१॥ एवावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः । रोगोपशमसमर्थास्ते भवन्ति तदोषधिप्राप्ताः ॥ ७८२॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिन्नान् संभिन्मश्रीताः सः ॥ ७४३ ॥ म सामान्यं तन्मात्रग्राहिणी अजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ ७८४ ॥ विपुलं वस्तुविशेषमानं तद्घाहिणी मतिविपुला । चिन्तितमनुसरति घटं प्रसंगतः पर्यवशतैः ॥ ७८५॥ अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जङ्गाभ्यां याति प्रथमो निश्री कृत्वा रविकरेऽपि ॥ ७८५॥ ॥३८॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202