Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥३९६॥
मणपज्जवनाणाओ केवलमुद्देस-सुद्धि-लाभेहिं । पुव्वमणंतरमभिहियमहसदोऽयं तयत्थम्मि ॥ ८२४ ॥ सव्वदव्वाण पओग-वीससा-मीसजा जहाजोग्गं । परिणामा पज्जाया जम्म-विणासादओ सव्वे ॥८२५॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥ ८२६ ॥ किं बहुणा सव्वं सव्वओ सया सव्वभावओ नेयं । सव्वावरणाईयं केवलमेगं पयासेइ ॥ ८२७॥ पज्जायओ अणंतं सासयमिट्ठ सदोवओगाओ । अव्वयओऽपडिवाई एगविहं सव्वसुद्धीए ॥ ८२८ ॥
पश्चापि गाथा गतार्थाः। नवरं प्रथमगाथायामुद्देशो नन्द्यादिमूत्रनिर्देशक्रमः, शुद्धिः सर्वावरणक्षयसंभवत्वेन सर्वोत्कृष्टत्वात् सर्वोपरिवर्तिनी विशुद्धिः, अतः केवलज्ञानस्यापि तत्संभूतत्वात् सर्वोपर्येवाऽभिधानम् । लाभोऽपि केवलस्य समस्तज्ञानानां पश्चादेव भवति, इत्यस्य पश्चादेव निर्देशः । 'अणंतरं ति' मनःपर्यायज्ञानादनन्तरमित्यर्थः । चतुर्थगाथायां 'सव्बउ त्ति' सर्वतः समन्तादिति । 'सव्वभावउ त्ति, सर्वपर्यायतः, सर्वैः पर्यायैरुपेतं ज्ञेयमिति तात्पर्यम् । केवलं कथंभूतम् ?, इत्याह- सर्वावरणातीतं सर्वावरणक्षयसंभूतमित्यर्थः ॥ ८२४ ।। ८२५ ॥ ८२६ ।। ८२७ ।। ८२८॥
इह समुत्पन्न केवलज्ञानस्तीर्थकरादिः शब्देन देशनां करोति, शब्दश्च द्रव्यश्रुतम् , स च प्रायो भावश्रुताऽविनाभावी, इति तत्संभवे केवलिनोऽनिष्टापत्तिः, इत्येवमव्युत्पन्नमतीनां मा भूद् मतिमोहः, इत्याह
केवलनाणेण त्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो वइजोग सुयं हवइ सेसं ॥ ८२९ ॥
मनःपर्यवज्ञानात् केवलमुदेश-शुद्धि-लाभैः । पूर्वमनन्तरमभिहितमधशब्दोऽयं तदर्थे ॥ ८२४ ॥ सर्वव्याणां प्रयोग-वित्रसा-मिश्रजा यथायोग्यम् । परिणामाः पर्याया जन्म-विनाशादयः सर्वे ॥ ८२५ ॥ तेषां भावः ससा स्वलक्षणं वा विशेषतस्तस्य । ज्ञानं विज्ञप्तेः कारणं केवलज्ञानम् ॥ ८२६ ॥ किंबहुना सर्व सर्वतः सदा सर्वभावतो ज्ञेयम् । सर्वावरणातीतं केवलमेक प्रकाशयति ॥ २७॥
पर्यायतोऽनन्तं शाश्वतमिष्टं सदोपयोगात् । अव्ययतोऽप्रतिपाति एकविध सर्वशुद्ध्या ॥ ८२८॥ २ केवलज्ञानेनार्थान् ज्ञात्वा यास्तत्र प्रज्ञापनयोग्यान् । तान् भाषते तीर्थकरो वाग्योगः श्रुतं भवति शेषम् ॥ ८२९ ॥
॥३९६॥
RECENOOPPEDIA अटारमानुसार
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202